< Luke 23 >

1 And having risen, the whole company of them led him to Pilate.
tataḥ sabhāsthāḥ sarvvalokā utthāya taṁ pīlātasammukhaṁ nītvāprodya vaktumārebhire,
2 And they began to accuse him, saying, We found this man perverting the nation, and forbidding to give tribute to Caesar, saying himself to be Christ, a king.
svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣedhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ena prāptā vayaṁ|
3 And Pilate questioned him, saying, Are thou the king of the Jews? And having answered him, he said, Thou say.
tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān|
4 And Pilate said to the chief priests and the multitudes, I find nothing guilty in this man.
tadā pīlātaḥ pradhānayājakādilokān jagād, ahametasya kamapyaparādhaṁ nāptavān|
5 But they were emphatic, saying, He stirs up the people, teaching throughout all Judea, having begun from Galilee as far as here.
tataste punaḥ sāhamino bhūtvāvadan, eṣa gālīla etatsthānaparyyante sarvvasmin yihūdādeśe sarvvāllokānupadiśya kupravṛttiṁ grāhītavān|
6 And when Pilate heard Galilee, he questioned if the man is a Galilean.
tadā pīlāto gālīlapradeśasya nāma śrutvā papraccha, kimayaṁ gālīlīyo lokaḥ?
7 And when he perceived that he is from Herod's jurisdiction, he sent him to Herod, who was himself also in Jerusalem in these days.
tataḥ sa gālīlpradeśīyaherodrājasya tadā sthitestasya samīpe yīśuṁ preṣayāmāsa|
8 Now when Herod saw Jesus, he was exceedingly glad, for he was wanting of a considerable time to see him, because of hearing many things about him, and he hoped to see some sign happening by him.
tadā herod yīśuṁ vilokya santutoṣa, yataḥ sa tasya bahuvṛttāntaśravaṇāt tasya kiñicadāścaryyakarmma paśyati ityāśāṁ kṛtvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kṛtavān|
9 And he interrogated him in considerable words, but he answered him nothing.
tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ novāca|
10 And the chief priests and the scholars had stood, vehemently accusing him.
atha pradhānayājakā adhyāpakāśca prottiṣṭhantaḥ sāhasena tamapavadituṁ prārebhire|
11 But Herod having disdained him with his soldiers, and having mocked him, having arraying him in a bright robe, he sent him back to Pilate.
herod tasya senāgaṇaśca tamavajñāya upahāsatvena rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇot|
12 And both Pilate and Herod became friends with each other on the same day, for they were formerly being at enmity toward themselves.
pūrvvaṁ herodpīlātayoḥ parasparaṁ vairabhāva āsīt kintu taddine dvayo rmelanaṁ jātam|
13 And Pilate having called together the chief priests, and the rulers, and the people,
paścāt pīlātaḥ pradhānayājakān śāsakān lokāṁśca yugapadāhūya babhāṣe,
14 said to them, Ye brought this man to me as turning away the people. And behold, I, having examined him before you, found nothing guilty in this man of what ye accuse against him.
rājyaviparyyayakārakoyam ityuktvā manuṣyamenaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kṛtvāpi proktāpavādānurūpeṇāsya kopyaparādhaḥ sapramāṇo na jātaḥ,
15 But not even Herod, for I sent you back to him, and lo, nothing having been done by him is worthy of death.
yūyañca herodaḥ sannidhau preṣitā mayā tatrāsya kopyaparādhastenāpi na prāptaḥ|paśyatānena vadhahetukaṁ kimapi nāparāddhaṁ|
16 Therefore, having scourged I will release him.
tasmādenaṁ tāḍayitvā vihāsyāmi|
17 Now he had need to release one man to them at every feast.
tatrotsave teṣāmeko mocayitavyaḥ|
18 But they cried out all together, saying, Take away this man, and release to us Barabbas
iti hetoste proccairekadā procuḥ, enaṁ dūrīkṛtya barabbānāmānaṁ mocaya|
19 (a man who was cast into prison because of a certain insurrection that occurred in the city, and for murder).
sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt|
20 Again therefore Pilate called out wanting to release Jesus,
kintu pīlāto yīśuṁ mocayituṁ vāñchan punastānuvāca|
21 but they shouted, saying, Crucify, crucify him.
tathāpyenaṁ kruśe vyadha kruśe vyadheti vadantaste ruruvuḥ|
22 And he said to them a third time, For what evil did this man do? I have found nothing guilty of death in him. I will therefore, having scourged, release him.
tataḥ sa tṛtīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kṛtavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kevalaṁ tāḍayitvāmuṁ tyajāmi|
23 But they were relentless with loud voices demanding him to be crucified. And their voices and those of the chief priests prevailed.
tathāpi te punarenaṁ kruśe vyadha ityuktvā proccairdṛḍhaṁ prārthayāñcakrire;
24 And Pilate decreed their request to happen.
tataḥ pradhānayājakādīnāṁ kalarave prabale sati teṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādideśa|
25 And he released the man who had been cast into prison because of insurrection and murder, whom they asked for, but he delivered Jesus to their will.
rājadrohavadhayoraparādhena kārāsthaṁ yaṁ janaṁ te yayācire taṁ mocayitvā yīśuṁ teṣāmicchāyāṁ samārpayat|
26 And when they led him away, having taken hold of a certain Simon, a Cyrenian coming from the countryside, they laid the cross on him to bring behind Jesus.
atha te yīśuṁ gṛhītvā yānti, etarhi grāmādāgataṁ śimonanāmānaṁ kurīṇīyaṁ janaṁ dhṛtvā yīśoḥ paścānnetuṁ tasya skandhe kruśamarpayāmāsuḥ|
27 And a great multitude of the people followed him, and also of women who bewailed and lamented him.
tato lokāraṇyamadhye bahustriyo rudatyo vilapantyaśca yīśoḥ paścād yayuḥ|
28 But having turning to them, Jesus said, Daughters of Jerusalem, weep not for me, instead weep for yourselves and for your children.
kintu sa vyāghuṭya tā uvāca, he yirūśālamo nāryyo yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;
29 Because, behold, the days are coming, during which they will say, Blessed are the barren, and the bellies that gave no birth, and the breasts that did not suckle.
paśyata yaḥ kadāpi garbhavatyo nābhavan stanyañca nāpāyayan tādṛśī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|
30 Then they will begin to say to the mountains, Fall on us, and to the hills, Cover us.
tadā he śailā asmākamupari patata, he upaśailā asmānācchādayata kathāmīdṛśīṁ lokā vakṣyanti|
31 Because if they do these things in the green tree, what will happen in the dry?
yataḥ satejasi śākhini cedetad ghaṭate tarhi śuṣkaśākhini kiṁ na ghaṭiṣyate?
32 And two other men, malefactors, were also led with him to be executed.
tadā te hantuṁ dvāvaparādhinau tena sārddhaṁ ninyuḥ|
33 And when they came to the place called Skull, there they crucified him, and the malefactors, one at the right hand and the other at the left.
aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśe vividhuḥ; taddvayoraparādhinorekaṁ tasya dakṣiṇo tadanyaṁ vāme kruśe vividhuḥ|
34 And Jesus said, Father, forgive them, for they know not what they are doing. And dividing his garments, they cast a lot.
tadā yīśurakathayat, he pitaretān kṣamasva yata ete yat karmma kurvvanti tan na viduḥ; paścātte guṭikāpātaṁ kṛtvā tasya vastrāṇi vibhajya jagṛhuḥ|
35 And the people had stood watching. And also the rulers with them sneered, saying, He saved others. He should save himself, if this is the Christ, the chosen of God.
tatra lokasaṁghastiṣṭhan dadarśa; te teṣāṁ śāsakāśca tamupahasya jagaduḥ, eṣa itarān rakṣitavān yadīśvareṇābhirucito 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu|
36 And the soldiers also mocked him, approaching, and bringing him vinegar,
tadanyaḥ senāgaṇā etya tasmai amlarasaṁ datvā parihasya provāca,
37 and saying, If thou are the king of the Jews, save thyself.
cettvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa|
38 And there was also an inscription over him written in letters, in Greek and Latin and Hebrew: THIS IS THE KING OF THE JEWS.
yihūdīyānāṁ rājeti vākyaṁ yūnānīyaromīyebrīyākṣarai rlikhitaṁ tacchirasa ūrddhve'sthāpyata|
39 And one of the malefactors who were hanged railed him, saying, If thou are the Christ, save thyself and us.
tadobhayapārśvayo rviddhau yāvaparādhinau tayorekastaṁ vinindya babhāṣe, cettvam abhiṣiktosi tarhi svamāvāñca rakṣa|
40 But the other man having answered, rebuking him, saying, Thou fear not even God, since thou are in the same condemnation?
kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍosi,
41 And we indeed justly, for we receive worthy of what we did, but this man did nothing amiss.
yogyapātre āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanena kimapi nāparāddhaṁ|
42 And he said to Jesus, Remember me, Lord, when thou come into thy kingdom.
atha sa yīśuṁ jagāda he prabhe bhavān svarājyapraveśakāle māṁ smaratu|
43 And Jesus said to him, Truly I say to thee, today thou will be with me in the paradise.
tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralokasya sukhasthānaṁ prāpsyasi|
44 And it was about the sixth hour, and darkness occurred over the whole land until the ninth hour.
aparañca dvitīyayāmāt tṛtīyayāmaparyyantaṁ ravestejasontarhitatvāt sarvvadeśo'ndhakāreṇāvṛto
45 And the sun was darkened, and the curtain of the temple was torn in the middle.
mandirasya yavanikā ca chidyamānā dvidhā babhūva|
46 And Jesus, having sounded out in a great voice, said, Father, into thy hands I entrust my spirit. And having said these things, he expired.
tato yīśuruccairuvāca, he pita rmamātmānaṁ tava kare samarpaye, ityuktvā sa prāṇān jahau|
47 And when the centurion saw that which happened, he glorified God, saying, Certainly this man was righteous.
tadaitā ghaṭanā dṛṣṭvā śatasenāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt|
48 And all the multitudes who came together to this scene, watching that which happened, turned back, beating their breasts.
atha yāvanto lokā draṣṭum āgatāste tā ghaṭanā dṛṣṭvā vakṣaḥsu karāghātaṁ kṛtvā vyācuṭya gatāḥ|
49 And all his acquaintances, and the women who accompanied him from Galilee, had stood from afar, seeing these things.
yīśo rjñātayo yā yā yoṣitaśca gālīlastena sārddhamāyātāstā api dūre sthitvā tat sarvvaṁ dadṛśuḥ|
50 And behold a man named Joseph, a council member, being a good and righteous man
tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apekṣamāṇo
51 (this man not having consented to their purpose and deed), was from Arimathaea, a city of the Jews, who also himself awaited the kingdom of God.
yihūdideśīyo 'rimathīyanagarīyo yūṣaphnāmā mantrī bhadro dhārmmikaśca pumān
52 This man having gone to Pilate, requested the body of Jesus.
pīlātāntikaṁ gatvā yīśo rdehaṁ yayāce|
53 And having taken it down, he wrapped it in linen, and laid it in a sepulcher cut in rock, of which no man was yet lain.
paścād vapuravarohya vāsasā saṁveṣṭya yatra kopi mānuṣo nāsthāpyata tasmin śaile svāte śmaśāne tadasthāpayat|
54 And the day was Preparation; sabbath was beginning.
taddinamāyojanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ|
55 And having followed closely, the women who were gathered to him out of Galilee, they saw the sepulcher, and how his body was laid.
aparaṁ yīśunā sārddhaṁ gālīla āgatā yoṣitaḥ paścāditvā śmaśāne tatra yathā vapuḥ sthāpitaṁ tacca dṛṣṭvā
56 And having returned, they prepared spices and ointments. And they indeed rested on the sabbath according to the commandment.
vyāghuṭya sugandhidravyatailāni kṛtvā vidhivad viśrāmavāre viśrāmaṁ cakruḥ|

< Luke 23 >