< 罗马书 7 >

1 弟兄们,我现在对明白律法的人说,你们岂不晓得律法管人是在活着的时候吗?
he bhraat. rga. na vyavasthaavida. h prati mameda. m nivedana. m| vidhi. h kevala. m yaavajjiiva. m maanavoparyyadhipatitva. m karotiiti yuuya. m ki. m na jaaniitha?
2 就如女人有了丈夫,丈夫还活着,就被律法约束;丈夫若死了,就脱离了丈夫的律法。
yaavatkaala. m pati rjiivati taavatkaalam uu. dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti. s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate|
3 所以丈夫活着,她若归于别人,便叫淫妇;丈夫若死了,她就脱离了丈夫的律法,虽然归于别人,也不是淫妇。
etatkaara. naat patyurjiivanakaale naarii yadyanya. m puru. sa. m vivahati tarhi saa vyabhicaari. nii bhavati kintu yadi sa pati rmriyate tarhi saa tasyaa vyavasthaayaa muktaa satii puru. saantare. na vyuu. dhaapi vyabhicaari. nii na bhavati|
4 我的弟兄们,这样说来,你们借着基督的身体,在律法上也是死了,叫你们归于别人,就是归于那从死里复活的,叫我们结果子给 神。
he mama bhraat. rga. na, ii"svaranimitta. m yadasmaaka. m phala. m jaayate tadartha. m "sma"saanaad utthaapitena puru. se. na saha yu. smaaka. m vivaaho yad bhavet tadartha. m khrii. s.tasya "sariire. na yuuya. m vyavasthaa. m prati m. rtavanta. h|
5 因为我们属肉体的时候,那因律法而生的恶欲就在我们肢体中发动,以致结成死亡的果子。
yato. asmaaka. m "saariirikaacara. nasamaye mara. nanimitta. m phalam utpaadayitu. m vyavasthayaa duu. sita. h paapaabhilaa. so. asmaakam a"nge. su jiivan aasiit|
6 但我们既然在捆我们的律法上死了,现今就脱离了律法,叫我们服事主,要按着心灵的新样,不按着仪文的旧样。
kintu tadaa yasyaa vyavasthaayaa va"se aasmahi saamprata. m taa. m prati m. rtatvaad vaya. m tasyaa adhiinatvaat muktaa iti hetorii"svaro. asmaabhi. h puraatanalikhitaanusaaraat na sevitavya. h kintu naviinasvabhaavenaiva sevitavya. h
7 这样,我们可说什么呢?律法是罪吗?断乎不是!只是非因律法,我就不知何为罪。非律法说“不可起贪心”,我就不知何为贪心。
tarhi vaya. m ki. m bruuma. h? vyavasthaa ki. m paapajanikaa bhavati? nettha. m bhavatu| vyavasthaam avidyamaanaayaa. m paapa. m kim ityaha. m naaveda. m; ki nca lobha. m maa kaar. siiriti ced vyavasthaagranthe likhita. m naabhavi. syat tarhi lobha. h kimbhuutastadaha. m naaj naasya. m|
8 然而,罪趁着机会,就借着诫命叫诸般的贪心在我里头发动;因为没有律法,罪是死的。
kintu vyavasthayaa paapa. m chidra. m praapyaasmaakam anta. h sarvvavidha. m kutsitaabhilaa. sam ajanayat; yato vyavasthaayaam avidyamaanaayaa. m paapa. m m. rta. m|
9 我以前没有律法是活着的;但是诫命来到,罪又活了,我就死了。
apara. m puurvva. m vyavasthaayaam avidyamaanaayaam aham ajiiva. m tata. h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|
10 那本来叫人活的诫命,反倒叫我死;
ittha. m sati jiivananimittaa yaaj naa saa mama m. rtyujanikaabhavat|
11 因为罪趁着机会,就借着诫命引诱我,并且杀了我。
yata. h paapa. m chidra. m praapya vyavasthitaade"sena maa. m va ncayitvaa tena maam ahan|
12 这样看来,律法是圣洁的,诫命也是圣洁、公义、良善的。
ataeva vyavasthaa pavitraa, aade"sa"sca pavitro nyaayyo hitakaarii ca bhavati|
13 既然如此,那良善的是叫我死吗?断乎不是!叫我死的乃是罪。但罪借着那良善的叫我死,就显出真是罪,叫罪因着诫命更显出是恶极了。
tarhi yat svaya. m hitak. rt tat ki. m mama m. rtyujanakam abhavat? nettha. m bhavatu; kintu paapa. m yat paatakamiva prakaa"sate tathaa nide"sena paapa. m yadatiiva paatakamiva prakaa"sate tadartha. m hitopaayena mama mara. nam ajanayat|
14 我们原晓得律法是属乎灵的,但我是属乎肉体的,是已经卖给罪了。
vyavasthaatmabodhiketi vaya. m jaaniima. h kintvaha. m "saariirataacaarii paapasya kriitaki"nkaro vidye|
15 因为我所做的,我自己不明白;我所愿意的,我并不做;我所恨恶的,我倒去做。
yato yat karmma karomi tat mama mano. abhimata. m nahi; apara. m yan mama mano. abhimata. m tanna karomi kintu yad. rtiiye tat karomi|
16 若我所做的,是我所不愿意的,我就应承律法是善的。
tathaatve yan mamaanabhimata. m tad yadi karomi tarhi vyavasthaa suuttameti sviikaromi|
17 既是这样,就不是我做的,乃是住在我里头的罪做的。
ataeva samprati tat karmma mayaa kriyata iti nahi kintu mama "sariirasthena paapenaiva kriyate|
18 我也知道,在我里头,就是我肉体之中,没有良善。因为,立志为善由得我,只是行出来由不得我。
yato mayi, arthato mama "sariire, kimapyuttama. m na vasati, etad aha. m jaanaami; mamecchukataayaa. m ti. s.thantyaamapyaham uttamakarmmasaadhane samartho na bhavaami|
19 故此,我所愿意的善,我反不做;我所不愿意的恶,我倒去做。
yato yaamuttamaa. m kriyaa. m karttumaha. m vaa nchaami taa. m na karomi kintu yat kutsita. m karmma karttum anicchuko. asmi tadeva karomi|
20 若我去做所不愿意做的,就不是我做的,乃是住在我里头的罪做的。
ataeva yadyat karmma karttu. m mamecchaa na bhavati tad yadi karomi tarhi tat mayaa na kriyate, mamaantarvarttinaa paapenaiva kriyate|
21 我觉得有个律,就是我愿意为善的时候,便有恶与我同在。
bhadra. m karttum icchuka. m maa. m yo. abhadra. m karttu. m pravarttayati taad. r"sa. m svabhaavameka. m mayi pa"syaami|
22 因为按着我里面的意思,我是喜欢 神的律;
aham aantarikapuru. se. ne"svaravyavasthaayaa. m santu. s.ta aase;
23 但我觉得肢体中另有个律和我心中的律交战,把我掳去,叫我附从那肢体中犯罪的律。
kintu tadvipariita. m yudhyanta. m tadanyameka. m svabhaava. m madiiyaa"ngasthita. m prapa"syaami, sa madiiyaa"ngasthitapaapasvabhaavasyaayatta. m maa. m karttu. m ce. s.tate|
24 我真是苦啊!谁能救我脱离这取死的身体呢?
haa haa yo. aha. m durbhaagyo manujasta. m maam etasmaan m. rtaacchariiraat ko nistaarayi. syati?
25 感谢 神,靠着我们的主耶稣基督就能脱离了。这样看来,我以内心顺服 神的律,我肉体却顺服罪的律了。
asmaaka. m prabhu. naa yii"sukhrii. s.tena nistaarayitaaram ii"svara. m dhanya. m vadaami| ataeva "sariire. na paapavyavasthaayaa manasaa tu ii"svaravyavasthaayaa. h sevana. m karomi|

< 罗马书 7 >