< 罗马书 10 >

1 弟兄们,我心里所愿的,向 神所求的,是要以色列人得救。
he bhraatara israayeliiyalokaa yat paritraa. na. m praapnuvanti tadaha. m manasaabhila. san ii"svarasya samiipe praarthaye|
2 我可以证明,他们向 神有热心,但不是按着真知识;
yata ii"svare te. saa. m ce. s.taa vidyata ityatraaha. m saak. syasmi; kintu te. saa. m saa ce. s.taa saj naanaa nahi,
3 因为不知道 神的义,想要立自己的义,就不服 神的义了。
yatasta ii"svaradatta. m pu. nyam avij naaya svak. rtapu. nya. m sthaapayitum ce. s.tamaanaa ii"svaradattasya pu. nyasya nighnatva. m na sviikurvvanti|
4 律法的总结就是基督,使凡信他的都得着义。
khrii. s.ta ekaikavi"svaasijanaaya pu. nya. m daatu. m vyavasthaayaa. h phalasvaruupo bhavati|
5 摩西写着说:“人若行那出于律法的义,就必因此活着。”
vyavasthaapaalanena yat pu. nya. m tat muusaa var. nayaamaasa, yathaa, yo janastaa. m paalayi. syati sa taddvaaraa jiivi. syati|
6 惟有出于信心的义如此说:“你不要心里说:谁要升到天上去呢?(就是要领下基督来;)
kintu pratyayena yat pu. nya. m tad etaad. r"sa. m vaakya. m vadati, ka. h svargam aaruhya khrii. s.tam avarohayi. syati?
7 谁要下到阴间去呢?(就是要领基督从死里上来。)” (Abyssos g12)
ko vaa pretalokam avaruhya khrii. s.ta. m m. rtaga. namadhyaad aane. syatiiti vaak manasi tvayaa na gaditavyaa| (Abyssos g12)
8 他到底怎么说呢?他说: 这道离你不远, 正在你口里,在你心里— (就是我们所传信主的道。)
tarhi ki. m braviiti? tad vaakya. m tava samiipastham arthaat tava vadane manasi caaste, tacca vaakyam asmaabhi. h pracaaryyamaa. na. m vi"svaasasya vaakyameva|
9 你若口里认耶稣为主,心里信 神叫他从死里复活,就必得救。
vastuta. h prabhu. m yii"su. m yadi vadanena sviikaro. si, tathe"svarasta. m "sma"saanaad udasthaapayad iti yadyanta. hkara. nena vi"svasi. si tarhi paritraa. na. m lapsyase|
10 因为,人心里相信就可以称义,口里承认就可以得救。
yasmaat pu. nyapraaptyartham anta. hkara. nena vi"svasitavya. m paritraa. naartha nca vadanena sviikarttavya. m|
11 经上说:“凡信他的人必不至于羞愧。”
"saastre yaad. r"sa. m likhati vi"svasi. syati yastatra sa jano na trapi. syate|
12 犹太人和希腊人并没有分别,因为众人同有一位主;他也厚待一切求告他的人。
ityatra yihuudini tadanyaloke ca kopi vi"se. so naasti yasmaad ya. h sarvve. saam advitiiya. h prabhu. h sa nijayaacakaana sarvvaan prati vadaanyo bhavati|
13 因为“凡求告主名的就必得救”。
yata. h, ya. h ka"scit parame"sasya naamnaa hi praarthayi. syate| sa eva manujo nuuna. m paritraato bhavi. syati|
14 然而,人未曾信他,怎能求他呢?未曾听见他,怎能信他呢?没有传道的,怎能听见呢?
ya. m ye janaa na pratyaayan te tamuddi"sya katha. m praarthayi. syante? ye vaa yasyaakhyaana. m kadaapi na "srutavantaste ta. m katha. m pratye. syanti? apara. m yadi pracaarayitaaro na ti. s.thanti tadaa katha. m te "sro. syanti?
15 若没有奉差遣,怎能传道呢?如经上所记:“报福音、传喜信的人,他们的脚踪何等佳美!”
yadi vaa preritaa na bhavanti tadaa katha. m pracaarayi. syanti? yaad. r"sa. m likhitam aaste, yathaa, maa"ngalika. m susa. mvaada. m dadatyaaniiya ye naraa. h| pracaarayanti "saante"sca susa. mvaada. m janaastu ye| te. saa. m cara. napadmaani kiid. rk "sobhaanvitaani hi|
16 只是人没有都听从福音,因为以赛亚说:“主啊,我们所传的有谁信呢?”
kintu te sarvve ta. m susa. mvaada. m na g. rhiitavanta. h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka. h|
17 可见,信道是从听道来的,听道是从基督的话来的。
ataeva "srava. naad vi"svaasa ai"svaravaakyapracaaraat "srava. na nca bhavati|
18 但我说,人没有听见吗?诚然听见了。 他们的声音传遍天下; 他们的言语传到地极。
tarhyaha. m braviimi tai. h ki. m naa"sraavi? ava"syam a"sraavi, yasmaat te. saa. m "sabdo mahii. m vyaapnod vaakya nca nikhila. m jagat|
19 我再说,以色列人不知道吗?先有摩西说: 我要用那不成子民的惹动你们的愤恨; 我要用那无知的民触动你们的怒气。
aparamapi vadaami, israayeliiyalokaa. h kim etaa. m kathaa. m na budhyante? prathamato muusaa ida. m vaakya. m provaaca, ahamuttaapayi. sye taan aga. nyamaanavairapi| klek. syaami jaatim etaa nca pronmattabhinnajaatibhi. h|
20 又有以赛亚放胆说: 没有寻找我的,我叫他们遇见; 没有访问我的,我向他们显现。
apara nca yi"saayiyo. ati"sayaak. sobhe. na kathayaamaasa, yathaa, adhi maa. m yaistu naace. s.ti sampraaptastai rjanairaha. m| adhi maa. m yai rna samp. r.s. ta. m vij naatastai rjanairaha. m||
21 至于以色列人,他说:“我整天伸手招呼那悖逆顶嘴的百姓。”
kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha. m vaakyamucyate| taan pratyeva dina. m k. rtsna. m hastau vistaarayaamyaha. m||

< 罗马书 10 >