< Mark 4 >

1 And again, he began to teach by the sea. And a great crowd was gathered to him, so much so that, climbing into a boat, he was seated on the sea. And the entire crowd was on the land along the sea.
अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
2 And he taught them many things in parables, and he said to them, in his doctrine:
तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,
3 “Listen. Behold, the sower went out to sow.
अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;
4 And while he was sowing, some fell along the way, and the birds of the air came and ate it.
वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।
5 Yet truly, others fell upon stony ground, where it did not have much soil. And it rose up quickly, because it had no depth of soil.
कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;
6 And when the sun was risen, it was scorched. And because it had no root, it withered away.
किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।
7 And some fell among thorns. And the thorns grew up and suffocated it, and it did not produce fruit.
कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
8 And some fell on good soil. And it brought forth fruit that grew up, and increased, and yielded: some thirty, some sixty, and some one hundred.”
तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
9 And he said, “Whoever has ears to hear, let him hear.”
अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
10 And when he was alone, the twelve, who were with him, questioned him about the parable.
तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
11 And he said to them: “To you, it has been given to know the mystery of the kingdom of God. But to those who are outside, everything is presented in parables:
तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
12 ‘so that, seeing, they may see, and not perceive; and hearing, they may hear, and not understand; lest at any time they may be converted, and their sins would be forgiven them.’”
किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।
13 And he said to them: “Do you not understand this parable? And so, how will you understand all the parables?
अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे?
14 He who sows, sows the word.
बीजवप्ता वाक्यरूपाणि बीजानि वपति;
15 Now there are those who are along the way, where the word is sown. And when they have heard it, Satan quickly comes and takes away the word, which was sown in their hearts.
तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।
16 And similarly, there are those who were sown upon stony ground. These, when they have heard the word, immediately accept it with gladness.
ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः
17 But they have no root in themselves, and so they are for a limited time. And when next tribulation and persecution arises because of the word, they quickly fall away.
कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
18 And there are others who are sown among thorns. These are those who hear the word,
ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति (aiōn g165)
19 but worldly tasks, and the deception of riches, and desires about other things enter in and suffocate the word, and it is effectively without fruit. (aiōn g165)
तएव उप्तबीजसकण्टकभूमिस्वरूपाः।
20 And there are those who are sown upon good soil, who hear the word and accept it; and these bear fruit: some thirty, some sixty, and some one hundred.”
ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।
21 And he said to them: “Would someone enter with a lamp in order to place it under a basket or under a bed? Would it not be placed upon a lampstand?
तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं?
22 For there is nothing hidden that will not be revealed. Neither was anything done in secret, except that it may be made public.
अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति।
23 If anyone has ears to hear, let him hear.”
यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
24 And he said to them: “Consider what you hear. With whatever measure you have measured out, it shall be measured back to you, and more shall be added to you.
अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
25 For whoever has, to him it shall be given. And whoever has not, from him even what he has shall be taken away.”
यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
26 And he said: “The kingdom of God is like this: it is as if a man were to cast seed on the land.
अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
27 And he sleeps and he arises, night and day. And the seed germinates and grows, though he does not know it.
जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
28 For the earth bears fruit readily: first the plant, then the ear, next the full grain in the ear.
यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
29 And when the fruit has been produced, immediately he sends out the sickle, because the harvest has arrived.”
किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
30 And he said: “To what should we compare the kingdom of God? Or to what parable should we compare it?
पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
31 It is like a grain of mustard seed which, when it has been sown in the earth, is less than all the seeds which are in the earth.
तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
32 And when it is sown, it grows up and becomes greater than all the plants, and it produces great branches, so much so that the birds of the air are able to live under its shadow.”
किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
33 And with many such parables he spoke the word to them, as much as they were able to hear.
इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
34 But he did not speak to them without a parable. Yet separately, he explained all things to his disciples.
दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
35 And on that day, when evening had arrived, he said to them, “Let us cross over.”
तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।
36 And dismissing the crowd, they brought him, so that he was in one boat, and other boats were with him.
तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
37 And a great wind storm occurred, and the waves broke over the boat, so that the boat was being filled.
ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
38 And he was in the stern of the boat, sleeping on a pillow. And they woke him and said to him, “Teacher, does it not concern you that we are perishing?”
तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
39 And rising up, he rebuked the wind, and he said to the sea: “Silence. Be stilled.” And the wind ceased. And a great tranquility occurred.
तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
40 And he said to them: “Why are you afraid? Do you still lack faith?”
तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?
41 And they were struck with a great fear. And they said to one another, “Who do you think this is, that both wind and sea obey him?”
तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।

< Mark 4 >