< Luke 24 >

1 And on the first day of the week, very early morning, they came to the sepulcher bringing the spices that they prepared, and some women with them.
अथ सप्ताहप्रथमदिनेऽतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
2 And they found the stone rolled away from the sepulcher.
किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा
3 And having entered in, they did not find the body of the Lord Jesus.
ताः प्रविश्य प्रभो र्देहमप्राप्य
4 And it came to pass while they were bewildered about this, that behold, two men stood near them in shining apparel.
व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
5 And since they became frightened and bowing down their face to the ground, they said to them, Why seek ye the living among the dead?
तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
6 He is not here, but was raised. Remember how he spoke to you when he was still in Galilee,
सोत्र नास्ति स उदस्थात्।
7 saying that the Son of man must be delivered up into the hands of sinful men, and be crucified, and the third day to rise.
पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
8 And they remembered his sayings.
तदा तस्य सा कथा तासां मनःसु जाता।
9 And having returned from the sepulcher, they reported all these things to the eleven, and to all the others.
अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
10 Now they were Mary Magdalene, and Joanna, and Mary the mother of James, and the other women with them who told these things to the apostles.
मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
11 And their sayings appeared before them as idle talk, and they disbelieved them.
किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।
12 But having risen, Peter ran to the sepulcher. And having stooped down, he sees the linen cloths laying alone. And he departed, wondering to himself at that which happened.
तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे।
13 And behold, two of them were going the same day to a village that was sixty furlongs away from Jerusalem, which name was Emmaus.
तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
14 And they conversed with each other about all these things that happened.
तासां घटनानां कथामकथयतां
15 And it came to pass, while they conversed and discussed, that Jesus himself also having approached, went along with them.
तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
16 But their eyes were held, not to recognize him.
किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
17 And he said to them, What are these words that ye toss back to each other, while walking and are looking sad.
स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
18 And one, whose name was Cleopas, having answered, said to him, Thou only visit Jerusalem and do not know the things that happened in it during these days?
ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरेऽधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
19 And he said to them, What? And they said to him, The things about Jesus the Nazarene, who became a prophet, a mighty man in work and word before God and all the people,
स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
20 and how our chief priests and rulers delivered him up for condemnation of death, and crucified him.
तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;
21 But we hoped that he is the man who is going to redeem Israel. But even with all these things, it brings this third day today from which time these things happened.
किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता।तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।
22 But also some of our women astonished us, having come to be at the sepulcher early morning.
अधिकन्त्वस्माकं सङ्गिनीनां कियत्स्त्रीणां मुखेभ्योऽसम्भववाक्यमिदं श्रुतं;
23 And not having found his body, they came, saying also to have seen a vision of agents who say he is alive.
ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
24 And some of those with us went to the sepulcher, and found it this way, just as also the women said, but they did not see him.
ततोस्माकं कैश्चित् श्मशानमगम्यत तेऽपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्।
25 And he said to them, O foolish men, and slow of heart to believe in all that the prophets spoke.
तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;
26 Was it not necessary for the Christ to suffer these things, and to enter into his glory?
एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?
27 And having begun from Moses and from all the prophets, he expounded to them in all the scriptures the things about himself.
ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
28 And they came near to the village where they were going, and he pretended to go further.
अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते
29 And they constrained him, saying, Remain with us, because it is toward evening, and the day has declined. And he went in to remain with them.
तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ।
30 And it came to pass during his dining with them, that, having taken the bread, he blessed, and having broken in pieces he gave to them.
पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद तञ्च भंक्त्वा ताभ्यां ददौ।
31 And their eyes were opened, and they recognized him. And he became invisible from them.
तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज्ञतुः किन्तु स तयोः साक्षादन्तर्दधे।
32 And they said to each other, Was not our heart burning within us while he spoke to us on the way, while he opened to us the scriptures?
ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थञ्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
33 And having risen up the same hour, they returned to Jerusalem. And they found the eleven gathered together,
तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां सङ्गिनाञ्च दर्शनं जातं।
34 and those who were with them who said, The Lord really was raised, and was seen by Simon.
ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
35 And they reported the things on the road, and how he was made known to them during the breaking of the bread.
ततः पथः सर्व्वघटनायाः पूपभञ्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
36 And as they spoke these things, Jesus himself stood in the midst of them, and says to them, Peace to you.
इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
37 But having been startled, and having become frightened, they presumed to see a spirit.
किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
38 And he said to them, Why are ye troubled, and why do thoughts arise in your hearts?
स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
39 See my hands and my feet, that it is I myself. Handle me and see, because a spirit does not have flesh and bones, as ye see me having.
एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
40 And having said this, he displayed to them his hands and feet.
इत्युक्त्वा स हस्तपादान् दर्शयामास।
41 And while they still disbelieved from joy and wondering, he said to them, Have ye anything to eat here?
तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति?
42 And they gave him a piece of a broiled fish and from a bees honeycomb.
ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
43 And having taken it, he ate before them.
स तदादाय तेषां साक्षाद् बुभुजे
44 And he said to them, These are the words that I spoke to you while still being with you, that it is necessary for all things that are written in the law of Moses, and the prophets, and the psalms about me to be fulfilled.
कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
45 Then he opened their mind to understand the scriptures.
अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
46 And he said to them, Thus it is written, and thus it was necessary for the Christ to suffer, and to rise from the dead the third day,
ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;
47 and to proclaim in his name repentance and remission of sins for all the nations, having begun from Jerusalem.
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
48 And ye are witnesses of these things.
एषु सर्व्वेषु यूयं साक्षिणः।
49 And behold, I send forth the promise of my Father upon you. But stay ye in the city until ye are clothed with power from on high.
अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
50 And he led them outside as far as to Bethany, and having lifted up his hands, he blessed them.
अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
51 And it came to pass while he blessed them, he parted from them, and was brought up into heaven.
आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतोऽभवत्।
52 And having worshiping him, they returned to Jerusalem with great joy,
तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
53 and they were continually in the temple, praising and blessing God. Truly.
ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥

< Luke 24 >