< 马太福音 20 >

1 “因为天国好像家主清早去雇人进他的葡萄园做工,
svargaraajyam etaad. r"saa kenacid g. rhasyena sama. m, yo. atiprabhaate nijadraak. saak. setre k. r.sakaan niyoktu. m gatavaan|
2 和工人讲定一天一钱银子,就打发他们进葡萄园去。
pa"scaat tai. h saaka. m dinaikabh. rti. m mudraacaturthaa. m"sa. m niruupya taan draak. saak. setra. m prerayaamaasa|
3 约在巳初出去,看见市上还有闲站的人,
anantara. m praharaikavelaayaa. m gatvaa ha. t.te katipayaan ni. skarmmakaan vilokya taanavadat,
4 就对他们说:‘你们也进葡萄园去,所当给的,我必给你们。’他们也进去了。
yuuyamapi mama draak. saak. setra. m yaata, yu. smabhyamaha. m yogyabh. rti. m daasyaami, tataste vavraju. h|
5 约在午正和申初又出去,也是这样行。
puna"sca sa dvitiiyat. rtiiyayo. h praharayo rbahi rgatvaa tathaiva k. rtavaan|
6 约在酉初出去,看见还有人站在那里,就问他们说:‘你们为什么整天在这里闲站呢?’
tato da. n.dadvayaava"si. s.taayaa. m velaayaa. m bahi rgatvaaparaan katipayajanaan ni. skarmmakaan vilokya p. r.s. tavaan, yuuya. m kimartham atra sarvva. m dina. m ni. skarmmaa. nasti. s.thatha?
7 他们说:‘因为没有人雇我们。’他说:‘你们也进葡萄园去。’
te pratyavadan, asmaan na kopi karmama. ni niyu. mkte| tadaanii. m sa kathitavaan, yuuyamapi mama draak. saak. setra. m yaata, tena yogyaa. m bh. rti. m lapsyatha|
8 到了晚上,园主对管事的说:‘叫工人都来,给他们工钱,从后来的起,到先来的为止。
tadanantara. m sandhyaayaa. m satyaa. m saeva draak. saak. setrapatiradhyak. sa. m gadivaan, k. r.sakaan aahuuya "se. sajanamaarabhya prathama. m yaavat tebhyo bh. rti. m dehi|
9 约在酉初雇的人来了,各人得了一钱银子。
tena ye da. n.dadvayaavasthite samaayaataaste. saam ekaiko jano mudraacaturthaa. m"sa. m praapnot|
10 及至那先雇的来了,他们以为必要多得;谁知也是各得一钱。
tadaanii. m prathamaniyuktaa janaa aagatyaanumitavanto vayamadhika. m prapsyaama. h, kintu tairapi mudraacaturthaa. m"so. alaabhi|
11 他们得了,就埋怨家主说:
tataste ta. m g. rhiitvaa tena k. setrapatinaa saaka. m vaagyuddha. m kurvvanta. h kathayaamaasu. h,
12 ‘我们整天劳苦受热,那后来的只做了一小时,你竟叫他们和我们一样吗?’
vaya. m k. rtsna. m dina. m taapakle"sau so. dhavanta. h, kintu pa"scaataayaa se janaa da. n.dadvayamaatra. m pari"sraantavantaste. asmaabhi. h samaanaa. m"saa. h k. rtaa. h|
13 家主回答其中的一人说:‘朋友,我不亏负你,你与我讲定的不是一钱银子吗?
tata. h sa te. saameka. m pratyuvaaca, he vatsa, mayaa tvaa. m prati kopyanyaayo na k. rta. h ki. m tvayaa matsamak. sa. m mudraacaturthaa. m"so naa"ngiik. rta. h?
14 拿你的走吧!我给那后来的和给你一样,这是我愿意的。
tasmaat tava yat praapya. m tadaadaaya yaahi, tubhya. m yati, pa"scaatiiyaniyuktalokaayaapi tati daatumicchaami|
15 我的东西难道不可随我的意思用吗?因为我作好人,你就红了眼吗?’
svecchayaa nijadravyavyavahara. na. m ki. m mayaa na karttavya. m? mama daat. rtvaat tvayaa kim iir. syaad. r.s. ti. h kriyate?
16 这样,那在后的,将要在前;在前的,将要在后了。”
ittham agriiyalokaa. h pa"scatiiyaa bhavi. syanti, pa"scaatiiyajanaa"scagriiyaa bhavi. syanti, ahuutaa bahava. h kintvalpe manobhila. sitaa. h|
17 耶稣上耶路撒冷去的时候,在路上把十二个门徒带到一边,对他们说:
tadanantara. m yii"su ryiruu"saalamnagara. m gacchan maargamadhye "si. syaan ekaante vabhaa. se,
18 “看哪,我们上耶路撒冷去,人子要被交给祭司长和文士。他们要定他死罪,
pa"sya vaya. m yiruu"saalamnagara. m yaama. h, tatra pradhaanayaajakaadhyaapakaanaa. m kare. su manu. syaputra. h samarpi. syate;
19 又交给外邦人,将他戏弄,鞭打,钉在十字架上;第三日他要复活。”
te ca ta. m hantumaaj naapya tirask. rtya vetre. na praharttu. m kru"se dhaatayitu ncaanyade"siiyaanaa. m kare. su samarpayi. syanti, kintu sa t. rtiiyadivase "sma"saanaad utthaapi. syate|
20 那时,西庇太儿子的母亲同她两个儿子上前来拜耶稣,求他一件事。
tadaanii. m sivadiiyasya naarii svaputraavaadaaya yii"so. h samiipam etya pra. namya ka ncanaanugraha. m ta. m yayaace|
21 耶稣说:“你要什么呢?”她说:“愿你叫我这两个儿子在你国里,一个坐在你右边,一个坐在你左边。”
tadaa yii"sustaa. m proktavaan, tva. m ki. m yaacase? tata. h saa babhaa. se, bhavato raajatve mamaanayo. h sutayoreka. m bhavaddak. si. napaar"sve dvitiiya. m vaamapaar"sva upave. s.tum aaj naapayatu|
22 耶稣回答说:“你们不知道所求的是什么;我将要喝的杯,你们能喝吗?”他们说:“我们能。”
yii"su. h pratyuvaaca, yuvaabhyaa. m yad yaacyate, tanna budhyate, aha. m yena ka. msena paasyaami yuvaabhyaa. m ki. m tena paatu. m "sakyate? aha nca yena majjenena majji. sye, yuvaabhyaa. m ki. m tena majjayitu. m "sakyate? te jagadu. h "sakyate|
23 耶稣说:“我所喝的杯,你们必要喝;只是坐在我的左右,不是我可以赐的,乃是我父为谁预备的,就赐给谁。”
tadaa sa uktavaan, yuvaa. m mama ka. msenaava"sya. m paasyatha. h, mama majjanena ca yuvaamapi majji. syethe, kintu ye. saa. m k. rte mattaatena niruupitam ida. m taan vihaayaanya. m kamapi maddak. si. napaar"sve vaamapaar"sve ca samupave"sayitu. m mamaadhikaaro naasti|
24 那十个门徒听见,就恼怒他们弟兄二人。
etaa. m kathaa. m "srutvaanye da"sa"si. syaastau bhraatarau prati cukupu. h|
25 耶稣叫了他们来,说:“你们知道外邦人有君王为主治理他们,有大臣操权管束他们。
kintu yii"su. h svasamiipa. m taanaahuuya jagaada, anyade"siiyalokaanaa. m narapatayastaan adhikurvvanti, ye tu mahaantaste taan "saasati, iti yuuya. m jaaniitha|
26 只是在你们中间,不可这样;你们中间谁愿为大,就必作你们的用人;
kintu yu. smaaka. m madhye na tathaa bhavet, yu. smaaka. m ya. h ka"scit mahaan bubhuu. sati, sa yu. smaan seveta;
27 谁愿为首,就必作你们的仆人。
ya"sca yu. smaaka. m madhye mukhyo bubhuu. sati, sa yu. smaaka. m daaso bhavet|
28 正如人子来,不是要受人的服事,乃是要服事人,并且要舍命,作多人的赎价。”
ittha. m manujaputra. h sevyo bhavitu. m nahi, kintu sevitu. m bahuunaa. m paritraa. namuulyaartha. m svapraa. naan daatu ncaagata. h|
29 他们出耶利哥的时候,有极多的人跟随他。
anantara. m yiriihonagaraat te. saa. m bahirgamanasamaye tasya pa"scaad bahavo lokaa vavraju. h|
30 有两个瞎子坐在路旁,听说是耶稣经过,就喊着说:“主啊,大卫的子孙,可怜我们吧!”
apara. m vartmapaar"sva upavi"santau dvaavandhau tena maarge. na yii"so rgamana. m ni"samya proccai. h kathayaamaasatu. h, he prabho daayuuda. h santaana, aavayo rdayaa. m vidhehi|
31 众人责备他们,不许他们作声;他们却越发喊着说:“主啊,大卫的子孙,可怜我们吧!”
tato lokaa. h sarvve tu. s.niimbhavatamityuktvaa tau tarjayaamaasu. h; tathaapi tau punaruccai. h kathayaamaasatu. h he prabho daayuuda. h santaana, aavaa. m dayasva|
32 耶稣就站住,叫他们来,说:“要我为你们做什么?”
tadaanii. m yii"su. h sthagita. h san taavaahuuya bhaa. sitavaan, yuvayo. h k. rte mayaa ki. m karttarvya. m? yuvaa. m ki. m kaamayethe?
33 他们说:“主啊,要我们的眼睛能看见!”
tadaa taavuktavantau, prabho netraa. ni nau prasannaani bhaveyu. h|
34 耶稣就动了慈心,把他们的眼睛一摸,他们立刻看见,就跟从了耶稣。
tadaanii. m yii"sustau prati pramanna. h san tayo rnetraa. ni paspar"sa, tenaiva tau suviik. saa ncakraate tatpa"scaat jagmutu"sca|

< 马太福音 20 >