< 1 Tessalonikerne 5 >

1 Men om Tid og Time, Brødre! have I ikke nødig, at der skrives til eder;
he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
2 thi I vide selv grant, at Herrens Dag kommer som en Tyv om Natten.
yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
3 Når de sige: "Fred og ingen Fare!" da kommer Undergang pludselig, over dem ligesom Veerne over den frugtsommelige, og de skulle ingenlunde undfly.
śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
4 Men I, Brødre! I ere ikke i Mørke, så at Dagen skulde overraske eder som en Tyv.
kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
5 Thi I ere alle Lysets Børn og Dagens Børn, vi ere ikke Nattens eller Mørkets Børn.
sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
6 Så lader os da ikke sove ligesom de andre, men lader os våge og være ædrue!
ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
7 Thi de, som sove, sove om Natten, og de, som beruse sig, ere berusede om Natten.
ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
8 Men da vi høre Dagen til, så lader os være ædrue, iførte Troens og Kærlighedens Panser og Frelsens Håb som Hjelm!
kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
9 Thi Gud bestemte os ikke til Vrede, men til at vinde Frelse ved vor Herre Jesus Kristus,
yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
10 som døde for os, for at vi, hvad enten vi våge eller sove, skulle leve sammen med ham.
jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
11 Formaner derfor hverandre og opbygger den ene den anden, ligesom I også gøre.
ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
12 Men vi bede eder, Brødre! at I skønne på dem, som arbejde iblandt eder og ere eders Forstandere i Herren og påminde eder,
he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
13 og agte dem højlig i Kærlighed for deres Gernings Skyld. Holder Fred med hverandre!
svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
14 Og vi formane eder, Brødre! påminder de uskikkelige, trøster de modfaldne, tager eder af de skrøbelige, værer langmodige imod alle!
he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
15 Ser til, at ingen gengælder nogen ondt med ondt; men stræber altid efter det gode, både imod hverandre og imod alle.
aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
16 Værer altid glade,
sarvvadānandata|
17 beder uafladelig,
nirantaraṁ prārthanāṁ kurudhvaṁ|
18 takker i alle Forhold; thi dette er Guds Villie med eder i Kristus Jesus.
sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
19 Udslukker ikke Ånden,
pavitram ātmānaṁ na nirvvāpayata|
20 ringeagter ikke Profetier,
īśvarīyādeśaṁ nāvajānīta|
21 prøver alt, beholder det gode!
sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
22 Holder eder fra det onde under alle Skikkelser!
yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
23 Men han selv, Fredens Gud, helliggøre eder ganske og aldeles, og gid eders Ånd og Sjæl og Legeme må bevares helt og holdent, uden Dadel i vor Herres Jesu Kristi Tilkommelse!
śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
24 Trofast er han, som kaldte eder, han skal også gøre det.
yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
25 Brødre! beder for os!
he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
26 Hilser alle Brødrene med et helligt Kys!
pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
27 Jeg besværger eder ved Herren, at dette Brev må blive oplæst for alle de hellige Brødre.
patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
28 Vor Herres Jesu Kristi Nåde være med eder!
asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|

< 1 Tessalonikerne 5 >