< Galatským 2 >

1 Potom po čtrnácti letech opět vstoupil jsem do Jeruzaléma s Barnabášem, pojav s sebou i Tita.
anantara. m caturda"sasu vatsare. su gate. svaha. m bar. nabbaa saha yiruu"saalamanagara. m punaragaccha. m, tadaano. m tiitamapi svasa"nginam akarava. m|
2 Vstoupil jsem pak podlé zjevení, a vypravoval jsem jim evangelium, kteréž káži mezi pohany, a zvláště pak znamenitějším, abych snad nadarmo neběžel nyní i prvé.
tatkaale. aham ii"svaradar"sanaad yaatraam akarava. m mayaa ya. h pari"sramo. akaari kaari. syate vaa sa yanni. sphalo na bhavet tadartha. m bhinnajaatiiyaanaa. m madhye mayaa gho. syamaa. na. h susa. mvaadastatratyebhyo lokebhyo vi"se. sato maanyebhyo narebhyo mayaa nyavedyata|
3 Ale ani Titus, kterýž se mnou byl, pohan byv, nebyl přinucen obřezati se,
tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo. apyaava"syako na babhuuva|
4 Totiž pro podešlé falešné bratří, kteříž se byli vloudili k vyšpehování svobody naší, kterouž máme v Kristu Ježíši, aby nás v službu podrobili.
yata"schalenaagataa asmaan daasaan karttum icchava. h katipayaa bhaaktabhraatara. h khrii. s.tena yii"sunaasmabhya. m datta. m svaatantryam anusandhaatu. m caaraa iva samaaja. m praavi"san|
5 Kterýmž ani na chvilku neustoupili jsme, a nepoddali se, aby pravda evangelium zůstala u vás.
ata. h prak. rte susa. mvaade yu. smaakam adhikaaro yat ti. s.thet tadartha. m vaya. m da. n.daikamapi yaavad aaj naagraha. nena te. saa. m va"syaa naabhavaama|
6 Od těch pak, kteříž se zdadí něco býti, ač jací někdy byli, mně potom nic není, Bůhť osoby člověka nepřijímá, ti, pravím, kteříž se něco zdadí býti, nic mi nepřidali.
parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha. m na ga. nayaami yata ii"svara. h kasyaapi maanavasya pak. sapaata. m na karoti, ye ca maanyaaste maa. m kimapi naviina. m naaj naapayan|
7 Nýbrž naodpor, když uzřeli, že jest mi svěřeno evangelium, abych je kázal neobřezaným, jako i Petrovi mezi Židy,
kintu chinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaara. h pitari yathaa samarpitastathaivaacchinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaaro mayi samarpita iti tai rbubudhe|
8 (Nebo ten, kterýž mocný byl skrze Petra z strany apoštolství mezi Židy, byl mocný i skrze mne mezi pohany, )
yata"schinnatvacaa. m madhye preritatvakarmma. ne yasya yaa "sakti. h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa. m madhye tasmai karmma. ne maamapyaa"sritavatii|
9 A poznavše milost mně danou, Jakub a Petr a Jan, kteříž se zdadí sloupové býti, podali pravic mně a Barnabášovi na tovaryšství, abychom my mezi pohany, a oni mezi Židy kázali.
ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,
10 Toliko abychom na chudé pamatovali, což jsem se i činiti snažoval.
kevala. m daridraa yuvaabhyaa. m smara. niiyaa iti| atastadeva karttum aha. m yate sma|
11 A když byl přišel Petr do Antiochie, zjevně jsem jemu odepřel; hoden zajisté byl trestání.
aparam aantiyakhiyaanagara. m pitara aagate. aha. m tasya do. sitvaat samak. sa. m tam abhartsaya. m|
12 Nebo prvé než přišli někteří od Jakuba, jídal s pohany, a když přišli, ucházel a odděloval se, boje se těch, kteříž byli z Židovstva.
yata. h sa puurvvam anyajaatiiyai. h saarddham aahaaramakarot tata. h para. m yaakuuba. h samiipaat katipayajane. svaagate. su sa chinnatva"nmanu. syebhyo bhayena niv. rtya p. rthag abhavat|
13 A spolu s ním v tom pokrytství byli i jiní Židé, tak že i Barnabáš uveden byl v to jejich pokrytství.
tato. apare sarvve yihuudino. api tena saarddha. m kapa. taacaaram akurvvan bar. nabbaa api te. saa. m kaapa. tyena vipathagaamyabhavat|
14 Ale já uzřev, že nesprostně chodí v pravdě evangelium, řekl jsem Petrovi přede všemi: Poněvadž ty jsa Žid, pohansky živ jsi, a ne Židovsky, proč pohany k Židovskému způsobu nutíš?
tataste prak. rtasusa. mvaadaruupe saralapathe na carantiiti d. r.s. tvaaha. m sarvve. saa. m saak. saat pitaram uktavaan tva. m yihuudii san yadi yihuudimata. m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara. naaya bhinnajaatiiyaan kuta. h pravarttayasi?
15 My přirození Židé, a ne pohané hříšní,
aavaa. m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava. h
16 Vědouce, že nebývá člověk ospravedlněn z skutků zákona, ale skrze víru v Jezukrista, i my v Krista uvěřili jsme, abychom ospravedlněni byli z víry Kristovy, a ne z skutků zákona, proto že nebude ospravedlněn z skutků zákona žádný člověk.
kintu vyavasthaapaalanena manu. sya. h sapu. nyo na bhavati kevala. m yii"sau khrii. s.te yo vi"svaasastenaiva sapu. nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana. m vinaa kevala. m khrii. s.te vi"svaasena pu. nyapraaptaye khrii. s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko. api maanava. h pu. nya. m praaptu. m na "saknoti|
17 Jestliže pak hledajíce ospravedlněni býti v Kristu, nalézáme se i my hříšníci, tedy jest Kristus služebník hřícha? Nikoli.
parantu yii"sunaa pu. nyapraaptaye yatamaanaavapyaavaa. m yadi paapinau bhavaavastarhi ki. m vaktavya. m? khrii. s.ta. h paapasya paricaaraka iti? tanna bhavatu|
18 Nebo budu-li to, což jsem zbořil, opět zase vzdělávati, přestupníkem sebe činím.
mayaa yad bhagna. m tad yadi mayaa punarnirmmiiyate tarhi mayaivaatmado. sa. h prakaa"syate|
19 Já zajisté skrze zákon zákonu umřel jsem, abych živ byl Bohu.
aha. m yad ii"svaraaya jiivaami tadartha. m vyavasthayaa vyavasthaayai amriye|
20 S Kristem ukřižován jsem. Živť jsem pak již ne já, ale živ jest ve mně Kristus. Že pak nyní živ jsem v těle, u víře Syna Božího živ jsem, kterýž zamiloval mne, a vydal sebe samého za mne.
khrii. s.tena saarddha. m kru"se hato. asmi tathaapi jiivaami kintvaha. m jiivaamiiti nahi khrii. s.ta eva madanta rjiivati| saamprata. m sa"sariire. na mayaa yajjiivita. m dhaaryyate tat mama dayaakaari. ni madartha. m sviiyapraa. natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
21 Nepohrdámť tou milostí Boží. Nebo jestližeť jest z zákona spravedlnost, tedyť Kristus nadarmo umřel.
ahamii"svarasyaanugraha. m naavajaanaami yasmaad vyavasthayaa yadi pu. nya. m bhavati tarhi khrii. s.to nirarthakamamriyata|

< Galatským 2 >