< Philemon 1 >

1 Paul, a prisoner of Christ Jesus, and Timothy, a brother, to Philemon, our beloved fellow laborer,
khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM
2 and to Apphia, most beloved sister, and to Archippus, our fellow soldier, and to the church which is in your house.
priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|
3 Grace and peace to you, from God our Father and from the Lord Jesus Christ.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahanjca kriyAstAM|
4 I give thanks to my God, always keeping remembrance of you in my prayers,
prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM
5 (for I am hearing of your charity and faith, which you have in the Lord Jesus and with all the saints)
prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|
6 so that the participation of your faith may become evident by the recognition of every good work which is in you in Christ Jesus.
asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|
7 For I have found great joy and consolation in your charity, because the hearts of the saints have been refreshed by you, brother.
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
8 Because of this, I have enough confidence in Christ Jesus to command you concerning certain things,
tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha
9 but I beg you instead, for the sake of charity, since you are so much like Paul: an old man and now also a prisoner of Jesus Christ.
idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|
10 I beg you, on behalf of my son, whom I have begotten in my chains, Onesimus.
ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|
11 In times past, he was useless to you, but now he is useful both to me and to you.
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|
12 So I have sent him back to you. And may you receive him like my own heart.
tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|
13 I myself wanted to retain him with me, so that he might minister to me, on your behalf, while I am in the chains of the Gospel.
susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
14 But I was willing to do nothing without your counsel, so as not to make use of your good deed as if out of necessity, but only willingly.
kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|
15 So perhaps, then, he departed from you for a time, so that you might receive him again for eternity, (aiōnios g166)
kO jAnAti kSaNakAlArthaM tvattastasya vicchEdO'bhavad EtasyAyam abhiprAyO yat tvam anantakAlArthaM taM lapsyasE (aiōnios g166)
16 no longer as a servant, but, in place of a servant, a most beloved brother, especially to me: but how much more to you, both in the flesh and in the Lord!
puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|
17 Therefore, if you hold me to be a companion, receive him as you would me.
atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
18 But if he has harmed you in any way, or if he is in your debt, charge it to me.
tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatE vA tarhi tat mamEti viditvA gaNaya|
19 I, Paul, have written this with my own hand: I will repay. And I need not tell you, that you are also in debt yourself, to me.
ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|
20 So it is, brother. May I delight with you in the Lord! Refresh my heart in Christ.
bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya|
21 I have written to you, trusting in your obedience, knowing, too, that you will do even more than what I say.
tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|
22 But also, at once, prepare a lodging for me. For I am hoping, through your prayers, to present myself to you.
tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|
23 Greet Epaphras, my fellow captive in Christ Jesus,
khrISTasya yIzAH kRtE mayA saha bandiripAphrA
24 and Mark, Aristarchus, Demas, and Luke, my helpers.
mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|
25 May the grace of our Lord Jesus Christ be with your spirit. Amen.
asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAkam AtmanA saha bhUyAt| AmEn|

< Philemon 1 >