< Acts 3 >

1 And Peter and John went up together into the temple at the hour of prayer, [which is] the ninth [hour];
tṛtīyayāmavelāyāṁ satyāṁ prārthanāyāḥ samaye pitarayohanau sambhūya mandiraṁ gacchataḥ|
2 and a certain man who was lame from his mother's womb was being carried, whom they placed every day at the gate of the temple called Beautiful, to ask alms of those who were going into the temple;
tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|
3 who, seeing Peter and John about to enter into the temple, asked to receive alms.
tadā pitarayohanau mantiraṁ praveṣṭum udyatau vilokya sa khañjastau kiñcid bhikṣitavān|
4 And Peter, looking stedfastly upon him with John, said, Look on us.
tasmād yohanā sahitaḥ pitarastam ananyadṛṣṭyā nirīkṣya proktavān āvāṁ prati dṛṣṭiṁ kuru|
5 And he gave heed to them, expecting to receive something from them.
tataḥ sa kiñcit prāptyāśayā tau prati dṛṣṭiṁ kṛtavān|
6 But Peter said, Silver and gold I have not; but what I have, this give I to thee: In the name of Jesus Christ the Nazaraean rise up and walk.
tadā pitaro gaditavān mama nikaṭe svarṇarūpyādi kimapi nāsti kintu yadāste tad dadāmi nāsaratīyasya yīśukhrīṣṭasya nāmnā tvamutthāya gamanāgamane kuru|
7 And having taken hold of him [by] the right hand he raised him up, and immediately his feet and ankle bones were made strong.
tataḥ paraṁ sa tasya dakṣiṇakaraṁ dhṛtvā tam udatolayat; tena tatkṣaṇāt tasya janasya pādagulphayoḥ sabalatvāt sa ullamphya protthāya gamanāgamane 'karot|
8 And leaping up he stood and walked, and entered with them into the temple, walking, and leaping, and praising God.
tato gamanāgamane kurvvan ullamphan īśvaraṁ dhanyaṁ vadan tābhyāṁ sārddhaṁ mandiraṁ prāviśat|
9 And all the people saw him walking and praising God;
tataḥ sarvve lokāstaṁ gamanāgamane kurvvantam īśvaraṁ dhanyaṁ vadantañca vilokya
10 and they recognised him, that it was he who sat for alms at the Beautiful gate of the temple; and they were filled with wonder and amazement at what had happened to him.
mandirasya sundare dvāre ya upaviśya bhikṣitavān saevāyam iti jñātvā taṁ prati tayā ghaṭanayā camatkṛtā vismayāpannāścābhavan|
11 And as he held Peter and John, all the people ran together to them in the portico which is called Solomon's, greatly wondering.
yaḥ khañjaḥ svasthobhavat tena pitarayohanoḥ karayordhṭatayoḥ satoḥ sarvve lokā sannidhim āgacchan|
12 And Peter, seeing it, answered the people, Men of Israel, why are ye astonished at this? or why do ye gaze on us as if we had by our own power or piety made him to walk?
tad dṛṣṭvā pitarastebhyo'kathayat, he isrāyelīyalokā yūyaṁ kuto 'nenāścaryyaṁ manyadhve? āvāṁ nijaśaktyā yadvā nijapuṇyena khañjamanuṣyamenaṁ gamitavantāviti cintayitvā āvāṁ prati kuto'nanyadṛṣṭiṁ kurutha?
13 The God of Abraham and Isaac and Jacob, the God of our fathers, has glorified his servant Jesus, whom ye delivered up, and denied him in the presence of Pilate, when he had judged that he should be let go.
yaṁ yīśuṁ yūyaṁ parakareṣu samārpayata tato yaṁ pīlāto mocayitum ecchat tathāpi yūyaṁ tasya sākṣān nāṅgīkṛtavanta ibrāhīma ishāko yākūbaśceśvaro'rthād asmākaṁ pūrvvapuruṣāṇām īśvaraḥ svaputrasya tasya yīśo rmahimānaṁ prākāśayat|
14 But ye denied the holy and righteous one, and asked that a man [that was] a murderer should be granted to you;
kintu yūyaṁ taṁ pavitraṁ dhārmmikaṁ pumāṁsaṁ nāṅgīkṛtya hatyākāriṇamekaṁ svebhyo dātum ayācadhvaṁ|
15 but the originator of life ye slew, whom God raised from among [the] dead, whereof we are witnesses.
paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahe|
16 And, by faith in his name, his name has made this [man] strong whom ye behold and know; and the faith which is by him has given him this complete soundness in the presence of you all.
imaṁ yaṁ mānuṣaṁ yūyaṁ paśyatha paricinutha ca sa tasya nāmni viśvāsakaraṇāt calanaśaktiṁ labdhavān tasmin tasya yo viśvāsaḥ sa taṁ yuṣmākaṁ sarvveṣāṁ sākṣāt sampūrṇarūpeṇa svastham akārṣīt|
17 And now, brethren, I know that ye did it in ignorance, as also your rulers;
he bhrātaro yūyaṁ yuṣmākam adhipatayaśca ajñātvā karmmāṇyetāni kṛtavanta idānīṁ mamaiṣa bodho jāyate|
18 but God has thus fulfilled what he had announced beforehand by the mouth of all the prophets, that his Christ should suffer.
kintvīśvaraḥ khrīṣṭasya duḥkhabhoge bhaviṣyadvādināṁ mukhebhyo yāṁ yāṁ kathāṁ pūrvvamakathayat tāḥ kathā itthaṁ siddhā akarot|
19 Repent therefore and be converted, for the blotting out of your sins, so that times of refreshing may come from [the] presence of the Lord,
ataḥ sveṣāṁ pāpamocanārthaṁ khedaṁ kṛtvā manāṁsi parivarttayadhvaṁ, tasmād īśvarāt sāntvanāprāpteḥ samaya upasthāsyati;
20 and he may send Jesus Christ, who was foreordained for you,
punaśca pūrvvakālam ārabhya pracārito yo yīśukhrīṣṭastam īśvaro yuṣmān prati preṣayiṣyati|
21 whom heaven indeed must receive till [the] times of [the] restoring of all things, of which God has spoken by the mouth of his holy prophets since time began. (aiōn g165)
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn g165)
22 Moses indeed said, A prophet shall [the] Lord your God raise up to you out of your brethren like me: him shall ye hear in everything whatsoever he shall say to you.
yuṣmākaṁ prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇamadhyāt matsadṛśaṁ bhaviṣyadvaktāram utpādayiṣyati, tataḥ sa yat kiñcit kathayiṣyati tatra yūyaṁ manāṁsi nidhaddhvaṁ|
23 And it shall be that whatsoever soul shall not hear that prophet shall be destroyed from among the people.
kintu yaḥ kaścit prāṇī tasya bhaviṣyadvādinaḥ kathāṁ na grahīṣyati sa nijalokānāṁ madhyād ucchetsyate," imāṁ kathām asmākaṁ pūrvvapuruṣebhyaḥ kevalo mūsāḥ kathayāmāsa iti nahi,
24 And indeed all the prophets from Samuel and those in succession after [him], as many as have spoken, have announced also these days.
śimūyelbhaviṣyadvādinam ārabhya yāvanto bhaviṣyadvākyam akathayan te sarvvaeva samayasyaitasya kathām akathayan|
25 Ye are the sons of the prophets and of the covenant which God appointed to our fathers, saying to Abraham, And in thy seed shall all the families of the earth be blessed.
yūyamapi teṣāṁ bhaviṣyadvādināṁ santānāḥ, "tava vaṁśodbhavapuṁsā sarvvadeśīyā lokā āśiṣaṁ prāptā bhaviṣyanti", ibrāhīme kathāmetāṁ kathayitvā īśvarosmākaṁ pūrvvapuruṣaiḥ sārddhaṁ yaṁ niyamaṁ sthirīkṛtavān tasya niyamasyādhikāriṇopi yūyaṁ bhavatha|
26 To you first God, having raised up his servant, has sent him, blessing you in turning each one [of you] from your wickedness.
ata īśvaro nijaputraṁ yīśum utthāpya yuṣmākaṁ sarvveṣāṁ svasvapāpāt parāvarttya yuṣmabhyam āśiṣaṁ dātuṁ prathamatastaṁ yuṣmākaṁ nikaṭaṁ preṣitavān|

< Acts 3 >