< 1 Timothy 5 >

1 An ancient man rebuke not, but entreat him as a father: young men, as brethren:
tvaṁ prācīnaṁ na bhartsaya kintu taṁ pitaramiva yūnaśca bhrātṛniva
2 Old women, as mothers: young women, as sisters, in all chastity.
vṛddhāḥ striyaśca mātṛniva yuvatīśca pūrṇaśucitvena bhaginīriva vinayasva|
3 Honour widows, that are widows indeed.
aparaṁ satyavidhavāḥ sammanyasva|
4 But if any widow have children, or grandchildren, let her learn first to govern her own house, and to make a return of duty to her parents: for this is acceptable before God.
kasyāścid vidhavāyā yadi putrāḥ pautrā vā vidyante tarhi te prathamataḥ svīyaparijanān sevituṁ pitroḥ pratyupakarttuñca śikṣantāṁ yatastadeveśvarasya sākṣād uttamaṁ grāhyañca karmma|
5 But she that is a widow indeed, and desolate, let her trust in God, and continue in supplications and prayers night and day.
aparaṁ yā nārī satyavidhavā nāthahīnā cāsti sā īśvarasyāśraye tiṣṭhantī divāniśaṁ nivedanaprārthanābhyāṁ kālaṁ yāpayati|
6 For she that liveth in pleasures, is dead while she is living.
kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|
7 And this give in charge, that they may be blameless.
ataeva tā yad aninditā bhaveyūstadartham etāni tvayā nidiśyantāṁ|
8 But if any man have not care of his own, and especially of those of his house, he hath denied the faith, and is worse than an infidel.
yadi kaścit svajātīyān lokān viśeṣataḥ svīyaparijanān na pālayati tarhi sa viśvāsād bhraṣṭo 'pyadhamaśca bhavati|
9 Let a widow be chosen of no less than threescore years of age, who hath been the wife of one husband.
vidhavāvarge yasyā gaṇanā bhavati tayā ṣaṣṭivatsarebhyo nyūnavayaskayā na bhavitavyaṁ; aparaṁ pūrvvam ekasvāmikā bhūtvā
10 Having testimony for her good works, if she have brought up children, if she have received to harbour, if she have washed the saints’ feet, if she have ministered to them that suffer tribulation, if she have diligently followed every good work.
sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|
11 But the younger widows avoid. For when they have grown wanton in Christ, they will marry:
kintu yuvatī rvidhavā na gṛhāṇa yataḥ khrīṣṭasya vaiparītyena tāsāṁ darpe jāte tā vivāham icchanti|
12 Having damnation, because they have made void their first faith.
tasmācca pūrvvadharmmaṁ parityajya daṇḍanīyā bhavanti|
13 And withal being idle they learn to go about from house to house: and are not only idle, but tattlers also, and busybodies, speaking things which they ought not.
anantaraṁ tā gṛhād gṛhaṁ paryyaṭantya ālasyaṁ śikṣante kevalamālasyaṁ nahi kintvanarthakālāpaṁ parādhikāracarccāñcāpi śikṣamāṇā anucitāni vākyāni bhāṣante|
14 I will therefore that the younger should marry, bear children, be mistresses of families, give no occasion to the adversary to speak evil.
ato mameccheyaṁ yuvatyo vidhavā vivāhaṁ kurvvatām apatyavatyo bhavantu gṛhakarmma kurvvatāñcetthaṁ vipakṣāya kimapi nindādvāraṁ na dadatu|
15 For some are already turned aside after Satan.
yata itaḥ pūrvvam api kāścit śayatānasya paścādgāminyo jātāḥ|
16 If any of the faithful have widows, let him minister to them, and let not the church be charged: that there may be sufficient for them that are widows indeed.
aparaṁ viśvāsinyā viśvāsino vā kasyāpi parivārāṇāṁ madhye yadi vidhavā vidyante tarhi sa tāḥ pratipālayatu tasmāt samitau bhāre 'nāropite satyavidhavānāṁ pratipālanaṁ karttuṁ tayā śakyate|
17 Let the priests that rule well, be esteemed worthy of double honour: especially they who labour in the word and doctrine:
ye prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśeṣata īśvaravākyenopadeśena ca ye yatnaṁ vidadhate te dviguṇasyādarasya yogyā mānyantāṁ|
18 For the scripture saith: Thou shalt not muzzle the ox that treadeth out the corn: and, The labourer is worthy of his reward.
yasmāt śāstre likhitamidamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ mā badhāneti, aparamapi kāryyakṛd vetanasya yogyo bhavatīti|
19 Against a priest receive not an accusation, but under two or three witnesses.
dvau trīn vā sākṣiṇo vinā kasyācit prācīnasya viruddham abhiyogastvayā na gṛhyatāṁ|
20 Them that sin reprove before all: that the rest also may have fear.
aparaṁ ye pāpamācaranti tān sarvveṣāṁ samakṣaṁ bhartsayasva tenāpareṣāmapi bhīti rjaniṣyate|
21 I charge thee before God, and Christ Jesus, and the elect angels, that thou observe these things without prejudice, doing nothing by declining to either side.
aham īśvarasya prabho ryīśukhrīṣṭasya manonītadivyadūtānāñca gocare tvām idam ājñāpayāmi tvaṁ kasyāpyanurodhena kimapi na kurvvana vināpakṣapātam etāna vidhīn pālaya|
22 Impose not hands lightly upon any man, neither be partaker of other men’s sins. Keep thyself chaste.
kasyāpi mūrddhi hastāparṇaṁ tvarayā mākārṣīḥ| parapāpānāñcāṁśī mā bhava| svaṁ śuciṁ rakṣa|
23 Do not still drink water, but use a little wine for thy stomach’s sake, and thy frequent infirmities.
aparaṁ tavodarapīḍāyāḥ punaḥ puna durbbalatāyāśca nimittaṁ kevalaṁ toyaṁ na pivan kiñcin madyaṁ piva|
24 Some men’s sins are manifest, going before to judgment: and some men they follow after.
keṣāñcit mānavānāṁ pāpāni vicārāt pūrvvaṁ keṣāñcit paścāt prakāśante|
25 In like manner also good deeds are manifest: and they that are otherwise, cannot be hid.
tathaiva satkarmmāṇyapi prakāśante tadanyathā sati pracchannāni sthātuṁ na śaknuvanti|

< 1 Timothy 5 >