< Romans 6 >

1 So what shall we say? Should we remain in sin, so that grace may abound?
प्रभूतरूपेण यद् अनुग्रहः प्रकाशते तदर्थं पापे तिष्ठाम इति वाक्यं किं वयं वदिष्यामः? तन्न भवतु।
2 Let it not be so! For how can we who have died to sin still live in sin?
पापं प्रति मृता वयं पुनस्तस्मिन् कथम् जीविष्यामः?
3 Do you not know that those of us who have been baptized in Christ Jesus have been baptized into his death?
वयं यावन्तो लोका यीशुख्रीष्टे मज्जिता अभवाम तावन्त एव तस्य मरणे मज्जिता इति किं यूयं न जानीथ?
4 For through baptism we have been buried with him into death, so that, in the manner that Christ rose from the dead, by the glory of the Father, so may we also walk in the newness of life.
ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।
5 For if we have been planted together, in the likeness of his death, so shall we also be, in the likeness of his resurrection.
अपरं वयं यदि तेन संयुक्ताः सन्तः स इव मरणभागिनो जातास्तर्हि स इवोत्थानभागिनोऽपि भविष्यामः।
6 For we know this: that our former selves have been crucified together with him, so that the body which is of sin may be destroyed, and moreover, so that we may no longer serve sin.
वयं यत् पापस्य दासाः पुन र्न भवामस्तदर्थम् अस्माकं पापरूपशरीरस्य विनाशार्थम् अस्माकं पुरातनपुरुषस्तेन साकं क्रुशेऽहन्यतेति वयं जानीमः।
7 For he who has died has been justified from sin.
यो हतः स पापात् मुक्त एव।
8 Now if we have died with Christ, we believe that we shall also live together with Christ.
अतएव यदि वयं ख्रीष्टेन सार्द्धम् अहन्यामहि तर्हि पुनरपि तेन सहिता जीविष्याम इत्यत्रास्माकं विश्वासो विद्यते।
9 For we know that Christ, in rising up from the dead, can no longer die: death no longer has dominion over him.
यतः श्मशानाद् उत्थापितः ख्रीष्टो पुन र्न म्रियत इति वयं जानीमः। तस्मिन् कोप्यधिकारो मृत्यो र्नास्ति।
10 For in as much as he died for sin, he died once. But in as much as he lives, he lives for God.
अपरञ्च स यद् अम्रियत तेनैकदा पापम् उद्दिश्याम्रियत, यच्च जीवति तेनेश्वरम् उद्दिश्य जीवति;
11 And so, you should consider yourselves to be certainly dead to sin, and to be living for God in Christ Jesus our Lord.
तद्वद् यूयमपि स्वान् पापम् उद्दिश्य मृतान् अस्माकं प्रभुणा यीशुख्रीष्टेनेश्वरम् उद्दिश्य जीवन्तो जानीत।
12 Therefore, let not sin reign in your mortal body, such that you would obey its desires.
अपरञ्च कुत्सिताभिलाषान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु।
13 Nor should you offer the parts of your body as instruments of iniquity for sin. Instead, offer yourselves to God, as if you were living after death, and offer the parts of your body as instruments of justice for God.
अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
14 For sin should not have dominion over you. For you are not under the law, but under grace.
युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।
15 What is next? Should we sin because we are not under the law, but under grace? Let it not be so!
किन्तु वयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवाम, इति कारणात् किं पापं करिष्यामः? तन्न भवतु।
16 Do you not know to whom you are offering yourselves as servants under obedience? You are the servants of whomever you obey: whether of sin, unto death, or of obedience, unto justice.
यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?
17 But thanks be to God that, though you used to be the servants of sin, now you have been obedient from the heart to the very form of the doctrine into which you have been received.
अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।
18 And having been freed from sin, we have become servants of justice.
इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।
19 I am speaking in human terms because of the infirmity of your flesh. For just as you offered the parts of your body to serve impurity and iniquity, for the sake of iniquity, so also have you now yielded the parts of your body to serve justice, for the sake of sanctification.
युष्माकं शारीरिक्या दुर्ब्बलताया हेतो र्मानववद् अहम् एतद् ब्रवीमि; पुनः पुनरधर्म्मकरणार्थं यद्वत् पूर्व्वं पापामेध्ययो र्भृत्यत्वे निजाङ्गानि समार्पयत तद्वद् इदानीं साधुकर्म्मकरणार्थं धर्म्मस्य भृत्यत्वे निजाङ्गानि समर्पयत।
20 For though you were once the servants of sin, you have become the children of justice.
यदा यूयं पापस्य भृत्या आस्त तदा धर्म्मस्य नायत्ता आस्त।
21 But what fruit did you hold at that time, in those things about which you are now ashamed? For the end of those things is death.
तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।
22 Yet truly, having been freed now from sin, and having been made servants of God, you hold your fruit in sanctification, and truly its end is eternal life. (aiōnios g166)
किन्तु साम्प्रतं यूयं पापसेवातो मुक्ताः सन्त ईश्वरस्य भृत्याऽभवत तस्माद् युष्माकं पवित्रत्वरूपं लभ्यम् अनन्तजीवनरूपञ्च phalam Aste। (aiōnios g166)
23 For the wages of sin is death. But the free gift of God is eternal life in Christ Jesus our Lord. (aiōnios g166)
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् Aste। (aiōnios g166)

< Romans 6 >