< John 12 >

1 Then six days before the Passover, Jesus went to Bethania, where Lazarus had died, whom Jesus raised up.
nistārōtsavāt pūrvvaṁ dinaṣaṭkē sthitē yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|
2 And they made a dinner for him there. And Martha was ministering. And truly, Lazarus was one of those who were sitting at table with him.
tatra tadarthaṁ rajanyāṁ bhōjyē kr̥tē marthā paryyavēṣayad iliyāsar ca tasya saṅgibhiḥ sārddhaṁ bhōjanāsana upāviśat|
3 And then Mary took twelve ounces of pure spikenard ointment, very precious, and she anointed the feet of Jesus, and she wiped his feet with her hair. And the house was filled with the fragrance of the ointment.
tadā mariyam arddhasēṭakaṁ bahumūlyaṁ jaṭāmāṁsīyaṁ tailam ānīya yīśōścaraṇayō rmarddayitvā nijakēśa rmārṣṭum ārabhata; tadā tailasya parimalēna gr̥ham āmōditam abhavat|
4 Then one of his disciples, Judas Iscariot, who was soon to betray him, said,
yaḥ śimōnaḥ putra riṣkariyōtīyō yihūdānāmā yīśuṁ parakarēṣu samarpayiṣyati sa śiṣyastadā kathitavān,
5 “Why was this ointment not sold for three hundred denarii and given to the needy?”
ētattailaṁ tribhiḥ śatai rmudrāpadai rvikrītaṁ sad daridrēbhyaḥ kutō nādīyata?
6 Now he said this, not out of concern for the needy, but because he was a thief and, since he held the purse, he used to carry what was put into it.
sa daridralōkārtham acintayad iti na, kintu sa caura ēvaṁ tannikaṭē mudrāsampuṭakasthityā tanmadhyē yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|
7 But Jesus said: “Permit her, so that she may keep it against the day of my burial.
tadā yīśurakathayad ēnāṁ mā vāraya sā mama śmaśānasthāpanadinārthaṁ tadarakṣayat|
8 For the poor, you have with you always. But me, you do always not have.”
daridrā yuṣmākaṁ sannidhau sarvvadā tiṣṭhanti kintvahaṁ sarvvadā yuṣmākaṁ sannidhau na tiṣṭhāmi|
9 Now a great multitude of the Jews knew that he was in that place, and so they came, not so much because of Jesus, but so that they might see Lazarus, whom he had raised from the dead.
tataḥ paraṁ yīśustatrāstīti vārttāṁ śrutvā bahavō yihūdīyāstaṁ śmaśānādutthāpitam iliyāsarañca draṣṭuṁ tat sthānam āgacchana|
10 And the leaders of the priests planned to put Lazarus to death also.
tadā pradhānayājakāstam iliyāsaramapi saṁharttum amantrayan;
11 For many of the Jews, because of him, were going away and were believing in Jesus.
yatastēna bahavō yihūdīyā gatvā yīśau vyaśvasan|
12 Then, on the next day, the great crowd that had come to the feast day, when they had heard that Jesus was coming to Jerusalem,
anantaraṁ yīśu ryirūśālam nagaram āgacchatīti vārttāṁ śrutvā parē'hani utsavāgatā bahavō lōkāḥ
13 took branches of palm trees, and they went ahead to meet him. And they were crying out: “Hosanna! Blessed is he who arrives in the name of the Lord, the king of Israel!”
kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayēti vācaṁ prōccai rvaktum ārabhanta, isrāyēlō yō rājā paramēśvarasya nāmnāgacchati sa dhanyaḥ|
14 And Jesus found a small donkey, and he sat upon it, just as it is written:
tadā "hē siyōnaḥ kanyē mā bhaiṣīḥ paśyāyaṁ tava rājā garddabhaśāvakam āruhyāgacchati"
15 “Do not be afraid, daughter of Zion. Behold, your king arrives, sitting on the colt of a donkey.”
iti śāstrīyavacanānusārēṇa yīśurēkaṁ yuvagarddabhaṁ prāpya taduparyyārōhat|
16 At first, his disciples did not realize these things. But when Jesus was glorified, then they remembered that these things were written about him, and that these things happened to him.
asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|
17 And so the crowd that had been with him, when he called Lazarus from the tomb and raised him from the dead, offered testimony.
sa iliyāsaraṁ śmaśānād āgantum āhvatavān śmaśānāñca udasthāpayad yē yē lōkāstatkarmya sākṣād apaśyan tē pramāṇaṁ dātum ārabhanta|
18 Because of this, too, the crowd went out to meet him. For they heard that he had accomplished this sign.
sa ētādr̥śam adbhutaṁ karmmakarōt tasya janaśrutē rlōkāstaṁ sākṣāt karttum āgacchan|
19 Therefore, the Pharisees said among themselves: “Do you see that we are accomplishing nothing? Behold, the entire world has gone after him.”
tataḥ phirūśinaḥ parasparaṁ vaktum ārabhanta yuṣmākaṁ sarvvāścēṣṭā vr̥thā jātāḥ, iti kiṁ yūyaṁ na budhyadhvē? paśyata sarvvē lōkāstasya paścādvarttinōbhavan|
20 Now there were certain Gentiles among those who went up so that they might worship on the feast day.
bhajanaṁ karttum utsavāgatānāṁ lōkānāṁ katipayā janā anyadēśīyā āsan,
21 Therefore, these approached Philip, who was from Bethsaida of Galilee, and they petitioned him, saying: “Sir, we want to see Jesus.”
tē gālīlīyabaitsaidānivāsinaḥ philipasya samīpam āgatya vyāharan hē mahēccha vayaṁ yīśuṁ draṣṭum icchāmaḥ|
22 Philip went and told Andrew. Next, Andrew and Philip told Jesus.
tataḥ philipō gatvā āndriyam avadat paścād āndriyaphilipau yīśavē vārttām akathayatāṁ|
23 But Jesus answered them by saying: “The hour arrives when the Son of man shall be glorified.
tadā yīśuḥ pratyuditavān mānavasutasya mahimaprāptisamaya upasthitaḥ|
24 Amen, amen, I say to you, unless the grain of wheat falls to the ground and dies, it remains alone. But if it dies, it yields much fruit.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, dhānyabījaṁ mr̥ttikāyāṁ patitvā yadi na mr̥yatē tarhyēkākī tiṣṭhati kintu yadi mr̥yatē tarhi bahuguṇaṁ phalaṁ phalati|
25 Whoever loves his life, will lose it. And whoever hates his life in this world, preserves it unto eternal life. (aiōnios g166)
yō janē nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yē jana ihalōkē nijaprāṇān apriyān jānāti sēnantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
26 If anyone serves me, let him follow me. And where I am, there too my minister shall be. If anyone has served me, my Father will honor him.
kaścid yadi mama sēvakō bhavituṁ vāñchati tarhi sa mama paścādgāmī bhavatu, tasmād ahaṁ yatra tiṣṭhāmi mama sēvakēpi tatra sthāsyati; yō janō māṁ sēvatē mama pitāpi taṁ sammaṁsyatē|
27 Now my soul is troubled. And what should I say? Father, save me from this hour? But it is for this reason that I came to this hour.
sāmprataṁ mama prāṇā vyākulā bhavanti, tasmād hē pitara ētasmāt samayān māṁ rakṣa, ityahaṁ kiṁ prārthayiṣyē? kintvaham ētatsamayārtham avatīrṇavān|
28 Father, glorify your name!” And then a voice came from heaven, “I have glorified it, and I will glorify it again.”
hē pita: svanāmnō mahimānaṁ prakāśaya; tanaiva svanāmnō mahimānam ahaṁ prākāśayaṁ punarapi prakāśayiṣyāmi, ēṣā gagaṇīyā vāṇī tasmin samayē'jāyata|
29 Therefore, the crowd, which was standing near and had heard it, said that it was like thunder. Others were saying, “An Angel was speaking with him.”
tacśrutvā samīpasthalōkānāṁ kēcid avadan mēghō'garjīt, kēcid avadan svargīyadūtō'nēna saha kathāmacakathat|
30 Jesus responded and said: “This voice came, not for my sake, but for your sakes.
tadā yīśuḥ pratyavādīt, madarthaṁ śabdōyaṁ nābhūt yuṣmadarthamēvābhūt|
31 Now is the judgment of the world. Now will the prince of this world be cast out.
adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|
32 And when I have been lifted up from the earth, I will draw all things to myself.”
yadyaī pr̥thivyā ūrdvvē prōtthāpitōsmi tarhi sarvvān mānavān svasamīpam ākarṣiṣyāmi|
33 (Now he said this, signifying what kind of death he would die.)
kathaṁ tasya mr̥ti rbhaviṣyati, ētad bōdhayituṁ sa imāṁ kathām akathayat|
34 The crowd answered him: “We have heard, from the law, that the Christ remains forever. And so how can you say, ‘The Son of man must be lifted up?’ Who is this Son of man?” (aiōn g165)
tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ? (aiōn g165)
35 Therefore, Jesus said to them: “For a brief time, the Light is among you. Walk while you have the Light, so that the darkness may not overtake you. But whoever walks in darkness does not know where is he going.
tadā yīśurakathāyad yuṣmābhiḥ sārddham alpadināni jyōtirāstē, yathā yuṣmān andhakārō nācchādayati tadarthaṁ yāvatkālaṁ yuṣmābhiḥ sārddhaṁ jyōtistiṣṭhati tāvatkālaṁ gacchata; yō janō'ndhakārē gacchati sa kutra yātīti na jānāti|
36 While you have the Light, believe in the Light, so that you may be sons of the Light.” Jesus spoke these things, and then he went away and hid himself from them.
ataēva yāvatkālaṁ yuṣmākaṁ nikaṭē jyōtirāstē tāvatkālaṁ jyōtīrūpasantānā bhavituṁ jyōtiṣi viśvasita; imāṁ kathāṁ kathayitvā yīśuḥ prasthāya tēbhyaḥ svaṁ guptavān|
37 And although he had done such great signs in their presence, they did not believe in him,
yadyapi yīśustēṣāṁ samakṣam ētāvadāścaryyakarmmāṇi kr̥tavān tathāpi tē tasmin na vyaśvasan|
38 so that the word of the prophet Isaiah might be fulfilled, which says: “Lord, who has believed in our hearing? And to whom has the arm of the Lord been revealed?”
ataēva kaḥ pratyēti susaṁvādaṁ parēśāsmat pracāritaṁ? prakāśatē parēśasya hastaḥ kasya ca sannidhau? yiśayiyabhaviṣyadvādinā yadētad vākyamuktaṁ tat saphalam abhavat|
39 Because of this, they were not able to believe, for Isaiah said again:
tē pratyētuṁ nāśankuvan tasmin yiśayiyabhaviṣyadvādi punaravādīd,
40 “He has blinded their eyes, and hardened their heart, so that they may not see with their eyes, and understand with their heart, and be converted: and then I would heal them.”
yadā, "tē nayanai rna paśyanti buddhibhiśca na budhyantē tai rmanaḥsu parivarttitēṣu ca tānahaṁ yathā svasthān na karōmi tathā sa tēṣāṁ lōcanānyandhāni kr̥tvā tēṣāmantaḥkaraṇāni gāḍhāni kariṣyati|"
41 These things Isaiah said, when he saw his glory and was speaking about him.
yiśayiyō yadā yīśō rmahimānaṁ vilōkya tasmin kathāmakathayat tadā bhaviṣyadvākyam īdr̥śaṁ prakāśayat|
42 Yet truly, many of the leaders also believed in him. But because of the Pharisees, they did not confess him, so that they would not be cast out of the synagogue.
tathāpyadhipatināṁ bahavastasmin pratyāyan| kintu phirūśinastān bhajanagr̥hād dūrīkurvvantīti bhayāt tē taṁ na svīkr̥tavantaḥ|
43 For they loved the glory of men more than the glory of God.
yata īśvarasya praśaṁsātō mānavānāṁ praśaṁsāyāṁ tē'priyanta|
44 But Jesus cried out and said: “Whoever believes in me, does not believe in me, but in him who sent me.
tadā yīśuruccaiḥkāram akathayad yō janō mayi viśvasiti sa kēvalē mayi viśvasitīti na, sa matprērakē'pi viśvasiti|
45 And whoever sees me, sees him who sent me.
yō janō māṁ paśyati sa matprērakamapi paśyati|
46 I have arrived as a light to the world, so that all who believe in me might not remain in darkness.
yō janō māṁ pratyēti sa yathāndhakārē na tiṣṭhati tadartham ahaṁ jyōtiḥsvarūpō bhūtvā jagatyasmin avatīrṇavān|
47 And if anyone has heard my words and not kept them, I do not judge him. For I did not come so that I may judge the world, but so that I may save the world.
mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ dōṣiṇaṁ na karōmi, yatō hētō rjagatō janānāṁ dōṣān niścitān karttuṁ nāgatya tān paricātum āgatōsmi|
48 Whoever despises me and does not accept my words has one who judges him. The word that I have spoken, the same shall judge him on the last day.
yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati|
49 For I am not speaking from myself, but from the Father who sent me. He gave a commandment to me as to what I should say and how I should speak.
yatō hētōrahaṁ svataḥ kimapi na kathayāmi, kiṁ kiṁ mayā kathayitavyaṁ kiṁ samupadēṣṭavyañca iti matprērayitā pitā māmājñāpayat|
50 And I know that his commandment is eternal life. Therefore, the things that I speak, just as the Father has said to me, so also do I speak.” (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)

< John 12 >