< Hebrews 9 >

1 Now indeed even the first covenant had ordinances of divine service and an earthly sanctuary.
sa prathamō niyama ārādhanāyā vividharītibhiraihikapavitrasthānēna ca viśiṣṭa āsīt|
2 For a tabernacle was prepared. In the first part were the lamp stand, the table, and the show bread, which is called the Holy Place.
yatō dūṣyamēkaṁ niramīyata tasya prathamakōṣṭhasya nāma pavitrasthānamityāsīt tatra dīpavr̥kṣō bhōjanāsanaṁ darśanīyapūpānāṁ śrēṇī cāsīt|
3 After the second veil was the tabernacle which is called the Holy of Holies,
tatpaścād dvitīyāyāstiraṣkariṇyā abhyantarē 'tipavitrasthānamitināmakaṁ kōṣṭhamāsīt,
4 having a golden altar of incense and the ark of the covenant overlaid on all sides with gold, in which was a golden pot holding the manna, Aaron’s rod that budded, and the tablets of the covenant;
tatra ca suvarṇamayō dhūpādhāraḥ paritaḥ suvarṇamaṇḍitā niyamamañjūṣā cāsīt tanmadhyē mānnāyāḥ suvarṇaghaṭō hārōṇasya mañjaritadaṇḍastakṣitau niyamaprastarau,
5 and above it cherubim of glory overshadowing the mercy seat, of which things we cannot speak now in detail.
tadupari ca karuṇāsanē chāyākāriṇau tējōmayau kirūbāvāstām, ētēṣāṁ viśēṣavr̥ttāntakathanāya nāyaṁ samayaḥ|
6 Now these things having been thus prepared, the priests go in continually into the first tabernacle, accomplishing the services,
ētēṣvīdr̥k nirmmitēṣu yājakā īśvarasēvām anutiṣṭhanatō dūṣyasya prathamakōṣṭhaṁ nityaṁ praviśanti|
7 but into the second the high priest alone, once in the year, not without blood, which he offers for himself and for the errors of the people.
kintu dvitīyaṁ kōṣṭhaṁ prativarṣam ēkakr̥tva ēkākinā mahāyājakēna praviśyatē kintvātmanimittaṁ lōkānām ajñānakr̥tapāpānāñca nimittam utsarjjanīyaṁ rudhiram anādāya tēna na praviśyatē|
8 The Holy Spirit is indicating this, that the way into the Holy Place was not yet revealed while the first tabernacle was still standing.
ityanēna pavitra ātmā yat jñāpayati tadidaṁ tat prathamaṁ dūṣyaṁ yāvat tiṣṭhati tāvat mahāpavitrasthānagāmī panthā aprakāśitastiṣṭhati|
9 This is a symbol of the present age, where gifts and sacrifices are offered that are incapable, concerning the conscience, of making the worshiper perfect,
tacca dūṣyaṁ varttamānasamayasya dr̥ṣṭāntaḥ, yatō hētōḥ sāmprataṁ saṁśōdhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sēvākāriṇō mānasikasiddhikaraṇē'samarthābhiḥ
10 being only (with foods and drinks and various washings) fleshly ordinances, imposed until a time of reformation.
kēvalaṁ khādyapēyēṣu vividhamajjanēṣu ca śārīrikarītibhi ryuktāni naivēdyāni balidānāni ca bhavanti|
11 But Christ having come as a high priest of the coming good things, through the greater and more perfect tabernacle, not made with hands, that is to say, not of this creation,
aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitēnārthata ētatsr̥ṣṭē rbahirbhūtēna śrēṣṭhēna siddhēna ca dūṣyēṇa gatvā
12 nor yet through the blood of goats and calves, but through his own blood, entered in once for all into the Holy Place, having obtained consummate (aiōnios g166) redemption.
chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
13 For if the blood of goats and bulls, and the ashes of a heifer sprinkling those who have been defiled, sanctify to the cleanness of the flesh,
vr̥ṣachāgānāṁ rudhirēṇa gavībhasmanaḥ prakṣēpēṇa ca yadyaśucilōkāḥ śārīriśucitvāya pūyantē,
14 how much more will the blood of Christ, who through the consummate (aiōnios g166) Spirit offered himself without defect to God, cleanse your conscience from dead works to serve the living God?
tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē? (aiōnios g166)
15 For this reason he is the mediator of a new covenant, since a death has occurred for the redemption of the transgressions that were under the first covenant, that those who have been called may receive the promise of the consummate (aiōnios g166) inheritance.
sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran| (aiōnios g166)
16 For where a last will and testament is, there must of necessity be the death of him who made it.
yatra niyamō bhavati tatra niyamasādhakasya balē rmr̥tyunā bhavitavyaṁ|
17 For a will is in force where there has been death, for it is never in force while he who made it lives.
yatō hatēna balinā niyamaḥ sthirībhavati kintu niyamasādhakō bali ryāvat jīvati tāvat niyamō nirarthakastiṣṭhati|
18 Therefore even the first covenant has not been dedicated without blood.
tasmāt sa pūrvvaniyamō'pi rudhirapātaṁ vinā na sādhitaḥ|
19 For when every commandment had been spoken by Moses to all the people according to the law, he took the blood of the calves and the goats, with water and scarlet wool and hyssop, and sprinkled both the book itself and all the people,
phalataḥ sarvvalōkān prati vyavasthānusārēṇa sarvvā ājñāḥ kathayitvā mūsā jalēna sindūravarṇalōmnā ēṣōvatr̥ṇēna ca sārddhaṁ gōvatsānāṁ chāgānāñca rudhiraṁ gr̥hītvā granthē sarvvalōkēṣu ca prakṣipya babhāṣē,
20 saying, “This is the blood of the covenant which God has commanded you.”
yuṣmān adhīśvarō yaṁ niyamaṁ nirūpitavān tasya rudhiramētat|
21 He sprinkled the tabernacle and all the vessels of the ministry in the same way with the blood.
tadvat sa dūṣyē'pi sēvārthakēṣu sarvvapātrēṣu ca rudhiraṁ prakṣiptavān|
22 According to the law, nearly everything is cleansed with blood, and apart from shedding of blood there is no remission.
aparaṁ vyavasthānusārēṇa prāyaśaḥ sarvvāṇi rudhirēṇa pariṣkriyantē rudhirapātaṁ vinā pāpamōcanaṁ na bhavati ca|
23 It was necessary therefore that the copies of the things in the heavens should be cleansed with these, but the heavenly things themselves with better sacrifices than these.
aparaṁ yāni svargīyavastūnāṁ dr̥ṣṭāntāstēṣām ētaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām ētēbhyaḥ śrēṣṭhē rbalidānaiḥ pāvanamāvaśyakaṁ|
24 For Christ has not entered into holy places made with hands, which are representations of the true, but into heaven itself, now to appear in the presence of God for us;
yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|
25 nor yet that he should offer himself often, as the high priest enters into the holy place year by year with blood not his own,
yathā ca mahāyājakaḥ prativarṣaṁ paraśōṇitamādāya mahāpavitrasthānaṁ praviśati tathā khrīṣṭēna punaḥ punarātmōtsargō na karttavyaḥ,
26 or else he must have suffered often since the foundation of the world. But now once at the consummation of the ages (aiōn g165), he has been revealed to put away sin by the sacrifice of himself.
karttavyē sati jagataḥ sr̥ṣṭikālamārabhya bahuvāraṁ tasya mr̥tyubhōga āvaśyakō'bhavat; kintvidānīṁ sa ātmōtsargēṇa pāpanāśārtham ēkakr̥tvō jagataḥ śēṣakālē pracakāśē| (aiōn g165)
27 Inasmuch as it is appointed for men to die once, and after this, judgment,
aparaṁ yathā mānuṣasyaikakr̥tvō maraṇaṁ tat paścād vicārō nirūpitō'sti,
28 so Christ also, having been offered once to bear the sins of many, will appear a second time, not to deal with sin, but to save those who are eagerly waiting for him.
tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|

< Hebrews 9 >