< Ephesians 3 >

1 For this reason I Paul, the prisoner of Christ Jesus on behalf of you Gentiles,
अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सो. अहं पौलो ब्रवीमि।
2 since indeed ye heard of the administration of the grace of God, which was given to me for you,
युष्मदर्थम् ईश्वरेण मह्यं दत्तस्य वरस्य नियमः कीदृशस्तद् युष्माभिरश्रावीति मन्ये।
3 that according to revelation he made known to me the mystery, as I wrote before in brief.
अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं j नापितो. अभवं।
4 With which reading ye can recognize my understanding in the mystery of the Christ,
अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम j नानं कीदृशं तद् भोत्स्यते।
5 which in other generations was not made known to the sons of men, as it has now been revealed by Spirit to his holy apostles and prophets.
पूर्व्वयुगेषु मानवसन्तानास्तं j नापिता नासन् किन्त्वधुना स भावस्तस्य पवित्रान् प्रेरितान् भविष्यद्वादिनश्च प्रत्यात्मना प्रकाशितो. अभवत्;
6 For Gentiles to be fellow-heirs, and of the same body, and fellow partakers of his promise in the Christ through the good news.
अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारको. अभवं,
7 Of which I became a helper according to the gift of that grace of God, which was given to me according to the working of his power.
तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज् नाया अंशिनश्च भविष्यन्तीति।
8 To me, a man less than the least of all the sanctified, this grace was given to preach good news among the Gentiles, the unsearchable wealth of Christ,
सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरो. अयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य म ण्गलवार्त्तां प्रचारयामि,
9 and to make all men see what is the administration of the mystery hidden from the ages in God who created all things through Jesus Christ. (aiōn g165)
कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् j नापयामि। (aiōn g165)
10 So that now the manifold wisdom of God might be made known to the principal offices and the positions of authority in the heavenly things, through the church,
यत ईश्वरस्य नानारूपं j नानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्।
11 according to the purpose of the ages, which he made in Christ Jesus our Lord, (aiōn g165)
यतो वयं यस्मिन् विश्वस्य दृढभक्त्या निर्भयताम् ईश्वरस्य समागमे सामर्थ्य न्च
12 in whom we have boldness and access in confidence through his faith.
प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्। (aiōn g165)
13 Therefore I ask that ye not become discouraged at my tribulations on your behalf, which is your glory.
अतो. अहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।
14 For this reason I bow my knees to the Father of our Lord Jesus Christ,
अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम्
15 from whom every patriarchy in heavens and on earth is named.
अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।
16 So that he would grant you, according to the wealth of his glory, to be strengthened with power through his Spirit for the inner man,
तस्यात्मना युष्माकम् आन्तरिकपुरुषस्य शक्ते र्वृद्धिः क्रियतां।
17 for the Christ to dwell in your hearts through faith,
ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्व न्च भवतु।
18 having been rooted and grounded in love, so that ye may be able to grasp with all the sanctified what is the breadth and length and depth and height,
इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां,
19 and to become aware of the love of the Christ, which transcends knowledge, so that ye may be filled in all the fullness of God.
j नानातिरिक्तं ख्रीष्टस्य प्रेम j नायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।
20 Now to him who is able to do above extraordinary-above all things that we ask or think-according to the power that works in us,
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पना न्चातिक्रमितुं यः शक्नोति
21 to him is the glory in the church in Christ Jesus for all generations of the age of the ages. Truly. (aiōn g165)
ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो bhavatu। iti। (aiōn g165)

< Ephesians 3 >