< 1 Timothy 2 >

1 And so I beg you, first of all, to make supplications, prayers, petitions, and thanksgivings for all men,
मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,
2 for kings, and for all who are in high places, so that we may lead a quiet and tranquil life in all piety and chastity.
सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।
3 For this is good and acceptable in the sight of God our Savior,
यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्यञ्च भवति,
4 who wants all men to be saved and to arrive at an acknowledgment of the truth.
स सर्व्वेषां मानवानां परित्राणं सत्यज्ञानप्राप्तिञ्चेच्छति।
5 For there is one God, and one mediator of God and of men, the man Christ Jesus,
यत एकोऽद्वितीय ईश्वरो विद्यते किञ्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः
6 who gave himself as a redemption for all, as a testimony in its proper time.
स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
7 Of this testimony, I have been appointed a preacher and an Apostle, (I speak the truth, I do not lie) as a teacher of the Gentiles, in faith and in truth.
तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।
8 Therefore, I want men to pray in every place, lifting up pure hands, without anger or dissension.
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
9 Similarly also, women should be dressed fittingly, adorning themselves with compunction and restraint, and not with plaited hair, nor gold, nor pearls, nor costly attire,
तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु किञ्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः
10 but in a manner proper for women who are professing piety by means of good works.
स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां।
11 Let a woman learn in silence with all subjection.
नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां।
12 For I do not permit a woman to teach, nor to be in authority over a man, but to be in silence.
नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं।
13 For Adam was formed first, then Eve.
यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव।
14 And Adam was not seduced, but the woman, having been seduced, was in transgression.
किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव।
15 Yet she will be saved by bearing children, if she has continued in faith and love, and in sanctification accompanied by self-restraint.
तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।

< 1 Timothy 2 >