< Lukka 11 >

1 Zyakachitika limwi zuba Jesu kalikukomba kuli bumwi busena, awo nakamanisya umwi wabasikwiya bakwe wakati, “Mwami, tuyisye kukomba mbuli Joni mbwakayisya basikwiya bakwe.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Jesu wakati kuli mbabo, “Mwakomba mwambe kuti, 'Taata, izina lyako lilemekwe mbuli lisalala. Akuze bwami bwako.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Utupe zilyo zitwelede buzuba abuzuba.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Utulekelele zibi zyesu, mbuli mbutubalekelela boonse bali azikweleta kulindiswe. Utatweenzi mukusunkwa.”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Jesu wakati kulimbabo, “Kuli na uyooba amwenzinyina, elyo akayinke akati kamansiku, akwamba kuti kulinguwe, 'Mwenzuma, ndikwelete zinkwa zitatu,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 nkambo mwenzuma wasika, kazwida kumugwagwa, alimwi takwe nchindilacho pe kuti ndimupe.'
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Oyo wakali mukati ulakonzya kwamba kuti, 'Utandidubi. Ikkoma lyajalwa kale, alimwi bana bangu, balandime, bali abulo. Tandikonzyi kubuka pe kuti ndipe nduwe chinkwa.'
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Ndamba kuti kulindunywe, nikuba kuti takobuka akumupa chinkwa mkambo kakuti mwenzinyokwe, asi nkambo kakukakatila kwanu chabuusu, uyobuka akupa zyoonse zinkwa nzimunooli kamuyanda.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Alubo ndamwambila kuti, mukumbile, ellyo muyoopegwa; muyandule; alimwi mulajana; mukonkomone, alimwi mulajulilwa.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Nkambo kuli woonse ukumbila ulapegwa; ayooyo uyandula ulajana; akuli woyo ukonkomona uyojulilwa.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Nguni wisi akati kanu, na mwana ake walomba muswi ulamupa nzoka muchindi chakumupa muswi? Malembe mabotu achindi alachibalo chifwifwi. Amwi malembe achiindi alachibalo chilamfu, chikonzya kujanika lubo muli Matayo 7: 9: Nguni wisi akati kanu, na mwana wakwe mulombe wakumbila chinkwa, ulamupa bbwe na? Na muswi, ulamupa nzoka na?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Na walomba iiji, ulamupa kabanze na?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Nikubaboobo, na inywe nubabi mulizi kupa zipo zibotu kubana banu, zyiinda biyeni Taata wanu ulikujulu upa Muuya Usalala kulaabo bamukumbila?”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Lino Jesu wakalikutanda dayimona utambuli pe. Mpawo dayimona nakazwa, mwalumi utakwe wakalikwambula wakambula, alimwi makamu abantu akagamba!
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Pesi bamwi bantu bakati, “NguBbelizebbule mwendelezi wabadayimona, ngwatanzya badayimona.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Bamwi bakamusunka akuyanda kubona chitondezyo chizwa kujulu.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Pesi Jesu wakalizi muzeezo yabo elyo wakati kulimbabo, “Boonse bwaami bupambukene bulasaalwa, an'anda ipambukene ilawa.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Na Satani walipambula, ibwami bwakwe buyooyimikila biyeni? nkambo mwamba kuti nditanzya Bbelizebbule badayimona.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Na nditanzya Bbelizebbule badayimona, nguni batobela banu ngubatanzya? Nkambo kacheechi, bayooba babetesi banu.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Pesi na nditanda badayimona akutondeka kanwe kaLeza, nkukuti Bwami bwaLeza bwasika kulindinywe.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 Kuti mwalumi singuzu ulaazilwano zikwene walinda n'anda yakwe, lubono lwakwe lunokkede kabotu,
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 pesi na mwalumi singuzu wamuzunda, oyo mwalumi singuzu ulabweza zilwano ezyo mwalumi oyo nzyalikusyoma akupaza lubono lwamwalumi oyo.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Oyoo utalamwi andime ngundilwisya, ayooyo utabunganizyi andim ngumwaya.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Namuuya mubi wazwa mumwalumi, ngawayinda mubusena butakwemaanzi akuyandula kulyokezya. Nutakajane takwe busena, ulamba kuti, 'Ndiyojokela mun'anda mundakazwa.'
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Na wajokela, ulajana kuti mun'anda muliyiidwe kamubambidwe kabotu.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Mpawo ulajoka kwakweeta imyuuya ili musanu ayibili mibi kwiinda nguwo elyo yoonse ilaza kuzokkala mumo. Mamannino abuumi bwamwalumi oyu bulabija kwiinda lutanzi.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Zyakachitika kuti, na kalikwamba zintu eezi, umwi mwanakazi wakoonzomoka atala amakamu abantu kaamba kuti kulimbabo, “Bulilongezedwe bula obo bwakatumbuka ankolo ezyo zyakakukomezya.”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Pesi wakamba kuti, “Kwindilila, balilongezedwe abo bamvwa ijwi lyaLeza akulibamba.”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Awo makamu abantu nakalibuyobuvula, Jesu wakatalika kwamba kuti, “Elizyalani ndizyalani bbi. Lilangula chitondeezyo, nikuba takwe chitondezyo nchiliyopegwa kunze kwachitondeezyo cha Jona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Nkaambo mbuli Jona mbwakaba chitondeezyo kuli ba Niniva, aboobo alakwe Mwana mulombe wa Muntu uyooba chitondeezyo kuzyalani eeli.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Mwami mwanakazi wakumbo uyoonyampuka kulubeta abantu bazyalani eli akubapa mulandu, nkambo wakazwa kumasimpilo anyika kuti akamvwe busongo bwaSolomoni, amubone, umwi mupati wiinda Solomoni kuti mpali.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Bantu bakuNiniva bayooyima kulubeta azyalani eli lyabantu akubapa mulandu, nkambo bakasanduka kukukambawuka kwaJona, amubone, umwi mupati kwiinda Jona mpali.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Takwe ungaamana kutunginizya lampi, inga walibikka asisikene na ansi alusuwo, pesi kuti achikkalilo chalyo, kwitila kuti abo banjila bakonzye kulibona.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Liso lyako ndilampi lyamubili wako. Na liso lyako ndibotu, mubili woonse ngawazuzigwa mumuni.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Pesi na liso lyako ndibbi, mubili wako woonse uzwide kusiya.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Kuti na mibili yanu yazuzigwa amumuni, katakwe chimwi chzo chilimumudima, elyo mibili yanu iyooba mbuli lampi mbuli mweekesya alindinywe.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Lino nakamana kwambula, muFalisi wakamukumbila kuti bakalye antoomwe kun'anda yakwe, mpawo Jesu wayinka wakulya.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 MuFalisi wakagamba kuti Jesu take nakasanguna kusamba pe kayanda kulya.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Pesi Mwami wakati kulinguwe, “Lino mpo, inywe nimaFalisi musanzya kunze kwankomeki azilido, pesi mukati kanu muzwide bungu abubu.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Inywe nubantu nimutakonzyi kuyeeya! Oyo wakalenga kunze teensi nguwe na wakalenga mukati?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Mupe echo chilimukati mbuli chabilo, awo zintu zyoonse kulindinywe ziyosalazigwa.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Pesi maawe nywebo kulindinywe nimFalisi, nkambo mulapa chakkumi champoko achamusamu wakulisilika ayimwi michelo yamuchilili, pesi mukaka kusalazigwa a luyando lwaLeza. Zilimbubo biyo kusyomeka akuyanda Leza, kakutakwe chikachizya kuchita zimwi azilazyo.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Maawe nywebo nimaFalisi, nkambo muyanda zyuno zyakunembo muzikombelo akujuzigwa chabulemu muzisambalilo.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Maawe kulindinywe, nkambo muli mbuli zibunda zitaboneki awo bantu mpubendela kabatazi.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Umwi wabasikulingula mulawo wakati kulinguwe, “Muyisi eezi nzulikwamba ulikututukila aswebo.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Jesu wakati, “Maawe nywebo, nibayiisi bamulawu! Nkambo mubikka bantu mikuli milemu njibatakonzyi kunyampula, pesi takwe nimwiguma pe mikuli eyo akanwe kanu kamwi.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Maawe kulindinywe, nkambo muyakila basinsimi zibunda, alimwi mbasikale banu bakabajaya.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Nkambo inywe mulibakamboni akuzuminana amilimu yabasikale banu, nkambo mbakabajaya alimwi mulikuyaka zibunda zyabo.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Nkambo kacheechi, busongo bwaLeza bwamba kuti, 'Ndiyotuma basinsimi aBatumwa, alimwi bayobapenzya akubajaya bamwi babo.'
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Eeli zyalani, ndilyo, liyooyimikila bulowa boonse bwabasinsimi bwakatikila kuzwa kumalengelo anyika,
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 kuzwa kubulowa bwaAbbelo kuyosika kubulowa bwaZakkaliya, ooyo wakajayigwa akati kachipayililo abusena busalala. Iyi ndamwambila, kuti zyalani ndiyooyimikilila.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Maawe kulindinywe nimulingulula mulawo, nkambo mwakagwisya chijulusyo chaluzibo; tamulinjili nubeni, alimwi mulakasya abo banjila.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Jesu nakazwa awo, balembi bamulawu abaFalisi tebakamuswilila pe alimwi bakamukazya zintu zyiingi. Bakalikumuyubilila,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 kuti bakonzye kubweezya chimwi kuzwa kumulomo wake.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Lukka 11 >