< 马太福音 24 >

1 耶稣出了圣殿,正走的时候,门徒进前来,把殿宇指给他看。
anantara. m yii"su ryadaa mandiraad bahi rgacchati, tadaanii. m "si. syaasta. m mandiranirmmaa. na. m dar"sayitumaagataa. h|
2 耶稣对他们说:“你们不是看见这殿宇吗?我实在告诉你们,将来在这里没有一块石头留在石头上,不被拆毁了。”
tato yii"sustaanuvaaca, yuuya. m kimetaani na pa"syatha? yu. smaanaha. m satya. m vadaami, etannicayanasya paa. saa. naikamapyanyapaa. saa. nepari na sthaasyati sarvvaa. ni bhuumisaat kaari. syante|
3 耶稣在橄榄山上坐着,门徒暗暗地来说:“请告诉我们,什么时候有这些事?你降临和世界的末了有什么预兆呢?” (aiōn g165)
anantara. m tasmin jaitunaparvvatopari samupavi. s.te "si. syaastasya samiipamaagatya gupta. m papracchu. h, etaa gha. tanaa. h kadaa bhavi. syanti? bhavata aagamanasya yugaantasya ca ki. m lak. sma? tadasmaan vadatu| (aiōn g165)
4 耶稣回答说:“你们要谨慎,免得有人迷惑你们。
tadaanii. m yii"sustaanavocat, avadhadvva. m, kopi yu. smaan na bhramayet|
5 因为将来有好些人冒我的名来,说:‘我是基督’,并且要迷惑许多人。
bahavo mama naama g. rhlanta aagami. syanti, khrii. s.to. ahameveti vaaca. m vadanto bahuun bhramayi. syanti|
6 你们也要听见打仗和打仗的风声,总不要惊慌;因为这些事是必须有的,只是末期还没有到。
yuuya nca sa. mgraamasya ra. nasya caa. dambara. m "sro. syatha, avadhadvva. m tena ca ncalaa maa bhavata, etaanyava"sya. m gha. ti. syante, kintu tadaa yugaanto nahi|
7 民要攻打民,国要攻打国;多处必有饥荒、地震。
apara. m de"sasya vipak. so de"so raajyasya vipak. so raajya. m bhavi. syati, sthaane sthaane ca durbhik. sa. m mahaamaarii bhuukampa"sca bhavi. syanti,
8 这都是灾难的起头。
etaani du. hkhopakramaa. h|
9 那时,人要把你们陷在患难里,也要杀害你们;你们又要为我的名被万民恨恶。
tadaanii. m lokaa du. hkha. m bhojayitu. m yu. smaan parakare. su samarpayi. syanti hani. syanti ca, tathaa mama naamakaara. naad yuuya. m sarvvade"siiyamanujaanaa. m samiipe gh. r.naarhaa bhavi. syatha|
10 那时,必有许多人跌倒,也要彼此陷害,彼此恨恶;
bahu. su vighna. m praaptavatsu parasparam. rtiiyaa. m k. rtavatsu ca eko. apara. m parakare. su samarpayi. syati|
11 且有好些假先知起来,迷惑多人。
tathaa bahavo m. r.saabhavi. syadvaadina upasthaaya bahuun bhramayi. syanti|
12 只因不法的事增多,许多人的爱心才渐渐冷淡了。
du. skarmma. naa. m baahulyaa nca bahuunaa. m prema "siitala. m bhavi. syati|
13 惟有忍耐到底的,必然得救。
kintu ya. h ka"scit "se. sa. m yaavad dhairyyamaa"srayate, saeva paritraayi. syate|
14 这天国的福音要传遍天下,对万民作见证,然后末期才来到。”
apara. m sarvvade"siiyalokaan pratimaak. sii bhavitu. m raajasya "subhasamaacaara. h sarvvajagati pracaari. syate, etaad. r"si sati yugaanta upasthaasyati|
15 “你们看见先知但以理所说的‘那行毁坏可憎的’站在圣地(读这经的人须要会意)。
ato yat sarvvanaa"sak. rdgh. r.naarha. m vastu daaniyelbhavi. syadvadinaa prokta. m tad yadaa pu. nyasthaane sthaapita. m drak. syatha, (ya. h pa. thati, sa budhyataa. m)
16 那时,在犹太的,应当逃到山上;
tadaanii. m ye yihuudiiyade"se ti. s.thanti, te parvvate. su palaayantaa. m|
17 在房上的,不要下来拿家里的东西;
ya. h ka"scid g. rhap. r.s. the ti. s.thati, sa g. rhaat kimapi vastvaanetum adhe naavarohet|
18 在田里的,也不要回去取衣裳。
ya"sca k. setre ti. s.thati, sopi vastramaanetu. m paraav. rtya na yaayaat|
19 当那些日子,怀孕的和奶孩子的有祸了。
tadaanii. m garbhi. niistanyapaayayitrii. naa. m durgati rbhavi. syati|
20 你们应当祈求,叫你们逃走的时候,不遇见冬天或是安息日。
ato ya. smaaka. m palaayana. m "siitakaale vi"sraamavaare vaa yanna bhavet, tadartha. m praarthayadhvam|
21 因为那时必有大灾难,从世界的起头直到如今,没有这样的灾难,后来也必没有。
aa jagadaarambhaad etatkaalaparyyananta. m yaad. r"sa. h kadaapi naabhavat na ca bhavi. syati taad. r"so mahaakle"sastadaaniim upasthaasyati|
22 若不减少那日子,凡有血气的总没有一个得救的;只是为选民,那日子必减少了。
tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa. nino rak. sa. na. m bhavitu. m na "saknuyaat, kintu manoniitamanujaanaa. m k. rte sa kaalo hsviikari. syate|
23 那时,若有人对你们说:‘基督在这里’,或说:‘基督在那里’,你们不要信!
apara nca pa"syata, khrii. s.to. atra vidyate, vaa tatra vidyate, tadaanii. m yadii ka"scid yu. smaana iti vaakya. m vadati, tathaapi tat na pratiit|
24 因为假基督、假先知将要起来,显大神迹、大奇事,倘若能行,连选民也就迷惑了。
yato bhaaktakhrii. s.taa bhaaktabhavi. syadvaadina"sca upasthaaya yaani mahanti lak. smaa. ni citrakarmmaa. ni ca prakaa"sayi. syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami. syante|
25 看哪,我预先告诉你们了。
pa"syata, gha. tanaata. h puurvva. m yu. smaan vaarttaam avaadi. sam|
26 若有人对你们说:‘看哪,基督在旷野里’,你们不要出去!或说:‘看哪,基督在内屋中’,你们不要信!
ata. h pa"syata, sa praantare vidyata iti vaakye kenacit kathitepi bahi rmaa gacchata, vaa pa"syata, sonta. hpure vidyate, etadvaakya uktepi maa pratiita|
27 闪电从东边发出,直照到西边。人子降临也要这样。
yato yathaa vidyut puurvvadi"so nirgatya pa"scimadi"sa. m yaavat prakaa"sate, tathaa maanu. saputrasyaapyaagamana. m bhavi. syati|
28 尸首在哪里,鹰也必聚在那里。”
yatra "savasti. s.thati, tatreva g. rdhraa milanti|
29 “那些日子的灾难一过去, 日头就变黑了, 月亮也不放光, 众星要从天上坠落, 天势都要震动。
apara. m tasya kle"sasamayasyaavyavahitaparatra suuryyasya tejo lopsyate, candramaa jyosnaa. m na kari. syati, nabhaso nak. satraa. ni pati. syanti, gaga. niiyaa grahaa"sca vicali. syanti|
30 那时,人子的兆头要显在天上,地上的万族都要哀哭。他们要看见人子,有能力,有大荣耀,驾着天上的云降临。
tadaaniim aakaa"samadhye manujasutasya lak. sma dar"si. syate, tato nijaparaakrame. na mahaatejasaa ca meghaaruu. dha. m manujasuta. m nabhasaagacchanta. m vilokya p. rthivyaa. h sarvvava. m"siiyaa vilapi. syanti|
31 他要差遣使者,用号筒的大声,将他的选民,从四方,从天这边到天那边,都招聚了来。”
tadaanii. m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe. syati, te vyomna ekasiimaato. aparasiimaa. m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi. syanti|
32 “你们可以从无花果树学个比方:当树枝发嫩长叶的时候,你们就知道夏天近了。
u. dumbarapaadapasya d. r.s. taanta. m "sik. sadhva. m; yadaa tasya naviinaa. h "saakhaa jaayante, pallavaadi"sca nirgacchati, tadaa nidaaghakaala. h savidho bhavatiiti yuuya. m jaaniitha;
33 这样,你们看见这一切的事,也该知道人子近了,正在门口了。
tadvad etaa gha. tanaa d. r.s. tvaa sa samayo dvaara upaasthaad iti jaaniita|
34 我实在告诉你们,这世代还没有过去,这些事都要成就。
yu. smaanaha. m tathya. m vadaami, idaaniintanajanaanaa. m gamanaat puurvvameva taani sarvvaa. ni gha. ti. syante|
35 天地要废去,我的话却不能废去。”
nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|
36 “但那日子,那时辰,没有人知道,连天上的使者也不知道,子也不知道,惟独父知道。
apara. m mama taata. m vinaa maanu. sa. h svargastho duuto vaa kopi taddina. m tadda. n.da nca na j naapayati|
37 挪亚的日子怎样,人子降临也要怎样。
apara. m nohe vidyamaane yaad. r"samabhavat taad. r"sa. m manujasutasyaagamanakaalepi bhavi. syati|
38 当洪水以前的日子,人照常吃喝嫁娶,直到挪亚进方舟的那日;
phalato jalaaplaavanaat puurvva. m yaddina. m yaavat noha. h pota. m naarohat, taavatkaala. m yathaa manu. syaa bhojane paane vivahane vivaahane ca prav. rttaa aasan;
39 不知不觉洪水来了,把他们全都冲去。人子降临也要这样。
aparam aaplaavitoyamaagatya yaavat sakalamanujaan plaavayitvaa naanayat, taavat te yathaa na vidaamaasu. h, tathaa manujasutaagamanepi bhavi. syati|
40 那时,两个人在田里,取去一个,撇下一个。
tadaa k. setrasthitayordvayoreko dhaari. syate, aparastyaaji. syate|
41 两个女人推磨,取去一个,撇下一个。
tathaa pe. sa. nyaa pi. m.satyorubhayo ryo. sitorekaa dhaari. syate. aparaa tyaaji. syate|
42 所以,你们要警醒,因为不知道你们的主是哪一天来到。
yu. smaaka. m prabhu. h kasmin da. n.da aagami. syati, tad yu. smaabhi rnaavagamyate, tasmaat jaagrata. h santasti. s.thata|
43 家主若知道几更天有贼来,就必警醒,不容人挖透房屋;这是你们所知道的。
kutra yaame stena aagami. syatiiti ced g. rhastho j naatum a"sak. syat, tarhi jaagaritvaa ta. m sandhi. m karttitum avaarayi. syat tad jaaniita|
44 所以,你们也要预备,因为你们想不到的时候,人子就来了。”
yu. smaabhiravadhiiyataa. m, yato yu. smaabhi ryatra na budhyate, tatraiva da. n.de manujasuta aayaasyati|
45 “谁是忠心有见识的仆人,为主人所派,管理家里的人,按时分粮给他们呢?
prabhu rnijaparivaaraan yathaakaala. m bhojayitu. m ya. m daasam adhyak. siik. rtya sthaapayati, taad. r"so vi"svaasyo dhiimaan daasa. h ka. h?
46 主人来到,看见他这样行,那仆人就有福了。
prabhuraagatya ya. m daasa. m tathaacaranta. m viik. sate, saeva dhanya. h|
47 我实在告诉你们,主人要派他管理一切所有的。
yu. smaanaha. m satya. m vadaami, sa ta. m nijasarvvasvasyaadhipa. m kari. syati|
48 倘若那恶仆心里说:‘我的主人必来得迟’,
kintu prabhuraagantu. m vilambata iti manasi cintayitvaa yo du. s.to daaso
49 就动手打他的同伴,又和酒醉的人一同吃喝。
.aparadaasaan praharttu. m mattaanaa. m sa"nge bhoktu. m paatu nca pravarttate,
50 在想不到的日子,不知道的时辰,那仆人的主人要来,
sa daaso yadaa naapek. sate, ya nca da. n.da. m na jaanaati, tatkaalaeva tatprabhurupasthaasyati|
51 重重地处治他,定他和假冒为善的人同罪;在那里必要哀哭切齿了。”
tadaa ta. m da. n.dayitvaa yatra sthaane rodana. m dantaghar. sa. na ncaasaate, tatra kapa. tibhi. h saaka. m tadda"saa. m niruupayi. syati|

< 马太福音 24 >