< Luka 11 >

1 Chiengʼ moro Yesu ne lamo kamoro. Kane otieko, achiel kuom jopuonjrene nowachone niya, “Ruoth, puonjwa lamo, kaka Johana bende nopuonjo jopuonjrene.”
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Nowachonegi niya, “Ka ulamo to wachuru kama: “‘Wuonwa, nyingi mondo omi duongʼ, pinyruoth mari obi.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Miwa odiechiengʼ kodiechiengʼ chiembwa mapile pile.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Wenwa richowa, nimar wan bende waweyone ji duto matimonwa marach. Kendo kik iwe wadonj e tem.’”
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Eka nowachonegi niya, “Ka dipo ngʼato kuomu nigi osiepne to odhi dier otieno mi owachone ni, ‘Osiepna holae makati adek,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 nikech osiepna moro mane ni e wuoth osebiro lima to aonge gimoro ma anyalo keto e nyime mondo ocham.’
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Eka ngʼat mane ni e ot nodwoke ni, ‘We chanda. Dhoot oselor, kendo nyithinda ni koda e kitanda. Ok anyal chungo kendo miyi gimoro amora.’
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Awachonu ni kata obedo ni ok onyal aa malo mondo omiye makati kaka osiepne, to nikech kinda mar ngʼatno, obiro aa malo mi omiye moromo kaka odwaro.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 “Omiyo awachonu kama: Kwauru to nomiu; dwaruru to unuyudi kendo dwongʼuru to noyawnu dhoot.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Nimar ngʼato ka ngʼato mokwayo imiyo, ngʼato madwaro nwangʼo kendo ngʼama dwongʼo, noyawne dhoot.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 “En ngʼa kuomu, wuone, ma ka wuodi okwayi rech, to imiye mana thuol?
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Kata kokwayi tongʼ gweno, imiye mana thomoni?
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Ka un, ma un joricho kamano, ungʼeyo miyo mich mabeyo ne nyithindu, koro Wuonu manie polo donge nyalo chiwo Roho Maler ne joma okwaye.”
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Chiengʼ moro Yesu ne riembo jachien mamomo. Kane jachien osewuok, ngʼat ma momono nowuoyo, kendo oganda nohum nono.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 To moko kuomgi nowacho niya, “Belzebub ruodh jochiende, ema ogologo jochiende.”
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 Jomoko to noteme kakwaye ranyisi moa e polo.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Yesu nongʼeyo parogi mi nowachonegi niya, “Pinyruoth moro amora mopogore owuon nyaka kethre, kendo ot mantiere gi pogruok biro gore piny.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Ka Satan opogore kende owuon, ere kaka pinyruodhe nyalo chungo? Awacho kamano nikech uwacho ni ariembo jochiende gi teko Belzebub.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Koro ka ariembo jochiende gi teko mar Belzebub, to joma luwou to kara gologi gi teko mar ngʼa? Emomiyo, ginibed jongʼadnu bura.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 To ka ariembo jochiende gi lith lwet Nyasaye to kare pinyruoth Nyasaye osebironu.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 “Ka ngʼat maratego, momanore gi gige lweny orito ode owuon to gige duto ritore maber.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 To ka ngʼat maratego moloye omonje mi oloye to omayo ngʼatno gige lweny mane okete e genone, kendo oyako gige odhigo.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 “Ngʼat ma ok ni koda kedo koda, kendo ngʼat ma ok konya choko ji keyo ji.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 “Ka jachien marach owuok kuom ngʼato, owuotho kuonde motwo koni gi koni komanyo kama doyudie yweyo, to ok oyudi. Eka owacho ni, ‘Abiro dok e ot mane aaye.’
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 Ka ochopo, to oyudo ka odno oywe maler kendo ochan maber.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Eka odok kendo oomo jochiende abiriyo mamoko maricho moloye, kendo gibiro gidonj mi gidag kanyo. Bangʼe achien ngima ngʼatno bedo marach moloyo kaka nochal mokwongo.”
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Kane oyudo Yesu wacho wechegi dhako moro maneni ei ogandano nowacho matek niya, “Ogwedh miyo mane onywoli kendo odhodhi.”
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Nodwoko niya, “Jogo mogwedhi gin mana joma winjo wach Nyasaye kendo rito.”
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Kane oyudo oganda medore, Yesu nowacho niya, “Ma en tiengʼ marach. Gikwayo ranyisi mar hono, to ok bi miye moro amora makmana ranyisi mar Jona.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 To mana kaka Jona ne en ranyisi ne jo-Nineve e kaka Wuod Dhano biro bedo ne tiengʼni.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Ruoth ma dhako mar piny ma milambo nochungʼ chiengʼ bura kaachiel gi tiengʼni kendo enongʼadnegi bura kaka joketho, nimar nobiro koa e tungʼ piny kuma bor mondo owinj rieko Solomon, to sani koro nitie ngʼato ka maduongʼ moloyo Solomon.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Jo-Nineve biro chungʼ e bura kaachiel gi tiengʼni kendo nongʼadnegi bura kaka joketho; nimar gin ne giweyo richo kane giwinjo yalo mar Jona, to sani koro nitie ngʼato maduongʼ moloyo Jona.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 “Onge ngʼato mamoko taya to okete kama opondo, kata oume gi bakul. Kar timo kamano to okete ewi rachungi taya mondo jogo madonjo one ler.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Wangʼi e taya mar ringri, ka wengegi neno maber, to ringri duto opongʼ gi ler. To ka giricho, ringri bende mudho opongʼo.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Omiyo, neuru, ni ler manie iu ok en mudho.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Emomiyo, ka ringri duto bende opongʼ gi ler, kendo kaonge mudho kuome kamoro amora to obedo maler chutho, mana ka gima ler mar taya rieny kuomi.”
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Kane Yesu osetieko wuoyo, ja-Farisai moro norwake mondo gichiem kode, omiyo nodonjo ei ot kendo nobedo kodgi e mesa.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 To ja-Farisai kane oneno ni Yesu ne ok okwongo ologo motelone chiemo, nowuoro.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Eka Ruoth nowachone niya, “Koro un jo-Farisai ulwoko ngʼe kikombe gi bakul to, gie chunyu to upongʼ gi wuoro kod timbe maricho.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Un joma ofuwo gi! Donge Jal mane ochweyo ngʼe gik moko, ema nochweyo koda igi bende?
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 To chiwuru gima ni e bakul ne joma odhier, eka gik moko duto biro bedonu maler.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 “Unune malit un jo-Farisai, nikech uchiwo ne Nyasaye mich mar achiel kuom apar mar gik ma milimili kaka apoth gi odielo, kod alode mamoko mag puodho, to ujwangʼo ngʼado bura kare kod hero Nyasaye. Owinjore ne utim gik ma achien-go, ka ok uweyo mak utimo mokwongogo.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 “Chandruok ochomou un jo-Farisai, nikech uhero kombe moyiedhi manie sinagoke kod mos e chirni.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 “Unune malit nikech uchalo gi liete moumore ma ji wuotho kuomgi ka ok gingʼeyo.”
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Achiel kuom jal molony e chik nodwoke niya, “Japuonj, ka iwuoyo kamano wan bende iyanyowa.”
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Yesu nodwoko niya, “Un joma olony e chik, bende chandruok ochomou nikech umiyo ji tingʼ mapek ma ok tingʼo yot ngangʼ, to un uwegi ok unyal konyogi tingʼogi kata mana gi lith lwetu.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 “Unune malit nikech ugero, kendo umwono liete jonabi, to kwereu ema nonegogi.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Kuom mano unyiso ni uyie gi gima kwereu notimo, neginego jonabi, to un to koro umwono lietegi.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Kuom mano Nyasaye e riekone nowacho niya, ‘Abiro oronegi jonabi gi joote, kendo moko kuomgi ne ginegi to moko ginisandi!’
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Emomiyo ibiro keto remb jonabi mosechwer duto ewi tiengʼni nyaka aa remb jonabi mosechwer aa chakruok piny.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Chakre remb Abel nyaka remb Zekaria, mane onegi e kind kendo mar misango kod kama ler mar lemo. Ee awachonu ni tiengʼni ibiro kumo nikech mago duto.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 “Unune malit un joma olony e chik, nikech usemayo ji rayaw mar dhood rieko. Un uwegi pok udonjo kendo joma donjo bende usegengʼonegi.”
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Kane Yesu oa kanyo, jo-Farisai gi Jopuonj Chik nochako kwede gi gero kendo ne gichande gi penjo mangʼeny.
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 Ka girito mondo gimake gi gimoro amora mane onyalo wacho.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luka 11 >