< Ephesians 2 >

1 You were made alive when you were dead in transgressions and sins,
purA yUyam aparAdhaiH pApaizca mRtAH santastAnyAcaranta ihalOkasya saMsArAnusArENAkAzarAjyasyAdhipatim (aiōn g165)
2 in which you once walked according to the course of this age (aiōn g165), according to the prince of the power of the air, the spirit who now works in the children of disobedience.
arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|
3 We also all once lived among them in the lusts of our flesh, doing the desires of the flesh and of the mind, and were by nature children of wrath, even as the rest.
tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|
4 But God, being rich in mercy, for his great love with which he loved us,
kintu karuNAnidhirIzvarO yEna mahAprEmnAsmAn dayitavAn
5 even when we were dead through our trespasses, made us alive together with Christ—by grace you have been saved—
tasya svaprEmnO bAhulyAd aparAdhai rmRtAnapyasmAn khrISTEna saha jIvitavAn yatO'nugrahAd yUyaM paritrANaM prAptAH|
6 and raised us up with him, and made us to sit with him in the heavenly places in Christ Jesus,
sa ca khrISTEna yIzunAsmAn tEna sArddham utthApitavAn svarga upavEzitavAMzca|
7 that in the ages (aiōn g165) to come he might show the exceeding riches of his grace in kindness toward us in Christ Jesus;
itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati| (aiōn g165)
8 for by grace you have been saved through faith, and that not of yourselves; it is the gift of God,
yUyam anugrahAd vizvAsEna paritrANaM prAptAH, tacca yuSmanmUlakaM nahi kintvIzvarasyaiva dAnaM,
9 not of works, that no one would boast.
tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM|
10 For we are his workmanship, created in Christ Jesus for good works, which God prepared before that we would walk in them.
yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|
11 Therefore remember that once you, the Gentiles in the flesh, who are called “uncircumcision” by that which is called “circumcision” (in the flesh, made by hands),
purA janmanA bhinnajAtIyA hastakRtaM tvakchEdaM prAptai rlOkaizcAcchinnatvaca itinAmnA khyAtA yE yUyaM tai ryuSmAbhiridaM smarttavyaM
12 that you were at that time separate from Christ, alienated from the commonwealth of Israel, and strangers from the covenants of the promise, having no hope and without God in the world.
yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|
13 But now in Christ Jesus you who once were far off are made near in the blood of Christ.
kintvadhunA khrISTE yIzAvAzrayaM prApya purA dUravarttinO yUyaM khrISTasya zONitEna nikaTavarttinO'bhavata|
14 For he is our peace, who made both one, and broke down the middle wall of separation,
yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca|
15 having abolished in his flesh the hostility, the law of commandments contained in ordinances, that he might create in himself one new man of the two, making peace,
yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM
16 and might reconcile them both in one body to God through the cross, having killed the hostility through it.
svakIyakruzE zatrutAM nihatya tEnaivaikasmin zarIrE tayO rdvayOrIzvarENa sandhiM kArayituM nizcatavAn|
17 He came and preached peace to you who were far off and to those who were near.
sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|
18 For through him we both have our access in one Spirit to the Father.
yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|
19 So then you are no longer strangers and foreigners, but you are fellow citizens with the saints and of the household of God,
ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE|
20 being built on the foundation of the apostles and prophets, Christ Jesus himself being the chief cornerstone;
aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|
21 in whom the whole building, fitted together, grows into a holy temple in the Lord;
tEna kRtsnA nirmmitiH saMgrathyamAnA prabhOH pavitraM mandiraM bhavituM varddhatE|
22 in whom you also are built together for a habitation of God in the Spirit.
yUyamapi tatra saMgrathyamAnA AtmanEzvarasya vAsasthAnaM bhavatha|

< Ephesians 2 >