< 1 Korintským 3 >

1 A já, bratří, nemohl jsem vám mluviti jako duchovním, ale jako tělesným, jako maličkým v Kristu.
hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē|
2 Mlékem jsem vás živil, a ne pokrmem; nebo jste ještě nemohli, ano i nyní ještě nemůžete.
yuṣmān kaṭhinabhakṣyaṁ na bhōjayan dugdham apāyayaṁ yatō yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yatō hētōradhunāpi śārīrikācāriṇa ādhvē|
3 Ještě zajisté tělesní jste. Nebo poněvadž jest mezi vámi nenávist, svárové a různice, zdaž ještě tělesní nejste, a podlé člověka nechodíte?
yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha?
4 Nebo když někdo říká: Já jsem Pavlův, jiný pak: Já Apollův, zdaliž nejste tělesní?
paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha?
5 Kdo tedy jest Pavel, kdo Apollo, než služebníci, skrze něž jste uvěřili, a jakž jednomu každému dal Pán?
paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ|
6 Jáť jsem štípil, Apollo zaléval, ale Bůh dal zrůst.
ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat|
7 A protož aniž ten, kdož štěpuje, jest něco, ani ten, kdož zalévá, ale Bůh, kterýž zrůst dává.
atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ|
8 Ten pak, kdož štěpuje, a ten, kdož zalévá, jedno jsou, a však jeden každý svou vlastní odplatu vezme podlé své práce.
rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|
9 Božíť jsme zajisté pomocníci, Boží rolí, Boží vzdělání jste.
āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva|
10 Podlé milosti Boží sobě dané, jako moudrý stavitel, základ jsem založil, jiný pak na něm staví. Ale jeden každý viz, jak na něm staví.
īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ|
11 Nebo základu jiného žádný položiti nemůž, mimo ten, kterýž položen jest, jenž jest Ježíš Kristus.
yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē|
12 Staví-liť pak kdo na ten základ zlato, stříbro, kamení drahé, dříví, seno, strniště,
ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti,
13 Jednohoť každého dílo zjeveno bude. Den zajisté to okáže; nebo v ohni zjeví se, a jednoho každého dílo, jaké by bylo, oheň zprubuje.
tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati|
14 Zůstane-liť čí dílo, kteréž na něm stavěl, vezme odplatu.
yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|
15 Pakliť čí dílo shoří, vezme škodu, ale sám spasen bude, a však tak, jako skrze oheň.
yasya ca karmma dhakṣyatē tasya kṣati rbhaviṣyati kintu vahnē rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|
16 Zdaliž nevíte, že chrám Boží jste, a Duch Boží v vás přebývá?
yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha?
17 Jestližeť kdo chrámu Božího poškvrňuje, tohoť zatratí Bůh; nebo chrám Boží svatý jest, jenž jste vy.
īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē|
18 Žádný sám sebe nesvoď. Zdá-li se komu z vás, že jest moudrý na tomto světě, budiž bláznem, aby byl učiněn moudrým. (aiōn g165)
kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| (aiōn g165)
19 Moudrost zajisté světa tohoto bláznovství jest u Boha. Nebo psáno jest: Kterýž lapá moudré v chytrosti jejich.
yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ|
20 A opět: Znáť Pán přemyšlování moudrých, že jsou marná.
punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ|
21 A tak nechlub se žádný lidmi; nebo všecky věci vaše jsou.
ataēva kō'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākamēva,
22 Buď Pavel, buď Apollo, buď Petr, buď svět, buď život, buď smrt, buď přítomné věci, buďto budoucí, všecko jest vaše,
paula vā āpallō rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyēva yuṣmākaṁ,
23 Vy pak Kristovi, a Kristus Boží.
yūyañca khrīṣṭasya, khrīṣṭaścēśvarasya|

< 1 Korintským 3 >