< 路加福音 21 >

1 耶穌抬頭觀看,見財主把捐項投在庫裏,
atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,
2 又見一個窮寡婦投了兩個小錢,
Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|
3 就說:「我實在告訴你們,這窮寡婦所投的比眾人還多;
tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,
4 因為眾人都是自己有餘,拿出來投在捐項裏,但這寡婦是自己不足,把她一切養生的都投上了。」
yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|
5 有人談論聖殿是用美石和供物妝飾的;
aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca
6 耶穌就說:「論到你們所看見的這一切,將來日子到了,在這裏沒有一塊石頭留在石頭上,不被拆毀了。」
yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti|
7 他們問他說:「夫子!甚麼時候有這事呢?這事將到的時候有甚麼預兆呢?」
tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?
8 耶穌說:「你們要謹慎,不要受迷惑;因為將來有好些人冒我的名來,說:『我是基督』,又說:『時候近了』,你們不要跟從他們!
tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|
9 你們聽見打仗和擾亂的事,不要驚惶;因為這些事必須先有,只是末期不能立時就到。」
yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|
10 當時,耶穌對他們說:「民要攻打民,國要攻打國;
aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,
11 地要大大震動,多處必有饑荒、瘟疫,又有可怕的異象和大神蹟從天上顯現。
nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|
12 但這一切的事以先,人要下手拿住你們,逼迫你們,把你們交給會堂,並且收在監裏,又為我的名拉你們到君王諸侯面前。
kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|
13 但這些事終必為你們的見證。
sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|
14 所以,你們當立定心意,不要預先思想怎樣分訴;
tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|
15 因為我必賜你們口才、智慧,是你們一切敵人所敵不住、駁不倒的。
vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|
16 連你們的父母、弟兄、親族、朋友也要把你們交官;你們也有被他們害死的。
kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|
17 你們要為我的名被眾人恨惡,
mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|
18 然而,你們連一根頭髮也必不損壞。
kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,
19 你們常存忍耐,就必保全靈魂。」
tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|
20 「你們看見耶路撒冷被兵圍困,就可知道它成荒場的日子近了。
aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|
21 那時,在猶太的應當逃到山上;在城裏的應當出來;在鄉下的不要進城;
tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,
22 因為這是報應的日子,使經上所寫的都得應驗。
yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|
23 當那些日子,懷孕的和奶孩子的有禍了!因為將有大災難降在這地方,也有震怒臨到這百姓。
kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|
24 他們要倒在刀下,又被擄到各國去。耶路撒冷要被外邦人踐踏,直到外邦人的日期滿了。」
vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|
25 「日、月、星辰要顯出異兆,地上的邦國也有困苦;因海中波浪的響聲,就慌慌不定。
sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|
26 天勢都要震動,人想起那將要臨到世界的事,就都嚇得魂不附體。
bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|
27 那時,他們要看見人子有能力,有大榮耀駕雲降臨。
tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|
28 一有這些事,你們就當挺身昂首,因為你們得贖的日子近了。」
kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|
29 耶穌又設比喻對他們說:「你們看無花果樹和各樣的樹;它發芽的時候,你們一看見,自然曉得夏天近了。
tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM
navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,
31 這樣,你們看見這些事漸漸地成就,也該曉得上帝的國近了。
tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|
32 我實在告訴你們,這世代還沒有過去,這些事都要成就。
yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE|
33 天地要廢去,我的話卻不能廢去。」
nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|
34 「你們要謹慎,恐怕因貪食、醉酒,並今生的思慮累住你們的心,那日子就如同網羅忽然臨到你們;
ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|
35 因為那日子要這樣臨到全地上一切居住的人。
pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|
36 你們要時時警醒,常常祈求,使你們能逃避這一切要來的事,得以站立在人子面前。」
yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|
37 耶穌每日在殿裏教訓人,每夜出城在一座山,名叫橄欖山住宿。
aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|
38 眾百姓清早上聖殿,到耶穌那裏,要聽他講道。
tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|

< 路加福音 21 >