< Revelation 21 >

1 I saw the new heaven and the new earth. For the first heaven and the first earth passed away, and the sea is no more.
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।
2 And I, John, saw the Holy City, the New Jerusalem, descending out of heaven from God, prepared like a bride adorned for her husband.
अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
3 And I heard a great voice from the throne, saying: “Behold the tabernacle of God with men. And he will dwell with them, and they will be his people. And God himself will be their God with them.
अनन्तरं स्वर्गाद् एष महारवो मया श्रुतः पश्यायं मानवैः सार्द्धम् ईश्वरस्यावासः, स तैः सार्द्धं वत्स्यति ते च तस्य प्रजा भविष्यन्ति, ईश्वरश्च स्वयं तेषाम् ईश्वरो भूत्वा तैः सार्द्धं स्थास्यति।
4 And God will wipe away every tear from their eyes. And death shall be no more. And neither mourning, nor crying out, nor grief shall be anymore. For the first things have passed away.”
तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।
5 And the One who was sitting upon the throne, said, “Behold, I make all things new.” And he said to me, “Write, for these words are entirely faithful and true.”
अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।
6 And he said to me: “It is done. I am the Alpha and the Omega, the Beginning and the End. To those who thirst, I will give freely from the fountain of the water of life.
पन र्माम् अवदत् समाप्तं, अहं कः क्षश्च, अहम् आदिरन्तश्च यः पिपासति तस्मा अहं जीवनदायिप्रस्रवणस्य तोयं विनामूल्यं दास्यामि।
7 Whoever prevails shall possess these things. And I will be his God, and he shall be my son.
यो जयति स सर्व्वेषाम् अधिकारी भविष्यति, अहञ्च तस्येश्वरो भविष्यामि स च मम पुत्रो भविष्यति।
8 But the fearful, and the unbelieving, and the abominable, and murderers, and fornicators, and drug users, and idolaters, and all liars, these shall be a part of the pool burning with fire and sulphur, which is the second death.” (Limnē Pyr g3041 g4442)
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः। (Limnē Pyr g3041 g4442)
9 And one of the seven Angels, those holding the bowls filled with the seven last afflictions, approached and spoke with me, saying: “Come, and I will show you the bride, the wife of the Lamb.”
अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।
10 And he took me up in spirit to a great and high mountain. And he showed me the Holy City Jerusalem, descending out of heaven from God,
ततः स आत्माविष्टं माम् अत्युच्चं महापर्व्वतमेंक नीत्वेश्वरस्य सन्निधितः स्वर्गाद् अवरोहन्तीं यिरूशालमाख्यां पवित्रां नगरीं दर्शितवान्।
11 having the glory of God. And its light was like that of a precious stone, even like that of the jasper stone or like crystal.
सा ईश्वरीयप्रतापविशिष्टा तस्यास्तेजो महार्घरत्नवद् अर्थतः सूर्य्यकान्तमणितेजस्तुल्यं।
12 And it had a wall, great and high, having twelve gates. And at the gates were twelve Angels. And names were written upon them, which are the names of the twelve tribes of the sons of Israel.
तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।
13 On the East were three gates, and on the North were three gates, and on the South were three gates, and on the West were three gates.
पूर्व्वदिशि त्रीणि गोपुराणि उत्तरदिशि त्रीणि गोपुराणि दक्षिणदिषि त्रीणि गोपुराणि पश्चीमदिशि च त्रीणि गोपुराणि सन्ति।
14 And the wall of the City had twelve foundations. And upon them were the twelve names of the twelve Apostles of the Lamb.
नगर्य्याः प्राचीरस्य द्वादश मूलानि सन्ति तत्र मेषाशावाकस्य द्वादशप्रेरितानां द्वादश नामानि लिखितानि।
15 And he who was speaking with me was holding a golden measuring reed, in order to measure the City, and its gates and wall.
अनरं नगर्य्यास्तदीयगोपुराणां तत्प्राचीरस्य च मापनार्थं मया सम्भाषमाणस्य दूतस्य करे स्वर्णमय एकः परिमाणदण्ड आसीत्।
16 And the city is laid out as a square, and so its length is as great as the width. And he measured the city with the golden reed for twelve thousand stadia, and its length and height and breadth were equal.
नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि।
17 And he measured its wall as one hundred and forty-four cubits, the measure of a man, which is of an Angel.
अपरं स तस्याः प्राचीरं परिमितवान् तस्य मानवास्यार्थतो दूतस्य परिमाणानुसारतस्तत् चतुश्चत्वारिंशदधिकाशतहस्तपरिमितं ।
18 And the structure of its wall was of jasper stone. Yet truly, the city itself was of pure gold, similar to pure glass.
तस्य प्राचीरस्य निर्म्मितिः सूर्य्यकान्तमणिभि र्नगरी च निर्म्मलकाचतुल्येन शुद्धसुवर्णेन निर्म्मिता।
19 And the foundations of the wall of the city were adorned with every kind of precious stone. The first foundation was of jasper, the second was of sapphire, the third was of chalcedony, the fourth was of emerald,
नगर्य्याः प्राचीरस्य मूलानि च सर्व्वविधमहार्घमणिभि र्भूषितानि। तेषां प्रथमं भित्तिमूलं सूर्य्यकान्तस्य, द्वितीयं नीलस्य, तृतीयं ताम्रमणेः, चतुर्थं मरकतस्य,
20 the fifth was of sardonyx, the sixth was of sardius, the seventh was of chrysolite, the eighth was of beryl, the ninth was of topaz, the tenth was of chrysoprasus, the eleventh was of jacinth, the twelfth was of amethyst.
पञ्चमं वैदूर्य्यस्य, षष्ठं शोणरत्नस्य, सप्तमं चन्द्रकान्तस्य, अष्टमं गोमेदस्य, नवमं पद्मरागस्य, दशमं लशूनीयस्य, एकादशं षेरोजस्य, द्वादशं मर्टीष्मणेश्चास्ति।
21 And the twelve gates are twelve pearls, one for each, so that each gate was made from a single pearl. And the main street of the city was of pure gold, similar to transparent glass.
द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।
22 And I saw no temple in it. For the Lord God Almighty is its temple, and the Lamb.
तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं।
23 And the city has no need of sun or moon to shine in it. For the glory of God has illuminated it, and the Lamb is its lamp.
तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।
24 And the nations shall walk by its light. And the kings of the earth shall bring their glory and honor into it.
परित्राणप्राप्तलोकनिवहाश्च तस्या आलोके गमनागमने कुर्व्वन्ति पृथिव्या राजानश्च स्वकीयं प्रतापं गौरवञ्च तन्मध्यम् आनयन्ति।
25 And its gates shall not be closed throughout the day, for there shall be no night in that place.
तस्या द्वाराणि दिवा कदापि न रोत्स्यन्ते निशापि तत्र न भविष्यति।
26 And they shall bring the glory and honor of the nations into it.
सर्व्वजातीनां गौरवप्रतापौ तन्मध्यम् आनेष्येते।
27 There shall not enter into it anything defiled, nor anything causing an abomination, nor anything false, but only those who have been written in the Book of Life of the Lamb.
परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।

< Revelation 21 >