< 1 Timothy 3 >

1 This is a faithful saying: someone who seeks to be an overseer desires a good work.
yadi ka"scid adhyak. sapadam aakaa"nk. sate tarhi sa uttama. m karmma lipsata iti satya. m|
2 The overseer therefore must be without reproach, the husband of one wife, temperate, sensible, modest, hospitable, good at teaching;
ato. adhyak. se. naaninditenaikasyaa yo. sito bhartraa parimitabhogena sa. myatamanasaa sabhyenaatithisevakena "sik. sa. ne nipu. nena
3 not a drinker, not violent, not greedy for money, but gentle, not quarrelsome, not covetous;
na madyapena na prahaarake. na kintu m. rdubhaavena nirvvivaadena nirlobhena
4 one who rules his own house well, having children in subjection with all reverence;
svaparivaaraa. naam uttama"saasakena puur. naviniitatvaad va"syaanaa. m santaanaanaa. m niyantraa ca bhavitavya. m|
5 (for how could someone who does not know how to rule his own house take care of God’s assembly?)
yata aatmaparivaaraan "saasitu. m yo na "saknoti tene"svarasya samitestattvaavadhaara. na. m katha. m kaari. syate?
6 not a new convert, lest being puffed up he fall into the same condemnation as the devil.
apara. m sa garvvito bhuutvaa yat "sayataana iva da. n.dayogyo na bhavet tadartha. m tena nava"si. sye. na na bhavitavya. m|
7 Moreover he must have good testimony from those who are outside, to avoid falling into reproach and the snare of the devil.
yacca nindaayaa. m "sayataanasya jaale ca na patet tadartha. m tena bahi. hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya. m|
8 Servants, in the same way, must be reverent, not double-tongued, not addicted to much wine, not greedy for money,
tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane. anaasaktai rnirlobhai"sca bhavitavya. m,
9 holding the mystery of the faith in a pure conscience.
nirmmalasa. mvedena ca vi"svaasasya niguu. dhavaakya. m dhaativya nca|
10 Let them also first be tested; then let them serve if they are blameless.
agre te. saa. m pariik. saa kriyataa. m tata. h param aninditaa bhuutvaa te paricaryyaa. m kurvvantu|
11 Their wives in the same way must be reverent, not slanderers, temperate, and faithful in all things.
apara. m yo. sidbhirapi viniitaabhiranapavaadikaabhi. h satarkaabhi. h sarvvatra vi"svaasyaabhi"sca bhavitavya. m|
12 Let servants be husbands of one wife, ruling their children and their own houses well.
paricaarakaa ekaikayo. sito bharttaaro bhaveyu. h, nijasantaanaanaa. m parijanaanaa nca su"saasana. m kuryyu"sca|
13 For those who have served well gain for themselves a good standing and great boldness in the faith which is in Christ Jesus.
yata. h saa paricaryyaa yai rbhadraruupe. na saadhyate te "sre. s.thapada. m praapnuvanti khrii. s.te yii"sau vi"svaasena mahotsukaa bhavanti ca|
14 These things I write to you, hoping to come to you shortly,
tvaa. m pratyetatpatralekhanasamaye "siighra. m tvatsamiipagamanasya pratyaa"saa mama vidyate|
15 but if I wait long, that you may know how men ought to behave themselves in God’s house, which is the assembly of the living God, the pillar and ground of the truth.
yadi vaa vilambeya tarhii"svarasya g. rhe. arthata. h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid. r"sa aacaara. h karttavyastat j naatu. m "sak. syate|
16 Without controversy, the mystery of godliness is great: God was revealed in the flesh, justified in the spirit, seen by angels, preached among the nations, believed on in the world, and received up in glory.
apara. m yasya mahattva. m sarvvasviik. rtam ii"svarabhaktestat niguu. dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu. nyiik. rto duutai. h sand. r.s. ta. h sarvvajaatiiyaanaa. m nika. te gho. sito jagato vi"svaasapaatriibhuutasteja. hpraaptaye svarga. m niita"sceti|

< 1 Timothy 3 >