Aionian Verses

All his sons and all his daughters rose up to comfort him, but he refused to be comforted. He said, "For I will go down to Sheol (Sheol h7585) to my son, mourning." His father wept for him.
(parallel missing)
He said, "My son shall not go down with you; for his brother is dead, and he only is left. If harm happens to him along the way in which you go, then you will bring down my gray hairs with sorrow to Sheol (Sheol h7585)."
(parallel missing)
If you take this one also from me, and harm happens to him, you will bring down my gray hairs with sorrow to Sheol (Sheol h7585).'
(parallel missing)
it will happen, when he sees that the boy is no more, that he will die. Your servants will bring down the gray hairs of your servant, our father, with sorrow to Sheol (Sheol h7585).
(parallel missing)
But if the LORD makes a new thing, and the ground opens its mouth, and swallows them up with all that belong to them, and they go down alive into Sheol (Sheol h7585), then you shall understand that these men have despised the LORD."
(parallel missing)
So they, and all that belonged to them went down alive into Sheol (Sheol h7585). The earth closed on them, and they perished from among the assembly.
(parallel missing)
For a fire is kindled in my anger, that burns to the lowest Sheol (Sheol h7585), devours the earth with its increase, and sets the foundations of the mountains on fire.
(parallel missing)
"The LORD kills and makes alive. He brings down to Sheol (Sheol h7585) and brings up.
(parallel missing)
The cords of Sheol (Sheol h7585) were around me. The snares of death caught me.
(parallel missing)
Do therefore according to your wisdom, and do not let his gray head go down to Sheol (Sheol h7585) in peace.
(parallel missing)
Now therefore do not hold him guiltless, for you are a wise man; and you will know what you ought to do to him, and you shall bring his gray head down to Sheol (Sheol h7585) with blood."
(parallel missing)
As the cloud is consumed and vanishes away, so he who goes down to Sheol (Sheol h7585) will come up no more.
(parallel missing)
They are high as heaven. What can you do? They are deeper than Sheol (Sheol h7585). What can you know?
(parallel missing)
"Oh that you would hide me in Sheol (Sheol h7585), that you would keep me secret until your wrath is past, that you would appoint me a set time and remember me!
(parallel missing)
If I look for Sheol (Sheol h7585) as my house, if I have spread my couch in the darkness,
(parallel missing)
Shall it go down with me to the gates of Sheol (Sheol h7585), or descend together into the dust?"
(parallel missing)
They spend their days in prosperity. In an instant they go down to Sheol (Sheol h7585).
(parallel missing)
Drought and heat consume the snow waters, so does Sheol (Sheol h7585) those who have sinned.
(parallel missing)
Sheol (Sheol h7585) is naked before God, and Abaddon has no covering.
(parallel missing)
For in death there is no memory of you. In Sheol (Sheol h7585), who shall give you thanks?
(parallel missing)
The wicked shall be turned back to Sheol (Sheol h7585), even all the nations that forget God.
(parallel missing)
For you will not leave my soul in Sheol (Sheol h7585), neither will you allow your holy one to see corruption.
(parallel missing)
The cords of Sheol (Sheol h7585) were around me. The snares of death came on me.
(parallel missing)
LORD, you have brought up my soul from Sheol (Sheol h7585). You have kept me alive, that I should not go down to the pit.
(parallel missing)
Let me not be disappointed, LORD, for I have called on you. Let the wicked be disappointed. Let them be silent in Sheol (Sheol h7585).
(parallel missing)
They are appointed as a flock for Sheol (Sheol h7585). Death shall be their shepherd. The upright shall have dominion over them in the morning. Their beauty shall decay in Sheol (Sheol h7585), far from their mansion.
(parallel missing)
But God will redeem my soul from the power of Sheol (Sheol h7585), for he will receive me. (Selah)
(parallel missing)
Let death come suddenly on them. Let them go down alive into Sheol (Sheol h7585). For wickedness is among them, in their dwelling.
(parallel missing)
For your loving kindness is great toward me. You have delivered my soul from the lowest Sheol (Sheol h7585).
(parallel missing)
For my soul is full of troubles. My life draws near to Sheol (Sheol h7585).
(parallel missing)
What man is he who shall live and not see death, who shall deliver his soul from the power of Sheol (Sheol h7585)? (Selah)
(parallel missing)
The cords of death surrounded me, the pains of Sheol (Sheol h7585) got a hold of me. I found trouble and sorrow.
(parallel missing)
If I ascend up into heaven, you are there. If I make my bed in Sheol (Sheol h7585), behold, you are there!
(parallel missing)
"As when one plows and breaks up the earth, our bones are scattered at the mouth of Sheol (Sheol h7585)."
(parallel missing)
Let's swallow them up alive like Sheol (Sheol h7585), and whole, like those who go down into the pit.
(parallel missing)
Her feet go down to death. Her steps lead straight to Sheol (Sheol h7585).
(parallel missing)
Her house is the way to Sheol (Sheol h7585), going down to the rooms of death.
(parallel missing)
But he does not know that the departed spirits are there, that her guests are in the depths of Sheol (Sheol h7585).
(parallel missing)
Sheol (Sheol h7585) and Abaddon are before the LORD— how much more then the hearts of the children of men!
(parallel missing)
The path of life leads upward for the wise, to keep him from going downward to Sheol (Sheol h7585).
(parallel missing)
Punish him with the rod, and save his soul from Sheol (Sheol h7585).
(parallel missing)
Sheol (Sheol h7585) and Abaddon are never satisfied; and a man's eyes are never satisfied.
(parallel missing)
Sheol (Sheol h7585), the barren womb, the earth that is not satisfied with water, and the fire that does not say, 'Enough!'
(parallel missing)
Whatever your hand finds to do, do it with your might; for there is no work, nor plan, nor knowledge, nor wisdom, in Sheol (Sheol h7585), where you are going.
(parallel missing)
Set me as a seal on your heart, as a seal on your arm; for love is strong as death. Jealousy is as cruel as Sheol (Sheol h7585). Its flashes are flashes of fire, a very flame of the LORD.
(parallel missing)
Therefore Sheol (Sheol h7585) has enlarged its desire, and opened its mouth without measure; and their glory, their multitude, their pomp, and he who rejoices among them, descend into it.
(parallel missing)
"Ask a sign of the LORD your God; ask it either in Sheol (Sheol h7585), or in the height above."
(parallel missing)
Sheol (Sheol h7585) from beneath has moved for you to meet you at your coming. It stirs up the departed spirits for you, even all the rulers of the earth. It has raised up from their thrones all the kings of the nations.
(parallel missing)
Your pomp is brought down to Sheol (Sheol h7585), with the sound of your stringed instruments. Maggots are spread out under you, and worms cover you.
(parallel missing)
Yet you shall be brought down to Sheol (Sheol h7585), to the depths of the pit.
(parallel missing)
"Because you have said, 'We have made a covenant with death, and we are in agreement with Sheol (Sheol h7585). When the overflowing scourge passes through, it will not come to us; for we have made lies our refuge, and we have hidden ourselves under falsehood.'"
(parallel missing)
Your covenant with death shall be annulled, and your agreement with Sheol (Sheol h7585) shall not stand. When the overflowing scourge passes through, then you will be trampled down by it.
(parallel missing)
I said, "In the middle of my life I go into the gates of Sheol (Sheol h7585). I am deprived of the residue of my years."
(parallel missing)
For Sheol (Sheol h7585) cannot praise you. Death cannot celebrate you. Those who go down into the pit cannot hope for your truth.
(parallel missing)
You went to the king with oil, increased your perfumes, sent your ambassadors far off, and degraded yourself even to Sheol (Sheol h7585).
(parallel missing)
"The Lord GOD says: 'In the day when he went down to Sheol (Sheol h7585), I caused a mourning. I covered the deep for him, and I restrained its rivers. The great waters were stopped. I caused Lebanon to mourn for him, and all the trees of the field fainted for him.
(parallel missing)
I made the nations to shake at the sound of his fall, when I cast him down to Sheol (Sheol h7585) with those who descend into the pit. All the trees of Eden, the choice and best of Lebanon, all that drink water, were comforted in the lower parts of the earth.
(parallel missing)
They also went down into Sheol (Sheol h7585) with him to those who are slain by the sword; yes, those who were his arm, who lived under his shadow in the middle of the nations.
(parallel missing)
The strong among the mighty will speak to him out of the middle of Sheol (Sheol h7585) with those who help him. They have gone down. The uncircumcised lie still, slain by the sword.
(parallel missing)
They will not lie with the mighty who are fallen of the uncircumcised, who have gone down to Sheol (Sheol h7585) with their weapons of war and have laid their swords under their heads. Their iniquities are on their bones; for they were the terror of the mighty in the land of the living.
(parallel missing)
I will ransom them from the power of Sheol (Sheol h7585). I will redeem them from death! Death, where are your plagues? Sheol (Sheol h7585), where is your destruction? "Compassion will be hidden from my eyes.
(parallel missing)
Though they dig into Sheol (Sheol h7585), there my hand will take them; and though they climb up to heaven, there I will bring them down.
(parallel missing)
He said, "I called because of my affliction to the LORD. He answered me. Out of the belly of Sheol (Sheol h7585) I cried. You heard my voice.
(parallel missing)
Yes, moreover, wine is treacherous: an arrogant man who does not stay at home, who enlarges his desire as Sheol (Sheol h7585); he is like death and cannot be satisfied, but gathers to himself all nations and heaps to himself all peoples.
(parallel missing)
But I tell you that everyone who is angry with his brother without a cause will be in danger of the judgment. Whoever says to his brother, 'Raca!' will be in danger of the council. Whoever says, 'You fool!' will be in danger of the fire of Gehenna (Geenna g1067).
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
If your right eye causes you to stumble, pluck it out and throw it away from you. For it is more profitable for you that one of your members should perish than for your whole body to be cast into Gehenna (Geenna g1067).
tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
If your right hand causes you to stumble, cut it off, and throw it away from you. For it is more profitable for you that one of your members should perish, than for your whole body to be cast into Gehenna (Geenna g1067).
yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
Do not be afraid of those who kill the body, but are not able to kill the soul. Rather, fear him who is able to destroy both soul and body in Gehenna (Geenna g1067).
yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta| (Geenna g1067)
You, Capernaum, who are exalted to heaven, you will go down to Hades (Hadēs g86). For if the mighty works had been done in Sodom which were done in you, it would have remained until today.
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
Whoever speaks a word against the Son of Man, it will be forgiven him; but whoever speaks against the Holy Spirit, it will not be forgiven him, either in this age (aiōn g165), or in that which is to come.
yō manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknōti, kintu yaḥ kaścit pavitrasyātmanō viruddhāṁ kathāṁ kathayati nēhalōkē na prētya tasyāparādhasya kṣamā bhavituṁ śaknōti| (aiōn g165)
What was sown among the thorns, this is he who hears the word, but the cares of this age (aiōn g165) and the deceitfulness of riches choke the word, and he becomes unfruitful.
aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| (aiōn g165)
The enemy who sowed them is the devil. The harvest is the consummation of the age (aiōn g165), and the reapers are angels.
vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
As therefore the darnel weeds are gathered up and burned with fire; so will it be at the consummation of this age (aiōn g165).
yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; (aiōn g165)
So it will be in the consummation of the age (aiōn g165). The angels will come and separate the wicked from among the righteous,
tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, (aiōn g165)
I also tell you that you are Peter, and on this rock I will build my assembly, and the gates of Hades (Hadēs g86) will not prevail against it.
atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
If your hand or your foot causes you to stumble, cut it off and cast it from you. It is better for you to enter into life maimed or crippled, rather than having two hands or two feet to be cast into the consummate (aiōnios g166) fire.
tasmāt tava karaścaraṇō vā yadi tvāṁ bādhatē, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣēpāt, khañjasya vā chinnahastasya tava jīvanē pravēśō varaṁ| (aiōnios g166)
If your eye causes you to stumble, pluck it out and cast it from you. It is better for you to enter into life with one eye, rather than having two eyes to be cast into the Gehenna (Geenna g1067) of fire.
aparaṁ tava nētraṁ yadi tvāṁ bādhatē, tarhi tadapyutpāvya nikṣipa, dvinētrasya narakāgnau nikṣēpāt kāṇasya tava jīvanē pravēśō varaṁ| (Geenna g1067)
Behold, one came to him and said, "Good teacher, what good thing shall I do, that I may have consummate (aiōnios g166) life?"
aparam ēka āgatya taṁ papraccha, hē paramagurō, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios g166)
Everyone who has left houses, or brothers, or sisters, or father, or mother, or wife, or children, or lands, for my name's sake, will receive one hundred times, and will inherit consummate (aiōnios g166) life.
anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati| (aiōnios g166)
Seeing a fig tree by the road, he came to it and found nothing on it but leaves. He said to it, "Let there be no fruit from you for the age (aiōn g165)!" Immediately the fig tree withered away.
tatō mārgapārśva uḍumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165)
Woe to you, scribes and Pharisees, hypocrites! For you travel around by sea and land to make one proselyte; and when he becomes one, you make him twice as much a son of Gehenna (Geenna g1067) as yourselves.
kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
You serpents, you offspring of vipers, how will you escape the judgment of Gehenna (Geenna g1067)?
rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē| (Geenna g1067)
As he sat on the Mount of Olives, the disciples came to him privately, saying, "Tell us, when will these things be? What is the sign of your coming, and of the consummation of the age (aiōn g165)?"
anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn g165)
Then he will say also to those on the left hand, 'Depart from me, you cursed, into the consummate (aiōnios g166) fire which is prepared for the devil and his angels;
paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
These will go away into consummate (aiōnios g166) punishment, but the righteous into consummate (aiōnios g166) life."
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti| (aiōnios g166)
teaching them to observe all things that I commanded you. Behold, I am with you always, even to the consummation of the age (aiōn g165)." Amen.
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn g165)
but whoever may blaspheme against the Holy Spirit has not forgiveness for the age (aiōn g165), but is guilty of consummate (aiōnios g166) sin."
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇḍasyārhō bhaviṣyati| (aiōn g165, aiōnios g166)
Mark 4:18 (mārkaḥ 4:18)
(parallel missing)
yē janāḥ kathāṁ śr̥ṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalōbhaśca ētē sarvvē upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn g165)
and the cares of this age (aiōn g165), and the deceitfulness of riches, and the lusts of other things entering in choke the word, and it becomes unfruitful.
(parallel missing)
If your hand causes you to stumble, cut it off. It is better for you to enter into life maimed, rather than having your two hands to go into Gehenna (Geenna g1067), into the unquenchable fire,
(parallel missing)
Mark 9:44 (mārkaḥ 9:44)
(parallel missing)
yasmāt yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin anirvvāṇānalanarakē karadvayavastava gamanāt karahīnasya svargapravēśastava kṣēmaṁ| (Geenna g1067)
If your foot causes you to stumble, cut it off. It is better for you to enter into life lame, rather than having your two feet to be cast into Gehenna (Geenna g1067).
(parallel missing)
Mark 9:46 (mārkaḥ 9:46)
(parallel missing)
yatō yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narakē dvipādavatastava nikṣēpāt pādahīnasya svargapravēśastava kṣēmaṁ| (Geenna g1067)
If your eye causes you to stumble, throw it out. It is better for you to enter into God's Kingdom with one eye, rather than having two eyes to be cast into the Gehenna (Geenna g1067) of fire,
(parallel missing)
Mark 9:48 (mārkaḥ 9:48)
(parallel missing)
tasmina 'nirvvāṇavahnau narakē dvinētrasya tava nikṣēpād ēkanētravata īśvararājyē pravēśastava kṣēmaṁ| (Geenna g1067)
As he was going out into the way, one ran to him, knelt before him, and asked him, "Good Teacher, what shall I do that I may inherit consummate (aiōnios g166) life?"
atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
but he will receive one hundred times more now in this time: houses, brothers, sisters, mothers, children, and land, with persecutions; and in the age (aiōn g165) to come, consummate (aiōnios g166) life.
gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
Jesus told it, "May no one eat fruit from you again for the age (aiōn g165)!" And his disciples heard it.
adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
and he will reign over the house of Jacob for the ages (aiōn g165). There will be no end to his Kingdom."
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
Luke 1:54 (lūkaḥ 1:54)
(parallel missing)
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
as he spoke to our fathers, to Abraham and his offspring for the age (aiōn g165)."
(parallel missing)
(as he spoke by the mouth of his holy prophets who have been from the age (aiōn g165)),
(parallel missing)
Luke 1:73 (lūkaḥ 1:73)
(parallel missing)
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
They begged him that he would not command them to go into the Abyss (Abyssos g12).
atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
You, Capernaum, who are exalted to heaven, will be brought down to Hades (Hadēs g86).
hē kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
Behold, a certain lawyer stood up and tested him, saying, "Teacher, what shall I do to inherit consummate (aiōnios g166) life?"
anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ? (aiōnios g166)
But I will warn you whom you should fear. Fear him who after he has killed, has power to cast into Gehenna (Geenna g1067). Yes, I tell you, fear him.
tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna g1067)
"His lord commended the dishonest manager because he had done wisely, for the children of this age (aiōn g165) are, in their own generation, wiser than the children of the light.
tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti| (aiōn g165)
I tell you, make for yourselves friends by means of unrighteous mammon, so that when it fails, they may receive you into consummate (aiōnios g166) tents.
atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
In Hades (Hadēs g86), he lifted up his eyes, being in torment, and saw Abraham far off, and Lazarus at his bosom.
paścāt sa dhanavānapi mamāra, taṁ śmaśānē sthāpayāmāsuśca; kintu paralōkē sa vēdanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkrōḍa iliyāsarañca vilōkya ruvannuvāca; (Hadēs g86)
A certain ruler asked him, saying, "Good Teacher, what shall I do to inherit consummate (aiōnios g166) life?"
aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
who will not receive many times more in this time, and in the age (aiōn g165) to come, consummate (aiōnios g166) life."
iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
Jesus said to them, "The people of this age (aiōn g165) marry, and are given in marriage.
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
But those who are considered worthy to attain to that age (aiōn g165) and the resurrection from the dead neither marry nor are given in marriage.
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
that whoever believes in him may have consummate (aiōnios g166) life.
tasmād yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
For God so loved the world, that he gave his only begotten Son, that whoever believes in him should not perish, but have consummate (aiōnios g166) life.
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
One who believes in the Son has consummate (aiōnios g166) life, but one who disobeys the Son will not see life, but the wrath of God remains on him."
yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
but whoever drinks of the water that I will give him by no means will thirst for the age (aiōn g165); but the water that I will give him will become in him a well of water springing up to consummate (aiōnios g166) life."
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati| (aiōn g165, aiōnios g166)
He who reaps receives wages and gathers fruit to consummate (aiōnios g166) life; that both he who sows and he who reaps may rejoice together.
yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ| (aiōnios g166)
"Most certainly I tell you, he who hears my word and believes him who sent me has consummate (aiōnios g166) life, and does not come into judgment, but has passed out of death into life.
yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti| (aiōnios g166)
"You search the Scriptures, because you think that in them you have consummate (aiōnios g166) life; and these are they which testify about me.
dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati| (aiōnios g166)
Do not work for the food which perishes, but for the food which remains to consummate (aiōnios g166) life, which the Son of Man will give to you. For God the Father has sealed him."
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
This is the will of the one who sent me, that everyone who sees the Son and believes in him should have consummate (aiōnios g166) life; and I will raise him up at the last day."
yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ| (aiōnios g166)
Most certainly, I tell you, he who believes in me has consummate (aiōnios g166) life.
ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti| (aiōnios g166)
I am the living bread which came down out of heaven. If anyone eats of this bread, he will live in this age (aiōn g165). Yes, the bread which I will give for the life of the world is my flesh."
yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam| (aiōn g165)
He who eats my flesh and drinks my blood has consummate (aiōnios g166) life, and I will raise him up at the last day.
yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
This is the bread which came down out of heaven—not as our fathers ate, and died. He who eats this bread will live in this age (aiōn g165)."
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
Simon Peter answered him, "Lord, to whom would we go? You have the words of consummate (aiōnios g166) life.
tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
A bondservant does not live in the house for life (aiōn g165). A son remains for a lifetime (aiōn g165).
dāsaśca nirantaraṁ nivēśanē na tiṣṭhati kintu putrō nirantaraṁ tiṣṭhati| (aiōn g165)
Most certainly, I tell you, if a person keeps my word, he will never see death in this age (aiōn g165)."
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
Then the Jews said to him, "Now we know that you have a demon. Abraham died, as did the prophets; and you say, 'If a man keeps my word, he will never taste of death in this age (aiōn g165).'
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē| (aiōn g165)
From the age (aiōn g165) it has never been heard of that anyone opened the eyes of someone born blind.
kōpi manuṣyō janmāndhāya cakṣuṣī adadāt jagadārambhād ētādr̥śīṁ kathāṁ kōpi kadāpi nāśr̥ṇōt| (aiōn g165)
I give consummate (aiōnios g166) life to them. They will never perish in this age (aiōn g165), and no one will snatch them out of my hand.
ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
Whoever lives and believes in me will never die in this age (aiōn g165). Do you believe this?"
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
He who loves his life will lose it. He who hates his life in this world will keep it for consummate (aiōnios g166) life.
yō janē nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yē jana ihalōkē nijaprāṇān apriyān jānāti sēnantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
The multitude answered him, "We have heard from of the law that the Christ remains for this age (aiōn g165). How do you say, 'The Son of Man must be lifted up?' Who is this Son of Man?"
tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ? (aiōn g165)
I know that his commandment is consummate (aiōnios g166) life. The things therefore which I speak, even as the Father has said to me, so I speak."
tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)
Peter said to him, "You will never wash my feet in this lifetime (aiōn g165)!" Jesus answered him, "If I do not wash you, you have no part with me."
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| (aiōn g165)
I will pray to the Father, and he will give you another Comforter, that he may be with you in this age (aiōn g165):
tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| (aiōn g165)
even as you gave him authority over all flesh, so he will give consummate (aiōnios g166) life to all whom you have given him.
tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
This is consummate (aiōnios g166) life, that they should know you, the only true God, and him whom you sent, Jesus Christ.
yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| (aiōnios g166)
because you will not leave my soul in Hades (Hadēs g86), neither will you allow your Holy One to see decay.
paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi| (Hadēs g86)
he foreseeing this, spoke about the resurrection of the Christ, that his soul was not left in Hades (Hadēs g86), and his flesh did not see decay.
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati; (Hadēs g86)
whom heaven must receive until the times of restoration of all things, which God spoke from the age (aiōn g165) by the mouth of his holy prophets.
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn g165)
Paul and Barnabas spoke out boldly, and said, "It was necessary that God's word should be spoken to you first. Since indeed you thrust it from yourselves, and judge yourselves unworthy of consummate (aiōnios g166) life, behold, we turn to the Gentiles.
tataḥ paulabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
As the Gentiles heard this, they were glad and glorified the word of God. As many as were appointed to consummate (aiōnios g166) life believed.
tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tē vyaśvasan| (aiōnios g166)
known from the age (aiōn g165).
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
For the invisible things of him since the creation of the world are clearly seen, being perceived through the things that are made, even his everlasting (aïdios g126) power and divinity, that they may be without excuse.
phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti| (aïdios g126)
Romans 1:24 (rōmiṇaḥ 1:24)
(parallel missing)
itthaṁ ta īśvarasya satyatāṁ vihāya mr̥ṣāmatam āśritavantaḥ saccidānandaṁ sr̥ṣṭikarttāraṁ tyaktvā sr̥ṣṭavastunaḥ pūjāṁ sēvāñca kr̥tavantaḥ; (aiōn g165)
who exchanged the truth of God for a lie, and worshiped and served the creature rather than the Creator, who is blessed for the ages (aiōn g165). Amen.
(parallel missing)
to those who by perseverance in well-doing seek for glory, honor, and incorruptibility, consummate (aiōnios g166) life;
vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati| (aiōnios g166)
that as sin reigned in death, even so grace might reign through righteousness to consummate (aiōnios g166) life through Jesus Christ our Lord.
tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati| (aiōnios g166)
But now, being made free from sin and having become servants of God, you have your fruit of sanctification and the result of consummate (aiōnios g166) life.
kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē| (aiōnios g166)
For the wages of sin is death, but the free gift of God is consummate (aiōnios g166) life in Christ Jesus our Lord.
yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē| (aiōnios g166)
of whom are the fathers, and from whom is Christ as concerning the flesh, who is over all, God, blessed for the ages (aiōn g165). Amen.
tat kēvalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvarō yaḥ khrīṣṭaḥ sō'pi śārīrikasambandhēna tēṣāṁ vaṁśasambhavaḥ| (aiōn g165)
or, 'Who will descend into the Abyss (Abyssos g12)?' (that is, to bring Christ up from the dead.)"
kō vā prētalōkam avaruhya khrīṣṭaṁ mr̥tagaṇamadhyād ānēṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
For God has bound all to disobedience, in order to have mercy (eleēsē g1653) on all.
īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati| (eleēsē g1653)
For of him, and through him, and to him are all things. To him be the glory for the ages (aiōn g165)! Amen.
yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti| (aiōn g165)
Do not be conformed to this age (aiōn g165), but be transformed by the renewing of your mind, so that you may prove what is the good, well-pleasing, and perfect will of God.
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē| (aiōn g165)
Now to him who is able to establish you according to my Good News and the preaching of Jesus Christ, according to the revelation of the mystery which has been kept secret through long ages (aiōnios g166),
pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē, (aiōnios g166)
but now is revealed, and by the Scriptures of the prophets, according to the commandment of the consummate (aiōnios g166) God, is made known for obedience of faith to all the nations;
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ (aiōnios g166)
to the only wise God, through Jesus Christ, to whom be the glory for the ages (aiōn g165) of the ages (aiōn g165)! Amen.
sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti| (aiōn g165)
Where is the wise? Where is the scribe? Where is the debater of this age (aiōn g165)? Has not God made foolish the wisdom of this world?
jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? (aiōn g165)
We speak wisdom, however, among those who are full grown, yet a wisdom not of this age (aiōn g165) nor of the rulers of this age (aiōn g165) who are coming to nothing.
vayaṁ jñānaṁ bhāṣāmahē tacca siddhalōkai rjñānamiva manyatē, tadihalōkasya jñānaṁ nahi, ihalōkasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn g165)
But we speak God's wisdom in a mystery, the wisdom that has been hidden, which God foreordained before the ages (aiōn g165) for our glory,
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvarēṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahē| (aiōn g165)
which none of the rulers of this age (aiōn g165) has known. For had they known it, they would not have crucified the Lord of glory.
ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan| (aiōn g165)
Let no one deceive himself. If anyone thinks that he is wise among you in this age (aiōn g165), let him become a fool, that he may become wise.
kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| (aiōn g165)
Therefore, if food causes my brother to stumble, I will eat no meat for this age (aiōn g165), that I do not cause my brother to stumble.
atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē| (aiōn g165)
Now all these things happened to them by way of example, and they were written for our admonition, on whom the ends of the ages (aiōn g165) have come.
tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn g165)
"Death, where is your sting? Hades (Hadēs g86), where is your victory?"
mr̥tyō tē kaṇṭakaṁ kutra paralōka jayaḥ kka tē|| (Hadēs g86)
in whom the god of this age (aiōn g165) has blinded the minds of the unbelieving, that the light of the Good News of the glory of Christ, who is the image of God, should not dawn on them.
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| (aiōn g165)
For our light affliction, which is for the moment, works for us more and more exceedingly a consummate (aiōnios g166) weight of glory,
kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
while we do not look at the things which are seen, but at the things which are not seen. For the things which are seen are temporal, but the things which are not seen are consummate (aiōnios g166).
yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)
For we know that if the earthly house of our tent is dissolved, we have a building from God, a house not made with hands, consummate (aiōnios g166), in the heavens.
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
As it is written, "He has scattered abroad. He has given to the poor. His righteousness remains for the age (aiōn g165)."
ētasmin likhitamāstē, yathā, vyayatē sa janō rāyaṁ durgatēbhyō dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn g165)
The God and Father of the Lord Jesus Christ, he who is blessed for the ages (aiōn g165), knows that I do not lie.
mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti| (aiōn g165)
who gave himself for our sins, that he might deliver us out of this present evil age (aiōn g165), according to the will of our God and Father—
asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō (aiōn g165)
to whom be the glory for the ages (aiōn g165) of the ages (aiōn g165). Amen.
yīśurasmākaṁ pāpahētōrātmōtsargaṁ kr̥tavān sa sarvvadā dhanyō bhūyāt| tathāstu| (aiōn g165)
For he who sows to his own flesh will from the flesh reap corruption. But he who sows to the Spirit will from the Spirit reap consummate (aiōnios g166) life.
svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē| (aiōnios g166)
far above all rule, authority, power, dominion, and every name that is named, not only in this age (aiōn g165), but also in that which is to come.
adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn g165)
Ephesians 2:1 (iphiṣiṇaḥ 2:1)
(parallel missing)
purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim (aiōn g165)
in which you once walked according to the course of this age (aiōn g165), according to the prince of the power of the air, the spirit who now works in the children of disobedience.
(parallel missing)
that in the ages (aiōn g165) to come he might show the exceeding riches of his grace in kindness toward us in Christ Jesus;
itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
and to make all men see what is the administration of the mystery which for ages (aiōn g165) has been hidden in God, who created all things through Jesus Christ,
kālāvasthātaḥ pūrvvasmācca yō nigūḍhabhāva īśvarē gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
according to the purpose of the ages (aiōn g165) which he accomplished in Christ Jesus our Lord.
(parallel missing)
Ephesians 3:12 (iphiṣiṇaḥ 3:12)
(parallel missing)
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān| (aiōn g165)
to him be the glory in the assembly and in Christ Jesus to all generations for the age (aiōn g165) of the ages (aiōn g165). Amen.
khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti| (aiōn g165)
Ephesians 6:12 (iphiṣiṇaḥ 6:12)
(parallel missing)
yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē| (aiōn g165)
Now to our God and Father be the glory for the ages (aiōn g165) of the ages (aiōn g165)! Amen.
asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| (aiōn g165)
the mystery which has been hidden for ages (aiōn g165) and generations. But now it has been revealed to his saints,
tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn g165)
who will pay the penalty: consummate (aiōnios g166) destruction at the face of the Lord and at the glory of his might,
tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē, (aiōnios g166)
Now our Lord Jesus Christ himself, and God our Father, who loved us and gave us consummate (aiōnios g166) comfort and good hope through grace,
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
However, for this cause I obtained mercy, that in me first, Jesus Christ might display all his patience for an example of those who were going to believe in him for consummate (aiōnios g166) life.
tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān| (aiōnios g166)
Now to the King of the ages (aiōn g165), immortal, invisible, to God who alone is wise, be honor and glory for the ages (aiōn g165) of the ages (aiōn g165). Amen.
anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
Fight the good fight of faith. Take hold of the consummate (aiōnios g166) life to which you were called, and you confessed the good confession in the sight of many witnesses.
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān| (aiōnios g166)
He alone has immortality, dwelling in unapproachable light, whom no man has seen nor can see, to whom be honor and consummate (aiōnios g166) power. Amen.
amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn| (aiōnios g166)
Charge those who are rich in this present age (aiōn g165) that they not be arrogant, nor have their hope set on the uncertainty of riches, but on the living God, who richly provides us with everything to enjoy;
ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā (aiōn g165)
who saved us and called us with a holy calling, not according to our works, but according to his own purpose and grace, which was given to us in Christ Jesus before the times of the ages (aiōnios g166),
sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios g166)
Therefore I endure all things for the chosen ones' sake, that they also may obtain the salvation which is in Christ Jesus with consummate (aiōnios g166) glory.
khrīṣṭēna yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyatē tadabhirucitai rlōkairapi yat labhyēta tadarthamahaṁ tēṣāṁ nimittaṁ sarvvāṇyētāni sahē| (aiōnios g166)
for Demas left me, having loved this present age (aiōn g165), and went to Thessalonica; Crescens to Galatia; and Titus to Dalmatia.
yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
And the Lord will deliver me from every evil work and will preserve me for his heavenly Kingdom. To him be the glory for the ages (aiōn g165) of the ages (aiōn g165). Amen.
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| (aiōn g165)
Titus 1:1 (tītaḥ 1:1)
(parallel missing)
anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ (aiōnios g166)
in hope of the consummate (aiōnios g166) life, which God, who cannnot lie, promised before time began;
(parallel missing)
instructing us to the intent that, denying ungodliness and worldly lusts, we would live soberly, righteously, and godly in this present age (aiōn g165);
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ, (aiōn g165)
that being justified by his grace, we might be made heirs according to the hope of the consummate (aiōnios g166) life.
itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| (aiōnios g166)
For perhaps he was therefore separated from you briefly, that you would now have him wholly (aiōnios g166),
kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios g166)
has at the end of these days spoken to us by his Son, whom he appointed heir of all things, through whom also he made the ages (aiōn g165).
sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān| (aiōn g165)
But of the Son he says, "Your throne, O God, is for the age (aiōn g165) of the ages (aiōn g165). The scepter of uprightness is the scepter of your Kingdom.
kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ| (aiōn g165)
As he says also in another place, "You are a priest for the age (aiōn g165), after the order of Melchizedek."
tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ| (aiōn g165)
Having been made perfect, he became to all of those who obey him the author of consummate (aiōnios g166) salvation,
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat| (aiōnios g166)
of the teaching of baptisms, of laying on of hands, of resurrection of the dead, and of consummate (aiōnios g166) judgment.
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma| (aiōnios g166)
and tasted the good word of God and the powers of the age (aiōn g165) to come,
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca tē bhraṣṭvā yadi (aiōn g165)
where as a forerunner Jesus entered for us, having become a high priest for the age (aiōn g165) after the order of Melchizedek.
tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat| (aiōn g165)
for it is testified, "You are a priest for the age (aiōn g165), according to the order of Melchizedek."
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165)
(for they indeed have been made priests without an oath), but he with an oath by him that says of him, "The Lord swore and will not change his mind, 'You are a priest for the age (aiōn g165), according to the order of Melchizedek.'"
(parallel missing)
Hebrews 7:22 (ibriṇaḥ 7:22)
(parallel missing)
"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165)
But he, because he lives for the age (aiōn g165), has his priesthood unchangeable.
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
For the law appoints men as high priests who have weakness, but the word of the oath which came after the law appoints a Son for the age (aiōn g165) who has been perfected.
yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva| (aiōn g165)
nor yet through the blood of goats and calves, but through his own blood, entered in once for all into the Holy Place, having obtained consummate (aiōnios g166) redemption.
chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
how much more will the blood of Christ, who through the consummate (aiōnios g166) Spirit offered himself without defect to God, cleanse your conscience from dead works to serve the living God?
tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē? (aiōnios g166)
For this reason he is the mediator of a new covenant, since a death has occurred for the redemption of the transgressions that were under the first covenant, that those who have been called may receive the promise of the consummate (aiōnios g166) inheritance.
sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran| (aiōnios g166)
or else he must have suffered often since the foundation of the world. But now once at the consummation of the ages (aiōn g165), he has been revealed to put away sin by the sacrifice of himself.
karttavyē sati jagataḥ sr̥ṣṭikālamārabhya bahuvāraṁ tasya mr̥tyubhōga āvaśyakō'bhavat; kintvidānīṁ sa ātmōtsargēṇa pāpanāśārtham ēkakr̥tvō jagataḥ śēṣakālē pracakāśē| (aiōn g165)
By faith, we understand that the ages (aiōn g165) have been aligned by the word of God, so that what is seen has not been made out of things which are visible.
aparam īśvarasya vākyēna jagantyasr̥jyanta, dr̥ṣṭavastūni ca pratyakṣavastubhyō nōdapadyantaitad vayaṁ viśvāsēna budhyāmahē| (aiōn g165)
Jesus Christ is the same yesterday, today, and for the ages (aiōn g165).
yīśuḥ khrīṣṭaḥ śvō'dya sadā ca sa ēvāstē| (aiōn g165)
Now may the God of peace, who brought again from the dead the great Shepherd of the sheep with the blood of the consummate (aiōnios g166) covenant, our Lord Jesus,
anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō (aiōnios g166)
align you in every good thing so as to do his will, doing in us that which is wellpleasing before him, through Jesus Christ, to whom be the glory for the ages (aiōn g165) of the ages (aiōn g165). Amen.
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn| (aiōn g165)
And the tongue is a fire. The world of iniquity among our members is the tongue, which defiles the whole body, and sets on fire the course of nature, and is set on fire by Gehenna (Geenna g1067).
rasanāpi bhavēd vahniradharmmarūpapiṣṭapē| asmadaṅgēṣu rasanā tādr̥śaṁ santiṣṭhati sā kr̥tsnaṁ dēhaṁ kalaṅkayati sr̥ṣṭirathasya cakraṁ prajvalayati narakānalēna jvalati ca| (Geenna g1067)
1 Peter 1:23 (1 pitaraḥ 1:23)
(parallel missing)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn g165)
but the Lord's word endures for the age (aiōn g165)." This is the word of Good News which was preached to you.
kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn g165)
If anyone speaks, let it be as it were the very words of God. If anyone serves, let it be as of the strength which God supplies, that in all things God may be glorified through Jesus Christ, to whom belong the glory and the dominion for the ages (aiōn g165) of the ages (aiōn g165). Amen.
yō vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakarōti sa īśvaradattasāmarthyādivōpakarōtu| sarvvaviṣayē yīśukhrīṣṭēnēśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmēna| (aiōn g165)
But may the God of all grace, who called you to his consummate (aiōnios g166) glory by Christ Jesus, after you have suffered a little while, perfect, establish, strengthen, and settle you.
kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu| (aiōnios g166)
To him be the power for the ages (aiōn g165) of the ages (aiōn g165). Amen.
tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
For thus you will be richly supplied with the entrance into the consummate (aiōnios g166) Kingdom of our Lord and Savior, Jesus Christ.
yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
For if God did not spare angels when they sinned, but cast them down to Tartarus (Tartaroō g5020), and committed them to pits of darkness to be reserved for judgment;
īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
But grow in the grace and knowledge of our Lord and Savior Jesus Christ. To him be the glory both now and in the day of that age (aiōn g165). Amen.
kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn| (aiōn g165)
(and the life was revealed, and we have seen, and testify, and declare to you the consummmate (aiōnios g166) life, which was with the Father, and was revealed to us);
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
The world is passing away with its lusts, but he who does God's will remains for the age (aiōn g165).
saṁsārastadīyābhilāṣaśca vyatyēti kintu ya īśvarasyēṣṭaṁ karōti sō 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
This is the promise which he promised us, the consummate (aiōnios g166) life.
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
Whoever hates his brother is a murderer, and you know that no murderer has consummate (aiōnios g166) life remaining in him.
yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha| (aiōnios g166)
The testimony is this, that God gave to us consummate (aiōnios g166) life, and this life is in his Son.
tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē| (aiōnios g166)
These things I have written to you who believe in the name of the Son of God, that you may know that you have consummate (aiōnios g166) life.
īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca| (aiōnios g166)
We know that the Son of God has come, and has given us an understanding, that we know the true one, and we are in the true one, in his Son, Jesus Christ. This is the true God and consummate (aiōnios g166) life.
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti| (aiōnios g166)
for the truth's sake, which remains in us, and it will be with us for the age (aiōn g165):
satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
Angels who did not keep their first domain, but deserted their own dwelling place, he has kept in everlasting (aïdios g126) bonds under darkness for the judgment of the great day.
yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
Even as Sodom and Gomorrah and the cities around them, having in the same way as these given themselves over to sexual immorality and gone after strange flesh, are shown as an example, suffering the punishment of consummate (aiōnios g166) fire.
aparaṁ sidōmam amōrā tannikaṭasthanagarāṇi caitēṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kr̥tavantō viṣamamaithunasya cēṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dr̥ṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjatē| (aiōnios g166)
wild waves of the sea, foaming out their own shame; wandering stars, for whom the blackness of darkness has been reserved for an age (aiōn g165).
svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
Keep yourselves in God's love, looking for the mercy of our Lord Jesus Christ to consummate (aiōnios g166) life.
īśvarasya prēmnā svān rakṣata, anantajīvanāya cāsmākaṁ prabhō ryīśukhrīṣṭasya kr̥pāṁ pratīkṣadhvaṁ| (aiōnios g166)
to God our Savior, who alone is wise, be glory and majesty, dominion and power, before every age (aiōn g165), and now, and for all the ages (aiōn g165). Amen.
yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
and he made us to be a Kingdom, priests to his God and Father—to him be the glory and the dominion for the ages (aiōn g165) of the ages (aiōn g165). Amen.
yō 'smāsu prītavān svarudhirēṇāsmān svapāpēbhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kr̥tvāsmān rājavargē niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmēn| (aiōn g165)
and the Living one. I was dead, and behold, I am alive for the ages (aiōn g165) of the ages (aiōn g165). Amen. I have the keys of Death and of Hades (Hadēs g86).
aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
When the living creatures give glory, honor, and thanks to him who sits on the throne, to him who lives for the ages (aiōn g165) of the ages (aiōn g165),
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē (aiōn g165)
the twenty-four elders fall down before him who sits on the throne, and worship him who lives for the ages (aiōn g165) of the ages (aiōn g165), and throw their crowns before the throne, saying,
tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti, (aiōn g165)
I heard every created thing which is in heaven, on the earth, under the earth, on the sea, and everything in them, saying, "To him who sits on the throne, and to the Lamb be the blessing, the honor, the glory, and the dominion, for the ages (aiōn g165) of the ages (aiōn g165)! Amen!"
aparaṁ svargamarttyapātālasāgarēṣu yāni vidyantē tēṣāṁ sarvvēṣāṁ sr̥ṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanōpaviṣṭaśca mēṣavatsaśca gacchatāṁ| (aiōn g165)
And behold, a pale horse, and the name of he who sat on it was Death. Hades (Hadēs g86) followed with him. Authority over one fourth of the earth, to kill with the sword, with famine, with death, and by the wild animals of the earth was given to him.
tataḥ pāṇḍuravarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō nāma mr̥tyuriti paralōkaśca tam anucarati khaṅgēna durbhikṣēṇa mahāmāryyā vanyapaśubhiśca lōkānāṁ badhāya pr̥thivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
saying, "Amen! Blessing, glory, wisdom, thanksgiving, honor, power, and might, be to our God for the ages (aiōn g165) of the ages (aiōn g165)! Amen."
tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165)
The fifth angel sounded, and I saw a star from the sky which had fallen to the earth. The key to the pit of the Abyss (Abyssos g12) was given to him.
tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
He opened the pit of the Abyss (Abyssos g12), and smoke went up out of the pit, like the smoke from a burning furnace. The sun and the air were darkened because of the smoke from the pit.
tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau| (Abyssos g12)
They have over them as king the angel of the Abyss (Abyssos g12). His name in Hebrew is "Abaddon", and in Greek, he has the name "Apollyon".
tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti| (Abyssos g12)
and swore by him who lives for the ages (aiōn g165) of the ages (aiōn g165), who created heaven and the things that are in it, the earth and the things that are in it, and the sea and the things that are in it, that there will no longer be delay,
aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gr̥hāṇa, tēna mayā dūtasamīpaṁ gatvā kathitaṁ granthō 'sau dīyatāṁ| (aiōn g165)
When they have finished their testimony, the beast that comes up out of the Abyss (Abyssos g12) will make war with them, and overcome them, and kill them.
aparaṁ tayōḥ sākṣyē samāptē sati rasātalād yēnōtthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jēṣyati haniṣyati ca| (Abyssos g12)
The seventh angel sounded, and great voices in heaven followed, saying, "The kingdom of the world has become the Kingdom of our Lord, and of his Christ. He will reign for the ages (aiōn g165) of the ages (aiōn g165)!"
anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē|| (aiōn g165)
I saw an angel flying in mid heaven, having the consummate (aiōnios g166) Good News to proclaim to those who dwell on the earth—to every nation, tribe, language, and people.
anantaram ākāśamadhyēnōḍḍīyamānō 'para ēkō dūtō mayā dr̥ṣṭaḥ sō 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadēśīyāṁśca pr̥thivīnivāsinaḥ prati tēna ghōṣitavyaḥ| (aiōnios g166)
The smoke of their torment goes up for ages (aiōn g165) of ages (aiōn g165). They have no rest day and night, those who worship the beast and his image, and whoever receives the mark of his name.
tēṣāṁ yātanāyā dhūmō 'nantakālaṁ yāvad udgamiṣyati yē ca paśuṁ tasya pratimāñca pūjayanti tasya nāmnō 'ṅkaṁ vā gr̥hlanti tē divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn g165)
One of the four living creatures gave to the seven angels seven golden bowls full of the wrath of God, who lives for the ages (aiōn g165) of the ages (aiōn g165).
aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
The beast that you saw was, and is not; and is about to come up out of the Abyss (Abyssos g12) and to go into destruction. Those who dwell on the earth and whose names have not been written in the book of life from the foundation of the world will marvel when they see that the beast was, and is not, and shall be present.
tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē| (Abyssos g12)
A second said, "Hallelujah! Her smoke goes up for the ages (aiōn g165) of the ages (aiōn g165)."
punarapi tairidamuktaṁ yathā, brūta parēśvaraṁ dhanyaṁ yannityaṁ nityamēva ca| tasyā dāhasya dhūmō 'sau diśamūrddhvamudēṣyati|| (aiōn g165)
The beast was taken, and with him the false prophet who worked the signs in his sight, with which he deceived those who had received the mark of the beast and those who worshiped his image. These two were thrown alive into the Lake of Fire (Limnē Pyr g3041 g4442) that burns with sulfur.
tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
I saw an angel coming down out of heaven, having the key of the Abyss (Abyssos g12) and a great chain in his hand.
tataḥ paraṁ svargād avarōhan ēkō dūtō mayā dr̥ṣṭastasya karē ramātalasya kuñjikā mahāśr̥ṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos g12)
and cast him into the Abyss (Abyssos g12), and shut it and sealed it over him, that he should deceive the nations no more until the thousand years were finished. After this, he must be freed for a short time.
aparaṁ rasātalē taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavēt tāvad bhinnajātīyāstēna puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mōcanēna bhavitavyaṁ| (Abyssos g12)
The devil who deceived them was thrown into the Lake of Fire (Limnē Pyr g3041 g4442) and sulfur, where the beast and the false prophet are also. They will be tormented day and night for the ages (aiōn g165) of the ages (aiōn g165).
tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē| (aiōn g165, Limnē Pyr g3041 g4442)
The sea gave up the dead who were in it. Death and Hades (Hadēs g86) gave up the dead who were in them. They were judged, each one according to his works.
tadānīṁ samudrēṇa svāntarasthā mr̥tajanāḥ samarpitāḥ, mr̥tyuparalōkābhyāmapi svāntarasthā mr̥tajanāḥ sarmipatāḥ, tēṣāñcaikaikasya svakriyānuyāyī vicāraḥ kr̥taḥ| (Hadēs g86)
Death and Hades (Hadēs g86) were thrown into the Lake of Fire. This is the second death, the Lake of Fire (Limnē Pyr g3041 g4442).
aparaṁ mr̥tyuparalōkau vahnihradē nikṣiptau, ēṣa ēva dvitīyō mr̥tyuḥ| (Hadēs g86, Limnē Pyr g3041 g4442)
If anyone was not found written in the Book of Life, he was cast into the Lake of Fire (Limnē Pyr g3041 g4442).
yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata| (Limnē Pyr g3041 g4442)
But for the cowardly, unbelieving, sinners, abominable, murderers, sexually immoral, sorcerers, idolaters, and all liars, their part is in the lake that burns with fire (Limnē Pyr g3041 g4442) and sulfur, which is the second death."
kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr g3041 g4442)
There will be no night, and they need no lamp light or sun light; for the Lord God will illuminate them. They will reign for the ages (aiōn g165) of the ages (aiōn g165).
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē| (aiōn g165)

EAB > Aionian Verses: 262
SIS > Aionian Verses: 200