< Acts 3 >

1 And Peter and John went up together into the temple at the hour of prayer, [which is] the ninth [hour];
tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|
2 and a certain man who was lame from his mother's womb was being carried, whom they placed every day at the gate of the temple called Beautiful, to ask alms of those who were going into the temple;
tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|
3 who, seeing Peter and John about to enter into the temple, asked to receive alms.
tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sa khanjjastau kinjcid bhikSitavAn|
4 And Peter, looking stedfastly upon him with John, said, Look on us.
tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|
5 And he gave heed to them, expecting to receive something from them.
tataH sa kinjcit prAptyAzayA tau prati dRSTiM kRtavAn|
6 But Peter said, Silver and gold I have not; but what I have, this give I to thee: In the name of Jesus Christ the Nazaraean rise up and walk.
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|
7 And having taken hold of him [by] the right hand he raised him up, and immediately his feet and ankle bones were made strong.
tataH paraM sa tasya dakSiNakaraM dhRtvA tam udatOlayat; tEna tatkSaNAt tasya janasya pAdagulphayOH sabalatvAt sa ullamphya prOtthAya gamanAgamanE 'karOt|
8 And leaping up he stood and walked, and entered with them into the temple, walking, and leaping, and praising God.
tatO gamanAgamanE kurvvan ullamphan IzvaraM dhanyaM vadan tAbhyAM sArddhaM mandiraM prAvizat|
9 And all the people saw him walking and praising God;
tataH sarvvE lOkAstaM gamanAgamanE kurvvantam IzvaraM dhanyaM vadantanjca vilOkya
10 and they recognised him, that it was he who sat for alms at the Beautiful gate of the temple; and they were filled with wonder and amazement at what had happened to him.
mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|
11 And as he held Peter and John, all the people ran together to them in the portico which is called Solomon's, greatly wondering.
yaH khanjjaH svasthObhavat tEna pitarayOhanOH karayOrdhTatayOH satOH sarvvE lOkA sannidhim Agacchan|
12 And Peter, seeing it, answered the people, Men of Israel, why are ye astonished at this? or why do ye gaze on us as if we had by our own power or piety made him to walk?
tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?
13 The God of Abraham and Isaac and Jacob, the God of our fathers, has glorified his servant Jesus, whom ye delivered up, and denied him in the presence of Pilate, when he had judged that he should be let go.
yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Ecchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|
14 But ye denied the holy and righteous one, and asked that a man [that was] a murderer should be granted to you;
kintu yUyaM taM pavitraM dhArmmikaM pumAMsaM nAggIkRtya hatyAkAriNamEkaM svEbhyO dAtum ayAcadhvaM|
15 but the originator of life ye slew, whom God raised from among [the] dead, whereof we are witnesses.
pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|
16 And, by faith in his name, his name has made this [man] strong whom ye behold and know; and the faith which is by him has given him this complete soundness in the presence of you all.
imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|
17 And now, brethren, I know that ye did it in ignorance, as also your rulers;
hE bhrAtarO yUyaM yuSmAkam adhipatayazca ajnjAtvA karmmANyEtAni kRtavanta idAnIM mamaiSa bOdhO jAyatE|
18 but God has thus fulfilled what he had announced beforehand by the mouth of all the prophets, that his Christ should suffer.
kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|
19 Repent therefore and be converted, for the blotting out of your sins, so that times of refreshing may come from [the] presence of the Lord,
ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;
20 and he may send Jesus Christ, who was foreordained for you,
punazca pUrvvakAlam Arabhya pracAritO yO yIzukhrISTastam IzvarO yuSmAn prati prESayiSyati|
21 whom heaven indeed must receive till [the] times of [the] restoring of all things, of which God has spoken by the mouth of his holy prophets since time began. (aiōn g165)
kintu jagataH sRSTimArabhya IzvarO nijapavitrabhaviSyadvAdigaNOna yathA kathitavAn tadanusArENa sarvvESAM kAryyANAM siddhiparyyantaM tEna svargE vAsaH karttavyaH| (aiōn g165)
22 Moses indeed said, A prophet shall [the] Lord your God raise up to you out of your brethren like me: him shall ye hear in everything whatsoever he shall say to you.
yuSmAkaM prabhuH paramEzvarO yuSmAkaM bhrAtRgaNamadhyAt matsadRzaM bhaviSyadvaktAram utpAdayiSyati, tataH sa yat kinjcit kathayiSyati tatra yUyaM manAMsi nidhaddhvaM|
23 And it shall be that whatsoever soul shall not hear that prophet shall be destroyed from among the people.
kintu yaH kazcit prANI tasya bhaviSyadvAdinaH kathAM na grahISyati sa nijalOkAnAM madhyAd ucchEtsyatE," imAM kathAm asmAkaM pUrvvapuruSEbhyaH kEvalO mUsAH kathayAmAsa iti nahi,
24 And indeed all the prophets from Samuel and those in succession after [him], as many as have spoken, have announced also these days.
zimUyElbhaviSyadvAdinam Arabhya yAvantO bhaviSyadvAkyam akathayan tE sarvvaEva samayasyaitasya kathAm akathayan|
25 Ye are the sons of the prophets and of the covenant which God appointed to our fathers, saying to Abraham, And in thy seed shall all the families of the earth be blessed.
yUyamapi tESAM bhaviSyadvAdinAM santAnAH, "tava vaMzOdbhavapuMsA sarvvadEzIyA lOkA AziSaM prAptA bhaviSyanti", ibrAhImE kathAmEtAM kathayitvA IzvarOsmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNOpi yUyaM bhavatha|
26 To you first God, having raised up his servant, has sent him, blessing you in turning each one [of you] from your wickedness.
ata IzvarO nijaputraM yIzum utthApya yuSmAkaM sarvvESAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM prESitavAn|

< Acts 3 >