< 1 Thessalonians 4 >

1 Finally then, brethren, we beseech and exhort you in the Lord Jesus, that, as ye received of us how ye ought to walk and to please God, even as ye do walk, —that ye abound more and more.
he bhraatara. h, yu. smaabhi. h kiid. rg aacaritavya. m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik. saa labdhaa tadanusaaraat punarati"saya. m yatna. h kriyataamiti vaya. m prabhuyii"sunaa yu. smaan viniiyaadi"saama. h|
2 For ye know what charge we gave you through the Lord Jesus.
yato vaya. m prabhuyii"sunaa kiid. r"siiraaj naa yu. smaasu samarpitavantastad yuuya. m jaaniitha|
3 For this is the will of God, [even] your sanctification, that ye abstain from fornication;
ii"svarasyaayam abhilaa. so yad yu. smaaka. m pavitrataa bhavet, yuuya. m vyabhicaaraad duure ti. s.thata|
4 that each one of you know how to possess himself of his own vessel in sanctification and honor,
yu. smaakam ekaiko jana. h svakiiya. m praa. naadhaara. m pavitra. m maanya nca rak. satu,
5 not in the passion of lust, even as the Gentiles who know not God;
ye ca bhinnajaatiiyaa lokaa ii"svara. m na jaananti ta iva tat kaamaabhilaa. sasyaadhiina. m na karotu|
6 that no man transgress, and wrong his brother in the matter: because the Lord is an avenger in all these things, as also we forewarned you and testified.
etasmin vi. saye ko. apyatyaacaarii bhuutvaa svabhraatara. m na va ncayatu yato. asmaabhi. h puurvva. m yathokta. m pramaa. niik. rta nca tathaiva prabhuretaad. r"saanaa. m karmma. naa. m samucita. m phala. m daasyati|
7 For God called us not for uncleanness, but in sanctification.
yasmaad ii"svaro. asmaan a"sucitaayai naahuutavaan kintu pavitratvaayaivaahuutavaan|
8 Therefore he that rejecteth, rejecteth not man, but God, who giveth his Holy Spirit unto you.
ato heto rya. h ka"scid vaakyametanna g. rhlaati sa manu. syam avajaanaatiiti nahi yena svakiiyaatmaa yu. smadantare samarpitastam ii"svaram evaavajaanaati|
9 But concerning love of the brethren ye have no need that one write unto you: for ye yourselves are taught of God to love one another;
bhraat. r.su premakara. namadhi yu. smaan prati mama likhana. m ni. sprayojana. m yato yuuya. m paraspara. m premakara. naaye"svara"sik. sitaa lokaa aadhve|
10 for indeed ye do it toward all the brethren that are in all Macedonia. But we exhort you, brethren, that ye abound more and more;
k. rtsne maakidaniyaade"se ca yaavanto bhraatara. h santi taan sarvvaan prati yu. smaabhistat prema prakaa"syate tathaapi he bhraatara. h, vaya. m yu. smaan vinayaamahe yuuya. m puna rbahutara. m prema prakaa"sayata|
11 and that ye study to be quiet, and to do your own business, and to work with your hands, even as we charged you;
apara. m ye bahi. hsthitaaste. saa. m d. r.s. tigocare yu. smaakam aacara. na. m yat manoramya. m bhavet kasyaapi vastuna"scaabhaavo yu. smaaka. m yanna bhavet,
12 that ye may walk becomingly toward them that are without, and may have need of nothing.
etadartha. m yuuyam asmatto yaad. r"sam aade"sa. m praaptavantastaad. r"sa. m nirvirodhaacaara. m karttu. m svasvakarmma. ni manaa. mmi nidhaatu. m nijakarai"sca kaaryya. m saadhayitu. m yatadhva. m|
13 But we would not have you ignorant, brethren, concerning them that fall asleep; that ye sorrow not, even as the rest, who have no hope.
he bhraatara. h niraa"saa anye lokaa iva yuuya. m yanna "socedhva. m tadartha. m mahaanidraagataan lokaanadhi yu. smaakam aj naanataa mayaa naabhila. syate|
14 For if we believe that Jesus died and rose again, even so them also that are fallen asleep in Jesus will God bring with him.
yii"su rm. rtavaan punaruthitavaa. m"sceti yadi vaya. m vi"svaasamastarhi yii"sum aa"sritaan mahaanidraapraaptaan lokaanapii"svaro. ava"sya. m tena saarddham aane. syati|
15 For this we say unto you by the word of the Lord, that we that are alive, that are left unto the coming of the Lord, shall in no wise precede them that are fallen asleep.
yato. aha. m prabho rvaakyena yu. smaan ida. m j naapayaami; asmaaka. m madhye ye janaa. h prabhoraagamana. m yaavat jiivanto. ava"sek. syante te mahaanidritaanaam agragaaminona na bhavi. syanti;
16 For the Lord himself shall descend from heaven, with a shout, with the voice of the archangel, and with the trump of God: and the dead in Christ shall rise first;
yata. h prabhu. h si. mhanaadena pradhaanasvargaduutasyoccai. h "sabdene"svariiyatuuriivaadyena ca svaya. m svargaad avarok. syati tena khrii. s.taa"sritaa m. rtalokaa. h prathamam utthaasyaanti|
17 then we that are alive, that are left, shall together with them be caught up in the clouds, to meet the Lord in the air: and so shall we ever be with the Lord.
aparam asmaaka. m madhye ye jiivanto. ava"sek. syante ta aakaa"se prabho. h saak. saatkara. naartha. m tai. h saarddha. m meghavaahanena hari. syante; ittha nca vaya. m sarvvadaa prabhunaa saarddha. m sthaasyaama. h|
18 Wherefore comfort one another with these words.
ato yuuyam etaabhi. h kathaabhi. h paraspara. m saantvayata|

< 1 Thessalonians 4 >