< Matthew 15 >

1 Then Pharisees and scribes came to Jesus from Jerusalem, saying,
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ,
2 “Why do your disciples disobey the tradition of the elders? For they do not wash their hands when they eat bread.”
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē?
3 He answered them, “Why do you also disobey the commandment of God because of your tradition?
tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē|
4 For God commanded, ‘Honor your father and your mother,’ and, ‘He who speaks evil of father or mother, let him be put to death.’
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyēthāḥ, yēna ca nijapitarau nindyētē, sa niścitaṁ mriyēta;
5 But you say, ‘Whoever may tell his father or his mother, “Whatever help you might otherwise have gotten from me is a gift devoted to God,”
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ mattō yallabhēthē, tat nyavidyata,
6 he shall not honor his father or mother.’ You have made the commandment of God void because of your tradition.
sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|
7 You hypocrites! Well did Isaiah prophesy of you, saying,
rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|
8 ‘These people draw near to me with their mouth, and honor me with their lips; but their heart is far from me.
vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ|
9 And they worship me in vain, teaching as doctrine rules made by men.’”
kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē|
10 He summoned the multitude, and said to them, “Hear, and understand.
tatō yīśu rlōkān āhūya prōktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 That which enters into the mouth does not defile the man; but that which proceeds out of the mouth, this defiles the man.”
yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|
12 Then the disciples came and said to him, “Do you know that the Pharisees were offended when they heard this saying?”
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, ētāṁ kathāṁ śrutvā phirūśinō vyarajyanta, tat kiṁ bhavatā jñāyatē?
13 But he answered, “Every plant which my heavenly Father did not plant will be uprooted.
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē|
14 Leave them alone. They are blind guides of the blind. If the blind guide the blind, both will fall into a pit.”
tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|
15 Peter answered him, “Explain the parable to us.”
tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu|
16 So Jesus said, “Do you also still not understand?
yīśunā prōktaṁ, yūyamadya yāvat kimabōdhāḥ stha?
17 Do not you understand that whatever goes into the mouth passes into the belly and then out of the body?
kathāmimāṁ kiṁ na budhyadhbē? yadāsyaṁ prēviśati, tad udarē patan bahirniryāti,
18 But the things which proceed out of the mouth come out of the heart, and they defile the man.
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti|
19 For out of the heart come evil thoughts, murders, adulteries, sexual sins, thefts, false testimony, and blasphemies.
yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 These are the things which defile the man; but to eat with unwashed hands does not defile the man.”
ētāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakarēṇa bhōjanaṁ manujamamēdhyaṁ na karōti|
21 Jesus went out from there and withdrew into the region of Tyre and Sidon.
anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau|
22 Behold, a Canaanite woman came out from those borders and cried, saying, “Have mercy on me, Lord, you son of David! My daughter is severely possessed by a demon!”
tadā tatsīmātaḥ kācit kinānīyā yōṣid āgatya tamuccairuvāca, hē prabhō dāyūdaḥ santāna, mamaikā duhitāstē sā bhūtagrastā satī mahāklēśaṁ prāpnōti mama dayasva|
23 But he answered her not a word. His disciples came and begged him, saying, “Send her away; for she cries after us.”
kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|
24 But he answered, “I was not sent to anyone but the lost sheep of the house of Israel.”
tadā sa pratyavadat, isrāyēlgōtrasya hāritamēṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ prēṣitōsmi|
25 But she came and worshiped him, saying, “Lord, help me.”
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|
26 But he answered, “It is not appropriate to take the children’s bread and throw it to the dogs.”
sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ|
27 But she said, “Yes, Lord, but even the dogs eat the crumbs which fall from their masters’ table.”
tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|
28 Then Jesus answered her, “Woman, great is your faith! Be it done to you even as you desire.” And her daughter was healed from that hour.
tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|
29 Jesus departed from there and came near to the sea of Galilee; and he went up on the mountain and sat there.
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatrōpavivēśa|
30 Great multitudes came to him, having with them the lame, blind, mute, maimed, and many others, and they put them down at his feet. He healed them,
paścāt jananivahō bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśōḥ samīpamāgatya taccaraṇāntikē sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarōt|
31 so that the multitude wondered when they saw the mute speaking, the injured healed, the lame walking, and the blind seeing—and they glorified the God of Israel.
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|
32 Jesus summoned his disciples and said, “I have compassion on the multitude, because they have continued with me now three days and have nothing to eat. I do not want to send them away fasting, or they might faint on the way.”
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|
33 The disciples said to him, “Where could we get so many loaves in a deserted place as to satisfy so great a multitude?”
tadā śiṣyā ūcuḥ, ētasmin prāntaramadhya ētāvatō martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 Jesus said to them, “How many loaves do you have?” They said, “Seven, and a few small fish.”
yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 He commanded the multitude to sit down on the ground;
tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya
36 and he took the seven loaves and the fish. He gave thanks and broke them, and gave to the disciples, and the disciples to the multitudes.
tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|
37 They all ate and were filled. They took up seven baskets full of the broken pieces that were left over.
tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ|
38 Those who ate were four thousand men, in addition to women and children.
tē bhōktārō yōṣitō bālakāṁśca vihāya prāyēṇa catuḥsahasrāṇi puruṣā āsan|
39 Then he sent away the multitudes, got into the boat, and came into the borders of Magdala.
tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān|

< Matthew 15 >