< Joni 16 >

1 “Ndamwambila ezi zintu kulindinywe kuchitala kuti mutalebwi.
युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।
2 Bayomusowela anze achikombelo pesi chiindi chiyosika echo woonse oyo utakamujaye uyochitanga wamanina Leza mulimo.
लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
3 Bayochita ezi zintu nkaambo tabana kumuziba Taata nekuba ndim.
ते पितरं माञ्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।
4 Ndamwambila ezi zintu kulindinywe kuchitila kuti chiindi chazyo chakusik, muyoyeya kuti kakamwambila atala anzizy. Tendakamwambila atala azezi zintu kumasangunin, kambo ndakachili anywebo.
अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।
5 Pele lino ndayinka kuliyoyo iwakanditum, takukwe akati kanu undibuzya kut, uyakuli?
साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।
6 'Pesi nkaambo ndamwambila ezi zintu kuli ndinyw, kubijilwa kwazula mumyoyo yanu
किन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्।
7 Pesi ndamwambila kasimp, chibotu kulindinywe kuti ndiink. Ukuti tendink, Mugwasyi takosika pe kulindinyw, pesi kuti ndayink, ndiyomutumina nguwe kuli ndinywe.
तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
8 Elyo asik, Mugwasyi uyotondezya nyika kuti iibisizye atala aziib, atala abululam, atala alubetek,
ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
9 atala aziib, nkaambo tabandisyomi.
ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
10 ataala abululam, nkaambo ndilayinka kuli Taat, aboobo tamukachindiboni limbi,
युष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति।
11 alubeteko nkaambo nkaambo mweendelezi wanyika eyi wabetekwa kale.
एतज्जगतोऽधिपति र्दण्डाज्ञां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।
12 Ndazyingi zintu zyakumwambil, pesi tamukomvwisisya lino.
युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;
13 pesi walo muuya wakasimp, asik, oyo umwenzya mukasimpe koonse, pesi takoyowamba izyakwe mwini. Pesi uyowamba ezyo zyatakamwvwe aboobo uyomwambila zintu izichiz.
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् ज्ञापयिष्यति।
14 Uzondilumbayizy, nkaambo uzobweza zyali zyangu akuzyambila ndinywe.
मम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
15 Zyoonse zyajisi Taata nzizyangu. Nchechich, nchindamba kuti Muuya ulabweza zyali zyangu akuzyambila ndinywe.
पितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
16 chaba chiindi chifwifwi tamuchikandiboni limb, aboobo kwakuyinda chiindi chifwifwi muyondibon.”
कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।
17 Alimwi bamwi basikwiya bakwe kuli umwi aumw, “Chamba nzi echi nchatwambila sweb, 'chaba chindi chifwifwi tamukachindiboni limbi aboob, 'Nkaambo ndayinka kuli Taata'?”
ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?
18 Nchechicho nchibakamba kut, Çhamba nzi echi chawamb, 'chaba chindi chifwifwi '? Tatuzi kuti uwambula atala anyamayi”.
ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति
19 Jesu wakabona kuti bakali kuyanda kubuzya kulinguw, aboobo wakabambila kut, Ézi nzizyo na nzimwalikulibuzya lwanu, kuti ndiwamba nzi kandamb, kuti muchindi chifwifwi tamuyokondibona limbi, aboobo muchindi chifwifwi muyondibona?
निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?
20 Nkasimp, nkasimp, ndamwambila muyokwila akoomok, pesi nyika iyokondw. Alimwi muyozula kubijilw, pesi mapenzi anu ayosanduka akuba lukondo.
युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।
21 Mwanakazi chiindi nayanda kutumbuka ulabijilwa nkaambo chiindi chakwe chasik, pesi chindi natumbuka mwan, tachiyeyi limbi machise akwe nkaambo kakukondwa kuti muntu watumbukwa mukati kanyika.
प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,
22 Anywebo mwabijilwa lin, pesi ndiyomubona lub, aboobo myoyo yanu iyo kondw, aboobo takwe naba omwe uyokonzya kumunyanga kukondwa kwanu.
तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्दञ्च कोपि हर्त्तुं न शक्ष्यति।
23 Mubuzuba obo takukwe uyondibuzya chint. Nkasimp, nkasimp, ndamwambila kut, na mwakumbila kufumbwa chintu kuli Taata muzina lyang, uyomupa nchich.
तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् किञ्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।
24 Ambuleno tamunakukumbila chintu mu zina lyang. Kumbila uyopegwa, kuchitila kuti kukondwa kwanu kuzuzikizigwe”
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
25 Ndamwambila ezi zintu kuli ndinywe mutulabik, pesi chiindi chilasika nchetachiyomwambili mutulabik, pesi anukuti ndiyomwambila antaanganana atala aTaata.
उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।
26 Mubuzuba obo muyokumbila muzina lyangu aboobo nsikoyomwambila kuti ndiyomukombela kuli Taata,
तदा मम नाम्ना प्रार्थयिष्यध्वे ऽहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि;
27 pesi Taata lwakwe ulamuyanda nkaambo mwakandiyanda andime aboobo nkaambo mwakasyoma kuti ndakazwa kuli Leza.
यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
28 Ndakazwa kuli Taat, aboobo ndakaza munyik. Lubo ndiyozwa munyika aboobo ndilayinka kuli Taata.”
पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।
29 Basikwiya bakwe bakati,' 'Bona, lino wambula antaanganana aboobo tolikubelesya tulabiko pe.
तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।
30 Lino twaziba kuti ulizi zintu zyoonse, aboobo toyandi naba omwe kuti akubuzye mibuzyo. Nkaambo kazezi, tulasyoma kuti wakazwa kuli Leza.”
भवान् सर्व्वज्ञः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज्ञानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।
31 Jesu wakabasandula,” Mwasyoma na lino?
ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?
32 Bon, chiindi chilasik, iyii, aboobo nchechicho echino chimuyowazana aumwi aumwi kumunzi wakw, aboobo aboobo muyondisiya andikk. Nekuba boobo nsili andikke pe nkaambo Taata ula ndim.
पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
33 Ndamwambila ezi zintu kuti mube alumuno mulindim. Munyika mube mapakasy, pesi amube akujatilila; Ndakizunda nyika.
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

< Joni 16 >