< Luka 13 >

1 Upravo u taj čas dođoše neki te mu javiše što se dogodilo s Galilejcima kojih je krv Pilat pomiješao s krvlju njihovih žrtava.
aparaJca pIlAto yeSAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat teSAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzave kathayAmAsuH|
2 Isus im odgovori: “Mislite li da ti Galilejci, jer tako postradaše, bijahu grešniji od drugih Galilejaca?
tataH sa pratyuvAca teSAM lokAnAm etAdRzI durgati rghaTitA tatkAraNAd yUyaM kimanyebhyo gAlIlIyebhyopyadhikapApinastAn bodhadhve?
3 Nipošto, kažem vam, nego ako se ne obratite, svi ćete slično propasti!
yuSmAnahaM vadAmi tathA na kintu manaHsu na parAvarttiteSu yUyamapi tathA naMkSyatha|
4 Ili onih osamnaest na koje se srušila kula u Siloamu i ubila ih, zar mislite da su oni bili veći dužnici od svih Jeruzalemaca?
aparaJca zIlohanAmna uccagRhasya patanAd ye'STAdazajanA mRtAste yirUzAlami nivAsisarvvalokebhyo'dhikAparAdhinaH kiM yUyamityaM bodhadhve?
5 Nipošto, kažem vam, nego ako se ne obratite, svi ćete tako propasti.”
yuSmAnahaM vadAmi tathA na kintu manaHsu na parivarttiteSu yUyamapi tathA naMkSyatha|
6 Nato im pripovjedi ovu prispodobu: “Imao netko smokvu zasađenu u svom vinogradu. Dođe tražeć ploda na njoj i ne nađe
anantaraM sa imAM dRSTAntakathAmakathayad eko jano drAkSAkSetramadhya ekamuDumbaravRkSaM ropitavAn| pazcAt sa Agatya tasmin phalAni gaveSayAmAsa,
7 pa reče vinogradaru: 'Evo, već tri godine dolazim i tražim ploda na ovoj smokvi i ne nalazim. Posijeci je. Zašto da iscrpljuje zemlju?'
kintu phalAprApteH kAraNAd udyAnakAraM bhRtyaM jagAda, pazya vatsaratrayaM yAvadAgatya etasminnuDumbaratarau kSalAnyanvicchAmi, kintu naikamapi prapnomi tarurayaM kuto vRthA sthAnaM vyApya tiSThati? enaM chindhi|
8 A on mu odgovori: 'Gospodaru, ostavi je još ove godine dok je ne okopam i ne pognojim.
tato bhRtyaH pratyuvAca, he prabho punarvarSamekaM sthAtum Adiza; etasya mUlasya caturdikSu khanitvAham AlavAlaM sthApayAmi|
9 Možda će ubuduće ipak uroditi. Ako li ne, posjeći ćeš je.'”
tataH phalituM zaknoti yadi na phalati tarhi pazcAt chetsyasi|
10 Jedne je subote naučavao u nekoj sinagogi.
atha vizrAmavAre bhajanagehe yIzurupadizati
11 Kad eto žene koja je osamnaest godina imala duha bolesti. Bila je zgrbljena i nikako se nije mogla uspraviti.
tasmit samaye bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kenApyupAyena Rju rbhavituM na zaknoti yA durbbalA strI,
12 Kad je Isus opazi, dozva je i reče joj: “Ženo, oslobođena si svoje bolesti!”
tAM tatropasthitAM vilokya yIzustAmAhUya kathitavAn he nAri tava daurbbalyAt tvaM muktA bhava|
13 I položi na nju ruke, a ona se umah uspravi i poče slaviti Boga.
tataH paraM tasyA gAtre hastArpaNamAtrAt sA RjurbhUtvezvarasya dhanyavAdaM karttumArebhe|
14 Nadstojnik sinagoge - ozlovoljen što je Isus u subotu izliječio - govoraše mnoštvu: “Šest je dana u koje treba raditi! U te dakle dane dolazite i liječite se, a ne u dan subotni!”
kintu vizrAmavAre yIzunA tasyAH svAsthyakaraNAd bhajanagehasyAdhipatiH prakupya lokAn uvAca, SaTsu dineSu lokaiH karmma karttavyaM tasmAddhetoH svAsthyArthaM teSu dineSu Agacchata, vizrAmavAre mAgacchata|
15 Odgovori mu Gospodin: “Licemjeri! Ne driješi li svaki od vas u subotu svoga vola ili magarca od jasala da ga vodi na vodu?
tadA pabhuH pratyuvAca re kapaTino yuSmAkam ekaiko jano vizrAmavAre svIyaM svIyaM vRSabhaM gardabhaM vA bandhanAnmocayitvA jalaM pAyayituM kiM na nayati?
16 Nije li dakle i ovu kćer Abrahamovu, koju Sotona sveza evo osamnaest je već godina, trebalo odriješiti od tih spona u dan subotni?”
tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavAre na mocayitavyA?
17 Na te njegove riječi postidješe se svi protivnici njegovi, a sav se narod radovaše zbog svega čime se on proslavio.
eSu vAkyeSu kathiteSu tasya vipakSAH salajjA jAtAH kintu tena kRtasarvvamahAkarmmakAraNAt lokanivahaH sAnando'bhavat|
18 Govoraše dakle: “Čemu je slično kraljevstvo Božje? Čemu da ga prispodobim?
anantaraM sovadad Izvarasya rAjyaM kasya sadRzaM? kena tadupamAsyAmi?
19 Ono je kao kad čovjek uze gorušičino zrno i baci ga u svoj vrt. Uzraste i razvi se u stablo te mu se ptice nebeske gnijezde po granama.”
yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamaGkuritaM sat mahAvRkSo'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzena sarSapabIjena tulyaM|
20 I opet im reče: “Čemu da prispodobim kraljevstvo Božje?
punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA droNatrayaparimitagodhUmacUrNeSu sthApayAmAsa,
21 Ono je kao kad žena uze kvasac i zamijesi ga u tri mjere brašna dok sve ne uskisne.”
tataH krameNa tat sarvvagodhUmacUrNaM vyApnoti, tasya kiNvasya tulyam Izvarasya rAjyaM|
22 Putujući tako u Jeruzalem, prolazio je i naučavao gradovima i selima.
tataH sa yirUzAlamnagaraM prati yAtrAM kRtvA nagare nagare grAme grAme samupadizan jagAma|
23 Reče mu tada netko: “Gospodine, je li malo onih koji se spasavaju?” A on im reče:
tadA kazcijjanastaM papraccha, he prabho kiM kevalam alpe lokAH paritrAsyante?
24 “Borite se da uđete na uska vrata jer mnogi će, velim vam, tražiti da uđu, ali neće moći.”
tataH sa lokAn uvAca, saMkIrNadvAreNa praveSTuM yataghvaM, yatohaM yuSmAn vadAmi, bahavaH praveSTuM ceSTiSyante kintu na zakSyanti|
25 “Kada gospodar kuće ustane i zaključa vrata, a vi stojeći vani počnete kucati na vrata: 'Gospodine, otvori nam!', on će vam odgovoriti: 'Ne znam vas odakle ste!'
gRhapatinotthAya dvAre ruddhe sati yadi yUyaM bahiH sthitvA dvAramAhatya vadatha, he prabho he prabho asmatkAraNAd dvAraM mocayatu, tataH sa iti prativakSyati, yUyaM kutratyA lokA ityahaM na jAnAmi|
26 Tada ćete početi govoriti: 'Pa mi smo s tobom jeli i pili, po našim si trgovima naučavao!'
tadA yUyaM vadiSyatha, tava sAkSAd vayaM bhejanaM pAnaJca kRtavantaH, tvaJcAsmAkaM nagarasya pathi samupadiSTavAn|
27 A on će vam reći: 'Kažem vam: ne znam odakle ste. Odstupite od mene, svi zlotvori!'”
kintu sa vakSyati, yuSmAnahaM vadAmi, yUyaM kutratyA lokA ityahaM na jAnAmi; he durAcAriNo yUyaM matto dUrIbhavata|
28 “Ondje će biti plač i škrgut zubi kad ugledate Abrahama i Izaka i Jakova i sve proroke u kraljevstvu Božjem, a sebe vani, izbačene.
tadA ibrAhImaM ishAkaM yAkUbaJca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rodanaM dantairdantagharSaNaJca kariSyatha|
29 I doći će s istoka i zapada, sa sjevera i juga i sjesti za stol u kraljevstvu Božjem.
aparaJca pUrvvapazcimadakSiNottaradigbhyo lokA Agatya Izvarasya rAjye nivatsyanti|
30 Evo, ima posljednjih koji će biti prvi, ima i prvih koji će biti posljednji.”
pazyatetthaM zeSIyA lokA agrA bhaviSyanti, agrIyA lokAzca zeSA bhaviSyanti|
31 U taj čas pristupe neki farizeji i reknu mu: “Otiđi, otputuj odavde jer te Herod hoće ubiti.”
aparaJca tasmin dine kiyantaH phirUzina Agatya yIzuM procuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|
32 A on će njima: “Idite i kažite toj lisici: 'Evo, izgonim đavle i liječim danas i sutra, a treći dan dovršujem.
tataH sa pratyavocat pazyatAdya zvazca bhUtAn vihApya rogiNo'rogiNaH kRtvA tRtIyehni setsyAmi, kathAmetAM yUyamitvA taM bhUrimAyaM vadata|
33 Ali danas, sutra i prekosutra moram nastaviti put jer ne priliči da prorok pogine izvan Jeruzalema.'”
tatrApyadya zvaH parazvazca mayA gamanAgamane karttavye, yato heto ryirUzAlamo bahiH kutrApi kopi bhaviSyadvAdI na ghAniSyate|
34 “Jeruzaleme, Jeruzaleme, koji ubijaš proroke i kamenuješ one što su tebi poslani! Koliko li puta htjedoh skupiti djecu tvoju kao kvočka piliće pod krila i ne htjedoste!
he yirUzAlam he yirUzAlam tvaM bhaviSyadvAdino haMsi tavAntike preritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|
35 Evo, napuštena vam kuća. A kažem vam, nećete me vidjeti dok ne dođe čas te reknete: “Blagoslovljen Onaj koji dolazi u ime Gospodnje!”
pazyata yuSmAkaM vAsasthAnAni procchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabho rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|

< Luka 13 >