< Matthew 15 >

1 Then scholars and Pharisees from Jerusalem come to Jesus, saying,
अपरं यिरूशालम्नगरीयाः कतिपया अध्यापकाः फिरूशिनश्च यीशोः समीपमागत्य कथयामासुः,
2 Why do thy disciples transgress the tradition of the elders? For they do not wash their hands when they eat bread.
तव शिष्याः किमर्थम् अप्रक्षालितकरै र्भक्षित्वा परम्परागतं प्राचीनानां व्यवहारं लङ्वन्ते?
3 And having answered, he said to them, Why do ye also transgress the commandment of God, because of your tradition?
ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।
4 For God commanded, saying, Honor thy father and thy mother, and, He who speaks evil of father or mother, let him perish in death.
ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;
5 But ye say, Whoever may say to the father or the mother, Whatever thou might have benefited from me is an offering.
किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत,
6 And he will, no, not honor his father or mother. And ye have annulled the command of God because of your tradition.
स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।
7 Ye hypocrites, well did Isaiah prophesy about you, saying,
रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्।
8 This people comes near me with their mouth, and honors me with their lips, but their heart is far distant from me.
वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।
9 And in vain they worship me, teaching as doctrines the commandments of men.
किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
10 And having called in the multitude, he said to them, Hear and understand.
ततो यीशु र्लोकान् आहूय प्रोक्तवान्, यूयं श्रुत्वा बुध्यध्बं।
11 Not that which enters into the mouth defiles the man, but that which comes out of the mouth, this defiles the man.
यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
12 Then having come near, his disciples said to him, Know thou that the Pharisees were offended when they heard the saying?
तदानीं शिष्या आगत्य तस्मै कथयाञ्चक्रुः, एतां कथां श्रुत्वा फिरूशिनो व्यरज्यन्त, तत् किं भवता ज्ञायते?
13 But having answered, he said, Every plant that my heavenly Father did not plant, will be uprooted.
स प्रत्यवदत्, मम स्वर्गस्थः पिता यं कञ्चिदङ्कुरं नारोपयत्, स उत्पाव्द्यते।
14 Leave them. They are blind leaders of blind men, and if a blind man leads a blind man, both will fall into a ditch.
ते तिष्ठन्तु, ते अन्धमनुजानाम् अन्धमार्गदर्शका एव; यद्यन्धोऽन्धं पन्थानं दर्शयति, तर्ह्युभौ गर्त्ते पततः।
15 And having answered, Peter said to him, Explain this parable to us.
तदा पितरस्तं प्रत्यवदत्, दृष्टान्तमिममस्मान् बोधयतु।
16 And Jesus said, Are ye also still without understanding?
यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?
17 Do ye not yet understand, that everything entering into the mouth goes into the belly, and is cast out into a toilet?
कथामिमां किं न बुध्यध्बे? यदास्यं प्रेविशति, तद् उदरे पतन् बहिर्निर्याति,
18 But the things coming out of the mouth come forth from the heart, and those things defile the man.
किन्त्वास्याद् यन्निर्याति, तद् अन्तःकरणात् निर्यातत्वात् मनुजममेध्यं करोति।
19 For from the heart comes forth evil thoughts, murders, adulteries, fornications, thefts, false witnessings, revilings.
यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।
20 These are things defiling the man. But to eat with unwashed hands does not defile the man.
एतानि मनुष्यमपवित्री कुर्व्वन्ति किन्त्वप्रक्षालितकरेण भोजनं मनुजममेध्यं न करोति।
21 And having gone out from there, Jesus departed into the regions of Tyre and Sidon.
अनन्तरं यीशुस्तस्मात् स्थानात् प्रस्थाय सोरसीदोन्नगरयोः सीमामुपतस्यौ।
22 And behold, a Canaanite woman having come out from those regions, cried out to him, saying, Be merciful to me, O Lord, thou son of David, my daughter is grievously demon-possessed.
तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
23 But he answered her not a word. And his disciples having approached, they besought him, saying, Send her away, because she cries out behind us.
किन्तु यीशुस्तां किमपि नोक्तवान्, ततः शिष्या आगत्य तं निवेदयामासुः, एषा योषिद् अस्माकं पश्चाद् उच्चैराहूयागच्छति, एनां विसृजतु।
24 But having answered, he said, I was not sent except to the lost sheep of the house of Israel.
तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि।
25 But having come, she worshiped him, saying, Lord, help me.
ततः सा नारीसमागत्य तं प्रणम्य जगाद, हे प्रभो मामुपकुरु।
26 And having answered, he said, It is not right to take the children's bread and cast it to the house dogs.
स उक्तवान्, बालकानां भक्ष्यमादाय सारमेयेभ्यो दानं नोचितं।
27 But she said, Yes, Lord, for even the house dogs eat of the crumbs that fall from the table of their masters.
तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः खादन्ति।
28 Then Jesus having answered, said to her, O woman, great is thy faith. Be it done for thee as thou desire. And her daughter was healed from that hour.
ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।
29 And having departed from there, Jesus came near the sea of Galilee. And having gone up onto the mountain, he sat there.
अनन्तरं यीशस्तस्मात् स्थानात् प्रस्थाय गालील्सागरस्य सन्निधिमागत्य धराधरमारुह्य तत्रोपविवेश।
30 And many multitudes came to him, having with them the lame, blind, mute, crippled, and many others. And they placed them beside Jesus' feet, and he healed them,
पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्।
31 so as for the multitudes to marvel seeing the mute speaking, the maimed healthy, and the lame walking, and the blind seeing. And they glorified the God of Israel.
इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।
32 And Jesus having summoned his disciples, he said, I feel compassion toward the multitude because they continue with me now three days and do not have what they might eat. And I do not want to dismiss them without food, lest they might faint on the way.
तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।
33 And his disciples say to him, From where are so many loaves for us in a wilderness so as to feed so great a multitude?
तदा शिष्या ऊचुः, एतस्मिन् प्रान्तरमध्य एतावतो मर्त्यान् तर्पयितुं वयं कुत्र पूपान् प्राप्स्यामः?
34 And Jesus says to them, How many loaves have ye? And they said, Seven, and a few small fishes.
यीशुरपृच्छत्, युष्माकं निकटे कति पूपा आसते? त ऊचुः, सप्तपूपा अल्पाः क्षुद्रमीनाश्च सन्ति।
35 And he commanded the multitudes to sit down on the ground.
तदानीं स लोकनिवहं भूमावुपवेष्टुम् आदिश्य
36 And after taking the seven loaves and the fishes, having expressed thanks, he broke in pieces, and gave to the disciples, and the disciples to the multitudes.
तान् सप्तपूपान् मीनांश्च गृह्लन् ईश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो ददौ, शिष्या लोकेभ्यो ददुः।
37 And they all ate and were filled. And they took up seven hampers full of the fragments that remained.
ततः सर्व्वे भुक्त्वा तृप्तवन्तः; तदवशिष्टभक्ष्येण सप्तडलकान् परिपूर्य्य संजगृहुः।
38 And those who ate were four thousand men, besides women and children.
ते भोक्तारो योषितो बालकांश्च विहाय प्रायेण चतुःसहस्राणि पुरुषा आसन्।
39 And having dismissed the multitudes, he entered into the boat, and came into the regions of Magdala.
ततः परं स जननिवहं विसृज्य तरिमारुह्य मग्दलाप्रदेशं गतवान्।

< Matthew 15 >