< Handelingen 6 >

1 Toen in die dagen het getal der leerlingen steeds maar bleef stijgen, begonnen de hellenisten tegen de hebreën te mopperen, dat hùn weduwen bij de dagelijkse verzorging ten achter werden gesteld.
tasmin samayē śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadēśīyānāṁ vidhavāstrīgaṇa upēkṣitē sati ibrīyalōkaiḥ sahānyadēśīyānāṁ vivāda upātiṣṭhat|
2 Daarom riep het twaalftal de menigte der leerlingen bijeen, en zeide: Het is niet goed, dat wij het woord Gods verwaarlozen, om aan tafel te dienen.
tadā dvādaśaprēritāḥ sarvvān śiṣyān saṁgr̥hyākathayan īśvarasya kathāpracāraṁ parityajya bhōjanagavēṣaṇam asmākam ucitaṁ nahi|
3 Kiest dus, broeders, uit uw midden zeven mannen van goede naam, vol van den Geest en van wijsheid. Hen zullen we aanstellen voor deze taak,
atō hē bhrātr̥gaṇa vayam ētatkarmmaṇō bhāraṁ yēbhyō dātuṁ śaknuma ētādr̥śān sukhyātyāpannān pavitrēṇātmanā jñānēna ca pūrṇān sapprajanān yūyaṁ svēṣāṁ madhyē manōnītān kuruta,
4 terwijl wij zelf zullen voortgaan met het gebed en de dienst van het woord.
kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravr̥ttāḥ sthāsyāmaḥ|
5 Het voorstel vond bijval bij heel de menigte. Men koos Stéfanus uit, een man vol van geloof en van den Heiligen Geest; ook Filippus, Próchorus, Nikanor, Timon, Pármenas, en Nikolaus, een proseliet uit Antiochië.
ētasyāṁ kathāyāṁ sarvvē lōkāḥ santuṣṭāḥ santaḥ svēṣāṁ madhyāt stiphānaḥ philipaḥ prakharō nikānōr tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyō nikalā ētān paramabhaktān pavitrēṇātmanā paripūrṇān sapta janān
6 Men stelde ze aan de apostelen voor; deze baden, en legden hun de handen op.
prēritānāṁ samakṣam ānayan, tatastē prārthanāṁ kr̥tvā tēṣāṁ śiraḥsu hastān ārpayan|
7 En het woord Gods breidde zich uit, en het aantal leerlingen te Jerusalem vermeerderde sterk; ook een groot aantal priesters trad toe tot het geloof.
aparañca īśvarasya kathā dēśaṁ vyāpnōt viśēṣatō yirūśālami nagarē śiṣyāṇāṁ saṁkhyā prabhūtarūpēṇāvarddhata yājakānāṁ madhyēpi bahavaḥ khrīṣṭamatagrāhiṇō'bhavan|
8 Intussen deed Stéfanus, vol genade en kracht, grote wonderen en tekenen onder het volk.
stiphānō viśvāsēna parākramēṇa ca paripūrṇaḥ san lōkānāṁ madhyē bahuvidham adbhutam āścaryyaṁ karmmākarōt|
9 Daarom begonnen er sommigen uit de synagoge, welke die der Vrijgelatenen Cyreneërs en Alexandrijnen wordt genoemd, en sommigen uit Cilicië en Azië, met Stéfanus te twisten;
tēna libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādēśīyāḥ kiyantō janāścōtthāya stiphānēna sārddhaṁ vyavadanta|
10 maar ze waren niet bestand tegen de wijsheid en den Geest, waarmee hij sprak.
kintu stiphānō jñānēna pavitrēṇātmanā ca īdr̥śīṁ kathāṁ kathitavān yasyāstē āpattiṁ karttuṁ nāśaknuvan|
11 Toen stookten ze enige lieden op, om te verklaren: We hebben hem lastertaal horen spreken tegen Moses en tegen God.
paścāt tai rlōbhitāḥ katipayajanāḥ kathāmēnām akathayan, vayaṁ tasya mukhatō mūsā īśvarasya ca nindāvākyam aśrauṣma|
12 Ze hitsten ook het volk, en de oudsten met de schriftgeleerden tegen hem op, overvielen hem, sleepten hem mee, en brachten hem voor de Hoge Raad.
tē lōkānāṁ lōkaprācīnānām adhyāpakānāñca pravr̥ttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhr̥tvā mahāsabhāmadhyam ānayan|
13 Daar lieten ze valse getuigen komen, die zeiden: Deze man spreekt onophoudelijk tegen de heilige plaats en tegen de Wet;
tadanantaraṁ katipayajanēṣu mithyāsākṣiṣu samānītēṣu tē'kathayan ēṣa jana ētatpuṇyasthānavyavasthayō rnindātaḥ kadāpi na nivarttatē|
14 want we hebben hem horen zeggen, dat die Jesus van Názaret deze plaats zal verwoesten, en de instellingen wijzigen, die Moses ons heeft overgeleverd.
phalatō nāsaratīyayīśuḥ sthānamētad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādr̥śīṁ kathāṁ vayam aśr̥ṇuma|
15 Allen, die in de Raad zaten, staarden hem aan, en aanschouwden zijn gelaat als dat van een engel.
tadā mahāsabhāsthāḥ sarvvē taṁ prati sthirāṁ dr̥ṣṭiṁ kr̥tvā svargadūtamukhasadr̥śaṁ tasya mukham apaśyan|

< Handelingen 6 >