< Hebrews 13 >

1 Let the charity of the brotherhood abide in you.
bhraat. r.su prema ti. s.thatu| atithisevaa yu. smaabhi rna vismaryyataa. m
2 And hospitality do not forget; for by this some, being not aware of it, have entertained angels.
yatastayaa pracchannaruupe. na divyaduutaa. h ke. saa ncid atithayo. abhavan|
3 Remember them that are in bands, as if you were bound with them; and them that labour, as being yourselves also in the body.
bandina. h sahabandibhiriva du. hkhina"sca dehavaasibhiriva yu. smaabhi. h smaryyantaa. m|
4 Marriage honourable in all, and the bed undefiled. For fornicators and adulterers God will judge.
vivaaha. h sarvve. saa. m samiipe sammaanitavyastadiiya"sayyaa ca "suci. h kintu ve"syaagaamina. h paaradaarikaa"sce"svare. na da. n.dayi. syante|
5 Let your manners be without covetousness, contented with such things as you have; for he hath said: I will not leave thee, neither will I forsake thee.
yuuyam aacaare nirlobhaa bhavata vidyamaanavi. saye santu. syata ca yasmaad ii"svara eveda. m kathitavaan, yathaa, "tvaa. m na tyak. syaami na tvaa. m haasyaami|"
6 So that we may confidently say: The Lord is my helper: I will not fear what man shall do to me.
ataeva vayam utsaaheneda. m kathayitu. m "saknuma. h, "matpak. se parame"so. asti na bhe. syaami kadaacana| yasmaat maa. m prati ki. m karttu. m maanava. h paarayi. syati||"
7 Remember your prelates who have spoken the word of God to you; whose faith follow, considering the end of their conversation,
yu. smaaka. m ye naayakaa yu. smabhyam ii"svarasya vaakya. m kathitavantaste yu. smaabhi. h smaryyantaa. m te. saam aacaarasya pari. naamam aalocya yu. smaabhiste. saa. m vi"svaaso. anukriyataa. m|
8 Jesus Christ, yesterday, and today; and the same for ever. (aiōn g165)
yii"su. h khrii. s.ta. h "svo. adya sadaa ca sa evaaste| (aiōn g165)
9 Be not led away with various and strange doctrines. For it is best that the heart be established with grace, not with meats; which have not profited those that walk in them.
yuuya. m naanaavidhanuutana"sik. saabhi rna parivarttadhva. m yato. anugrahe. naanta. hkara. nasya susthiriibhavana. m k. sema. m na ca khaadyadravyai. h| yatastadaacaari. nastai rnopak. rtaa. h|
10 We have an altar, whereof they have no power to eat who serve the tabernacle.
ye da. syasya sevaa. m kurvvanti te yasyaa dravyabhojanasyaanadhikaari. nastaad. r"sii yaj navedirasmaakam aaste|
11 For the bodies of those beasts, whose blood is brought into the holies by the high priest for sin, are burned without the camp.
yato ye. saa. m pa"suunaa. m "so. nita. m paapanaa"saaya mahaayaajakena mahaapavitrasthaanasyaabhyantara. m niiyate te. saa. m "sariiraa. ni "sibiraad bahi rdahyante|
12 Wherefore Jesus also, that he might sanctify the people by his own blood, suffered without the gate.
tasmaad yii"surapi yat svarudhire. na prajaa. h pavitriikuryyaat tadartha. m nagaradvaarasya bahi rm. rti. m bhuktavaan|
13 Let us go forth therefore to him without the camp, bearing his reproach.
ato hetorasmaabhirapi tasyaapamaana. m sahamaanai. h "sibiraad bahistasya samiipa. m gantavya. m|
14 For we have not here a lasting city, but we seek one that is to come.
yato. atraasmaaka. m sthaayi nagara. m na vidyate kintu bhaavi nagaram asmaabhiranvi. syate|
15 By him therefore let us offer the sacrifice of praise always to God, that is to say, the fruit of lips confessing to his name.
ataeva yii"sunaasmaabhi rnitya. m pra"sa. msaaruupo balirarthatastasya naamaa"ngiikurvvataam o. s.thaadharaa. naa. m phalam ii"svaraaya daatavya. m|
16 And do not forget to do good, and to impart; for by such sacrifices God’s favour is obtained.
apara nca paropakaaro daana nca yu. smaabhi rna vismaryyataa. m yatastaad. r"sa. m balidaanam ii"svaraaya rocate|
17 Obey your prelates, and be subject to them. For they watch as being to render an account of your souls; that they may do this with joy, and not with grief. For this is not expedient for you.
yuuya. m svanaayakaanaam aaj naagraahi. no va"syaa"sca bhavata yato yairupanidhi. h pratidaatavyastaad. r"saa lokaa iva te yu. smadiiyaatmanaa. m rak. sa. naartha. m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva. m yataste. saam aarttasvaro yu. smaakam i. s.tajanako na bhavet|
18 Pray for us. For we trust we have a good conscience, being willing to behave ourselves well in all things.
apara nca yuuyam asmannimitti. m praarthanaa. m kuruta yato vayam uttamamanovi"si. s.taa. h sarvvatra sadaacaara. m karttum icchukaa"sca bhavaama iti ni"scita. m jaaniima. h|
19 And I beseech you the more to do this, that I may be restored to you the sooner.
vi"se. sato. aha. m yathaa tvarayaa yu. smabhya. m puna rdiiye tadartha. m praarthanaayai yu. smaan adhika. m vinaye|
20 And may the God of peace, who brought again from the dead the great pastor of the sheep, our Lord Jesus Christ, in the blood of the everlasting testament, (aiōnios g166)
anantaniyamasya rudhire. na vi"si. s.to mahaan me. sapaalako yena m. rtaga. namadhyaat punaraanaayi sa "saantidaayaka ii"svaro (aiōnios g166)
21 Fit you in all goodness, that you may do his will; doing in you that which is well pleasing in his sight, through Jesus Christ, to whom is glory for ever and ever. Amen. (aiōn g165)
nijaabhimatasaadhanaaya sarvvasmin satkarmma. ni yu. smaan siddhaan karotu, tasya d. r.s. tau ca yadyat tu. s.tijanaka. m tadeva yu. smaaka. m madhye yii"sunaa khrii. s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen| (aiōn g165)
22 And I beseech you, brethren, that you suffer this word of consolation. For I have written to you in a few words.
he bhraatara. h, vinaye. aha. m yuuyam idam upade"savaakya. m sahadhva. m yato. aha. m sa. mk. sepe. na yu. smaan prati likhitavaan|
23 Know ye that our brother Timothy is set at liberty: with whom (if he come shortly) I will see you.
asmaaka. m bhraataa tiimathiyo mukto. abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha. mm aha. m yu. smaan saak. saat kari. syaami|
24 Salute all your prelates, and all the saints. The brethren from Italy salute you.
yu. smaaka. m sarvvaan naayakaan pavitralokaa. m"sca namaskuruta| aparam itaaliyaade"siiyaanaa. m namaskaara. m j naasyatha|
25 Grace be with you all. Amen.
anugraho yu. smaaka. m sarvve. saa. m sahaayo bhuuyaat| aamen|

< Hebrews 13 >