< 歌羅西書 2 >

1 我願意你們曉得,我為你們和老底嘉人,並一切沒有與我親自見面的人,是何等地盡心竭力;
yuṣmākaṁ lāyadikeyāsthabhrātṛṇāñca kṛte yāvanto bhrātaraśca mama śārīrikamukhaṁ na dṛṣṭavantasteṣāṁ kṛte mama kiyān yatno bhavati tad yuṣmān jñāpayitum icchāmi|
2 要叫他們的心得安慰,因愛心互相聯絡,以致豐豐足足在悟性中有充足的信心,使他們真知上帝的奧祕,就是基督;
phalataḥ pūrṇabuddhirūpadhanabhogāya premnā saṁyuktānāṁ teṣāṁ manāṁsi yat piturīśvarasya khrīṣṭasya ca nigūḍhavākyasya jñānārthaṁ sāntvanāṁ prāpnuyurityarthamahaṁ yate|
3 所積蓄的一切智慧知識,都在他裏面藏着。
yato vidyājñānayoḥ sarvve nidhayaḥ khrīṣṭe guptāḥ santi|
4 我說這話,免得有人用花言巧語迷惑你們。
ko'pi yuṣmān vinayavākyena yanna vañcayet tadartham etāni mayā kathyante|
5 我身子雖與你們相離,心卻與你們同在,見你們循規蹈矩,信基督的心也堅固,我就歡喜了。
yuṣmatsannidhau mama śarīre'varttamāne'pi mamātmā varttate tena yuṣmākaṁ surītiṁ khrīṣṭaviśvāse sthiratvañca dṛṣṭvāham ānandāmi|
6 你們既然接受了主基督耶穌,就當遵他而行,
ato yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādṛg gṛhītavantastādṛk tam anucarata|
7 在他裏面生根建造,信心堅固,正如你們所領的教訓,感謝的心也更增長了。
tasmin baddhamūlāḥ sthāpitāśca bhavata yā ca śikṣā yuṣmābhi rlabdhā tadanusārād viśvāse susthirāḥ santastenaiva nityaṁ dhanyavādaṁ kuruta|
8 你們要謹慎,恐怕有人用他的理學和虛空的妄言,不照着基督,乃照人間的遺傳和世上的小學就把你們擄去。
sāvadhānā bhavata mānuṣikaśikṣāta ihalokasya varṇamālātaścotpannā khrīṣṭasya vipakṣā yā darśanavidyā mithyāpratāraṇā ca tayā ko'pi yuṣmākaṁ kṣatiṁ na janayatu|
9 因為上帝本性一切的豐盛都有形有體地居住在基督裏面,
yata īśvarasya kṛtsnā pūrṇatā mūrttimatī khrīṣṭe vasati|
10 你們在他裏面也得了豐盛。他是各樣執政掌權者的元首。
yūyañca tena pūrṇā bhavatha yataḥ sa sarvveṣāṁ rājatvakarttṛtvapadānāṁ mūrddhāsti,
11 你們在他裏面也受了不是人手所行的割禮,乃是基督使你們脫去肉體情慾的割禮。
tena ca yūyam ahastakṛtatvakchedenārthato yena śārīrapāpānāṁ vigrasatyajyate tena khrīṣṭasya tvakchedena chinnatvaco jātā
12 你們既受洗與他一同埋葬,也就在此與他一同復活,都因信那叫他從死裏復活上帝的功用。
majjane ca tena sārddhaṁ śmaśānaṁ prāptāḥ puna rmṛtānāṁ madhyāt tasyotthāpayiturīśvarasya śakteḥ phalaṁ yo viśvāsastadvārā tasminneva majjane tena sārddham utthāpitā abhavata|
13 你們從前在過犯和未受割禮的肉體中死了,上帝赦免了你們一切過犯,便叫你們與基督一同活過來;
sa ca yuṣmān aparādhaiḥ śārīrikātvakchedena ca mṛtān dṛṣṭvā tena sārddhaṁ jīvitavān yuṣmākaṁ sarvvān aparādhān kṣamitavān,
14 又塗抹了在律例上所寫、攻擊我們、有礙於我們的字據,把它撤去,釘在十字架上。
yacca daṇḍājñārūpaṁ ṛṇapatram asmākaṁ viruddham āsīt tat pramārjjitavān śalākābhiḥ kruśe baddhvā dūrīkṛtavāṁśca|
15 既將一切執政的、掌權的擄來,明顯給眾人看,就仗着十字架誇勝。
kiñca tena rājatvakarttṛtvapadāni nistejāṁsi kṛtvā parājitān ripūniva pragalbhatayā sarvveṣāṁ dṛṣṭigocare hrepitavān|
16 所以,不拘在飲食上,或節期、月朔、安息日都不可讓人論斷你們。
ato hetoḥ khādyākhādye peyāpeye utsavaḥ pratipad viśrāmavāraścaiteṣu sarvveṣu yuṣmākaṁ nyāyādhipatirūpaṁ kamapi mā gṛhlīta|
17 這些原是後事的影兒;那形體卻是基督。
yata etāni chāyāsvarūpāṇi kintu satyā mūrttiḥ khrīṣṭaḥ|
18 不可讓人因着故意謙虛和敬拜天使,就奪去你們的獎賞。這等人拘泥在所見過的,隨着自己的慾心,無故地自高自大,
aparañca namratā svargadūtānāṁ sevā caitādṛśam iṣṭakarmmācaran yaḥ kaścit parokṣaviṣayān praviśati svakīyaśārīrikabhāvena ca mudhā garvvitaḥ san
19 不持定元首。全身既然靠着他,筋節得以相助聯絡,就因上帝大得長進。
sandhibhiḥ śirābhiścopakṛtaṁ saṁyuktañca kṛtsnaṁ śarīraṁ yasmāt mūrddhata īśvarīyavṛddhiṁ prāpnoti taṁ mūrddhānaṁ na dhārayati tena mānavena yuṣmattaḥ phalāpaharaṇaṁ nānujānīta|
20 你們若是與基督同死,脫離了世上的小學,為甚麼仍像在世俗中活着、服從那「不可拿、不可嘗、不可摸」等類的規條呢?
yadi yūyaṁ khrīṣṭena sārddhaṁ saṁsārasya varṇamālāyai mṛtā abhavata tarhi yai rdravyai rbhogena kṣayaṁ gantavyaṁ
tāni mā spṛśa mā bhuṁkṣva mā gṛhāṇeti mānavairādiṣṭān śikṣitāṁśca vidhīn
22 這都是照人所吩咐、所教導的。說到這一切,正用的時候就都敗壞了。
ācaranto yūyaṁ kutaḥ saṁsāre jīvanta iva bhavatha?
23 這些規條使人徒有智慧之名,用私意崇拜,自表謙卑,苦待己身,其實在克制肉體的情慾上是毫無功效。
te vidhayaḥ svecchābhaktyā namratayā śarīrakleśanena ca jñānavidhivat prakāśante tathāpi te'gaṇyāḥ śārīrikabhāvavarddhakāśca santi|

< 歌羅西書 2 >