< Hebrews 9 >

1 The first therefore also indeed had ordinances of service, and the sanctuary, a worldly one.
sa prathamō niyama ārādhanāyā vividharītibhiraihikapavitrasthānēna ca viśiṣṭa āsīt|
2 For a tabernacle was set up; the first, in which [were] both the candlestick and the table and the exposition of the loaves, which is called Holy;
yatō dūṣyamēkaṁ niramīyata tasya prathamakōṣṭhasya nāma pavitrasthānamityāsīt tatra dīpavr̥kṣō bhōjanāsanaṁ darśanīyapūpānāṁ śrēṇī cāsīt|
3 but after the second veil a tabernacle which is called Holy of holies,
tatpaścād dvitīyāyāstiraṣkariṇyā abhyantarē 'tipavitrasthānamitināmakaṁ kōṣṭhamāsīt,
4 having a golden censer, and the ark of the covenant, covered round in every part with gold, in which [were] the golden pot that had the manna, and the rod of Aaron that had sprouted, and the tables of the covenant;
tatra ca suvarṇamayō dhūpādhāraḥ paritaḥ suvarṇamaṇḍitā niyamamañjūṣā cāsīt tanmadhyē mānnāyāḥ suvarṇaghaṭō hārōṇasya mañjaritadaṇḍastakṣitau niyamaprastarau,
5 and above over it the cherubim of glory shadowing the mercy-seat; concerning which it is not now [the time] to speak in detail.
tadupari ca karuṇāsanē chāyākāriṇau tējōmayau kirūbāvāstām, ētēṣāṁ viśēṣavr̥ttāntakathanāya nāyaṁ samayaḥ|
6 Now these things being thus ordered, into the first tabernacle the priests enter at all times, accomplishing the services;
ētēṣvīdr̥k nirmmitēṣu yājakā īśvarasēvām anutiṣṭhanatō dūṣyasya prathamakōṣṭhaṁ nityaṁ praviśanti|
7 but into the second, the high priest only, once a year, not without blood, which he offers for himself and for the errors of the people:
kintu dvitīyaṁ kōṣṭhaṁ prativarṣam ēkakr̥tva ēkākinā mahāyājakēna praviśyatē kintvātmanimittaṁ lōkānām ajñānakr̥tapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tēna na praviśyatē|
8 the Holy Spirit shewing this, that the way of the [holy of] holies has not yet been made manifest while as yet the first tabernacle has [its] standing;
ityanēna pavitra ātmā yat jñāpayati tadidaṁ tat prathamaṁ dūṣyaṁ yāvat tiṣṭhati tāvat mahāpavitrasthānagāmī panthā aprakāśitastiṣṭhati|
9 the which [is] an image for the present time, according to which both gifts and sacrifices, unable to perfect as to conscience him that worshipped, are offered,
tacca dūṣyaṁ varttamānasamayasya dr̥ṣṭāntaḥ, yatō hētōḥ sāmprataṁ saṁśōdhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sēvākāriṇō mānasikasiddhikaraṇē'samarthābhiḥ
10 [consisting] only of meats and drinks and divers washings, ordinances of flesh, imposed until [the] time of setting things right.
kēvalaṁ khādyapēyēṣu vividhamajjanēṣu ca śārīrikarītibhi ryuktāni naivēdyāni balidānāni ca bhavanti|
11 But Christ being come high priest of the good things to come, by the better and more perfect tabernacle not made with hand, (that is, not of this creation, )
aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitēnārthata ētatsr̥ṣṭē rbahirbhūtēna śrēṣṭhēna siddhēna ca dūṣyēṇa gatvā
12 nor by blood of goats and calves, but by his own blood, has entered in once for all into the [holy of] holies, having found an eternal redemption. (aiōnios g166)
chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
13 For if the blood of goats and bulls, and a heifer's ashes sprinkling the defiled, sanctifies for the purity of the flesh,
vr̥ṣachāgānāṁ rudhirēṇa gavībhasmanaḥ prakṣēpēṇa ca yadyaśucilōkāḥ śārīriśucitvāya pūyantē,
14 how much rather shall the blood of the Christ, who by the eternal Spirit offered himself spotless to God, purify your conscience from dead works to worship [the] living God? (aiōnios g166)
tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē? (aiōnios g166)
15 And for this reason he is mediator of a new covenant, so that, death having taken place for redemption of the transgressions under the first covenant, the called might receive the promise of the eternal inheritance. (aiōnios g166)
sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran| (aiōnios g166)
16 (For where [there is] a testament, the death of the testator must needs come in.
yatra niyamō bhavati tatra niyamasādhakasya balē rmr̥tyunā bhavitavyaṁ|
17 For a testament [is] of force when men are dead, since it is in no way of force while the testator is alive.)
yatō hatēna balinā niyamaḥ sthirībhavati kintu niyamasādhakō bali ryāvat jīvati tāvat niyamō nirarthakastiṣṭhati|
18 Whence neither the first was inaugurated without blood.
tasmāt sa pūrvvaniyamō'pi rudhirapātaṁ vinā na sādhitaḥ|
19 For every commandment having been spoken according to [the] law by Moses to all the people; having taken the blood of calves and goats, with water and scarlet wool and hyssop, he sprinkled both the book itself and all the people,
phalataḥ sarvvalōkān prati vyavasthānusārēṇa sarvvā ājñāḥ kathayitvā mūsā jalēna sindūravarṇalōmnā ēṣōvatr̥ṇēna ca sārddhaṁ gōvatsānāṁ chāgānāñca rudhiraṁ gr̥hītvā granthē sarvvalōkēṣu ca prakṣipya babhāṣē,
20 saying, This [is] the blood of the covenant which God has enjoined to you.
yuṣmān adhīśvarō yaṁ niyamaṁ nirūpitavān tasya rudhiramētat|
21 And the tabernacle too and all the vessels of service he sprinkled in like manner with blood;
tadvat sa dūṣyē'pi sēvārthakēṣu sarvvapātrēṣu ca rudhiraṁ prakṣiptavān|
22 and almost all things are purified with blood according to the law, and without blood-shedding there is no remission.
aparaṁ vyavasthānusārēṇa prāyaśaḥ sarvvāṇi rudhirēṇa pariṣkriyantē rudhirapātaṁ vinā pāpamōcanaṁ na bhavati ca|
23 [It was] necessary then that the figurative representations of the things in the heavens should be purified with these; but the heavenly things themselves with sacrifices better than these.
aparaṁ yāni svargīyavastūnāṁ dr̥ṣṭāntāstēṣām ētaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām ētēbhyaḥ śrēṣṭhē rbalidānaiḥ pāvanamāvaśyakaṁ|
24 For the Christ is not entered into holy places made with hand, figures of the true, but into heaven itself, now to appear before the face of God for us:
yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|
25 nor in order that he should offer himself often, as the high priest enters into the holy places every year with blood not his own;
yathā ca mahāyājakaḥ prativarṣaṁ paraśōṇitamādāya mahāpavitrasthānaṁ praviśati tathā khrīṣṭēna punaḥ punarātmōtsargō na karttavyaḥ,
26 since he had [then] been obliged often to suffer from the foundation of the world. But now once in the consummation of the ages he has been manifested for [the] putting away of sin by his sacrifice. (aiōn g165)
karttavyē sati jagataḥ sr̥ṣṭikālamārabhya bahuvāraṁ tasya mr̥tyubhōga āvaśyakō'bhavat; kintvidānīṁ sa ātmōtsargēṇa pāpanāśārtham ēkakr̥tvō jagataḥ śēṣakālē pracakāśē| (aiōn g165)
27 And forasmuch as it is the portion of men once to die, and after this judgment;
aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,
28 thus the Christ also, having been once offered to bear the sins of many, shall appear to those that look for him the second time without sin for salvation.
tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|

< Hebrews 9 >