< Ephesians 5 >

1 Be imitators of God, therefore, as beloved children,
अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत,
2 and walk in love, just as Christ loved us and gave Himself up for us as a fragrant sacrificial offering to God.
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
3 But among you, as is proper among the saints, there must not be even a hint of sexual immorality, or of any kind of impurity, or of greed.
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
4 Nor should there be obscenity, foolish talk, or crude joking, which are out of character, but rather thanksgiving.
अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
5 For of this you can be sure: No immoral, impure, or greedy person (that is, an idolater), has any inheritance in the kingdom of Christ and of God.
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।
6 Let no one deceive you with empty words, for because of such things the wrath of God is coming on the sons of disobedience.
अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।
7 Therefore do not be partakers with them.
तस्माद् यूयं तैः सहभागिनो न भवत।
8 For you were once darkness, but now you are light in the Lord. Walk as children of light,
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
9 for the fruit of the light consists in all goodness, righteousness, and truth.
दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।
10 Test and prove what pleases the Lord.
प्रभवे यद् रोचते तत् परीक्षध्वं।
11 Have no fellowship with the fruitless deeds of darkness, but rather expose them.
यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत।
12 For it is shameful even to mention what the disobedient do in secret.
यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।
13 But everything exposed by the light becomes visible, for everything that is illuminated becomes a light itself.
यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति।
14 So it is said: “Wake up, O sleeper, rise up from the dead, and Christ will shine on you.”
एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति|"
15 Pay careful attention, then, to how you walk, not as unwise but as wise,
अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।
16 redeeming the time, because the days are evil.
समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।
17 Therefore do not be foolish, but understand what the Lord’s will is.
तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत।
18 Do not get drunk on wine, which leads to reckless indiscretion. Instead, be filled with the Spirit.
सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।
19 Speak to one another with psalms, hymns, and spiritual songs. Sing and make music in your hearts to the Lord,
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
20 always giving thanks to God the Father for everything in the name of our Lord Jesus Christ.
सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।
21 Submit to one another out of reverence for Christ.
यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।
22 Wives, submit to your husbands as to the Lord.
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।
23 For the husband is the head of the wife as Christ is the head of the church, His body, of which He is the Savior.
यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
24 Now as the church submits to Christ, so also wives should submit to their husbands in everything.
अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।
25 Husbands, love your wives, just as Christ loved the church and gave Himself up for her
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं।
26 to sanctify her, cleansing her by the washing with water through the word,
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
27 and to present her to Himself as a glorious church, without stain or wrinkle or any such blemish, but holy and blameless.
अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।
28 In the same way, husbands ought to love their wives as their own bodies. He who loves his wife loves himself.
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
29 Indeed, no one ever hated his own body, but he nourishes and cherishes it, just as Christ does the church.
कोऽपि कदापि न स्वकीयां तनुम् ऋतीयितवान् किन्तु सर्व्वे तां विभ्रति पुष्णन्ति च। ख्रीष्टोऽपि समितिं प्रति तदेव करोति,
30 For we are members of His body.
यतो वयं तस्य शरीरस्याङ्गानि मांसास्थीनि च भवामः।
31 “For this reason a man will leave his father and mother and be united to his wife, and the two will become one flesh.”
एतदर्थं मानवः स्वमातापितरो परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।
32 This mystery is profound, but I am speaking about Christ and the church.
एतन्निगूढवाक्यं गुरुतरं मया च ख्रीष्टसमिती अधि तद् उच्यते।
33 Nevertheless, each one of you also must love his wife as he loves himself, and the wife must respect her husband.
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।

< Ephesians 5 >