< 马太福音 16 >

1 法利赛人和撒都该人来试探耶稣,请他从天上显个神迹给他们看。
tadaanii. m phiruu"sina. h siduukina"scaagatya ta. m pariik. situ. m nabhamiiya. m ki ncana lak. sma dar"sayitu. m tasmai nivedayaamaasu. h|
2 耶稣回答说:“晚上天发红,你们就说:‘天必要晴。’
tata. h sa uktavaan, sandhyaayaa. m nabhaso raktatvaad yuuya. m vadatha, "svo nirmmala. m dina. m bhavi. syati;
3 早晨天发红,又发黑,你们就说:‘今日必有风雨。’你们知道分辨天上的气色,倒不能分辨这时候的神迹。
praata. hkaale ca nabhaso raktatvaat malinatvaa nca vadatha, jha nbh"sadya bhavi. syati| he kapa. tino yadi yuuyam antariik. sasya lak. sma boddhu. m "saknutha, tarhi kaalasyaitasya lak. sma katha. m boddhu. m na "saknutha?
4 一个邪恶淫乱的世代求神迹,除了约拿的神迹以外,再没有神迹给他看。”耶稣就离开他们去了。
etatkaalasya du. s.to vyabhicaarii ca va. m"so lak. sma gave. sayati, kintu yuunaso bhavi. syadvaadino lak. sma vinaanyat kimapi lak. sma taan na dar"sayiyyate| tadaanii. m sa taan vihaaya pratasthe|
5 门徒渡到那边去,忘了带饼。
anantaramanyapaaragamanakaale tasya "si. syaa. h puupamaanetu. m vism. rtavanta. h|
6 耶稣对他们说:“你们要谨慎,防备法利赛人和撒都该人的酵。”
yii"sustaanavaadiit, yuuya. m phiruu"sinaa. m siduukinaa nca ki. nva. m prati saavadhaanaa. h satarkaa"sca bhavata|
7 门徒彼此议论说:“这是因为我们没有带饼吧。”
tena te paraspara. m vivicya kathayitumaarebhire, vaya. m puupaanaanetu. m vism. rtavanta etatkaara. naad iti kathayati|
8 耶稣看出来,就说:“你们这小信的人,为什么因为没有饼彼此议论呢?
kintu yii"sustadvij naaya taanavocat, he stokavi"svaasino yuuya. m puupaanaanayanamadhi kuta. h parasparametad vivi. mkya?
9 你们还不明白吗?不记得那五个饼分给五千人、又收拾了多少篮子的零碎吗?
yu. smaabhi. h kimadyaapi na j naayate? pa ncabhi. h puupai. h pa ncasahasrapuru. se. su bhojite. su bhak. syocchi. s.tapuur. naan kati. dalakaan samag. rhliita. m;
10 也不记得那七个饼分给四千人、又收拾了多少筐子的零碎吗?
tathaa saptabhi. h puupai"scatu. hsahasrapuru. se. su bhejite. su kati. dalakaan samag. rhliita, tat ki. m yu. smaabhirna smaryyate?
11 我对你们说:‘要防备法利赛人和撒都该人的酵’,这话不是指着饼说的,你们怎么不明白呢?”
tasmaat phiruu"sinaa. m siduukinaa nca ki. nva. m prati saavadhaanaasti. s.thata, kathaamimaam aha. m puupaanadhi naakathaya. m, etad yuuya. m kuto na budhyadhve?
12 门徒这才晓得他说的不是叫他们防备饼的酵,乃是防备法利赛人和撒都该人的教训。
tadaanii. m puupaki. nva. m prati saavadhaanaasti. s.thateti noktvaa phiruu"sinaa. m siduukinaa nca upade"sa. m prati saavadhaanaasti. s.thateti kathitavaan, iti tairabodhi|
13 耶稣到了凯撒利亚·腓立比的境内,就问门徒说:“人说我—人子是谁?”
apara nca yii"su. h kaisariyaa-philipiprade"samaagatya "si. syaan ap. rcchat, yo. aha. m manujasuta. h so. aha. m ka. h? lokairaha. m kimucye?
14 他们说:“有人说是施洗的约翰;有人说是以利亚;又有人说是耶利米或是先知里的一位。”
tadaanii. m te kathitavanta. h, kecid vadanti tva. m majjayitaa yohan, kecidvadanti, tvam eliya. h, kecicca vadanti, tva. m yirimiyo vaa ka"scid bhavi. syadvaadiiti|
15 耶稣说:“你们说我是谁?”
pa"scaat sa taan papraccha, yuuya. m maa. m ka. m vadatha? tata. h "simon pitara uvaaca,
16 西门·彼得回答说:“你是基督,是永生 神的儿子。”
tvamamare"svarasyaabhi. siktaputra. h|
17 耶稣对他说:“西门·巴·约拿,你是有福的!因为这不是属血肉的指示你的,乃是我在天上的父指示的。
tato yii"su. h kathitavaan, he yuunasa. h putra "simon tva. m dhanya. h; yata. h kopi anujastvayyetajj naana. m nodapaadayat, kintu mama svargasya. h pitodapaadayat|
18 我还告诉你,你是彼得,我要把我的教会建造在这磐石上;阴间的权柄不能胜过他。 (Hadēs g86)
ato. aha. m tvaa. m vadaami, tva. m pitara. h (prastara. h) aha nca tasya prastarasyopari svama. n.dalii. m nirmmaasyaami, tena nirayo balaat taa. m paraajetu. m na "sak. syati| (Hadēs g86)
19 我要把天国的钥匙给你,凡你在地上所捆绑的,在天上也要捆绑;凡你在地上所释放的,在天上也要释放。”
aha. m tubhya. m svargiiyaraajyasya ku njikaa. m daasyaami, tena yat ki ncana tva. m p. rthivyaa. m bha. mtsyasi tatsvarge bha. mtsyate, yacca ki ncana mahyaa. m mok. syasi tat svarge mok. syate|
20 当下,耶稣嘱咐门徒,不可对人说他是基督。
pa"scaat sa "si. syaanaadi"sat, ahamabhi. sikto yii"suriti kathaa. m kasmaicidapi yuuya. m maa kathayata|
21 从此,耶稣才指示门徒,他必须上耶路撒冷去,受长老、祭司长、文士许多的苦,并且被杀,第三日复活。
anya nca yiruu"saalamnagara. m gatvaa praaciinalokebhya. h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu. hkhabhogastai rhatatva. m t. rtiiyadine punarutthaana nca mamaava"syakam etaa. h kathaa yii"sustatkaalamaarabhya "si. syaan j naapayitum aarabdhavaan|
22 彼得就拉着他,劝他说:“主啊,万不可如此!这事必不临到你身上。”
tadaanii. m pitarastasya kara. m gh. rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura. m yaatu, tvaa. m prati kadaapi na gha. ti. syate|
23 耶稣转过来,对彼得说:“撒但,退我后边去吧!你是绊我脚的;因为你不体贴 神的意思,只体贴人的意思。”
kintu sa vadana. m paraavartya pitara. m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva. m maa. m baadhase, ii"svariiyakaaryyaat maanu. siiyakaaryya. m tubhya. m rocate|
24 于是耶稣对门徒说:“若有人要跟从我,就当舍己,背起他的十字架来跟从我。
anantara. m yii"su. h sviiya"si. syaan uktavaan ya. h ka"scit mama pa"scaadgaamii bhavitum icchati, sa sva. m daamyatu, tathaa svakru"sa. m g. rhlan matpa"scaadaayaatu|
25 因为,凡要救自己生命的,必丧掉生命;凡为我丧掉生命的,必得着生命。
yato ya. h praa. naan rak. situmicchati, sa taan haarayi. syati, kintu yo madartha. m nijapraa. naan haarayati, sa taan praapsyati|
26 人若赚得全世界,赔上自己的生命,有什么益处呢?人还能拿什么换生命呢?
maanu. so yadi sarvva. m jagat labhate nijapra. naan haarayati, tarhi tasya ko laabha. h? manujo nijapraa. naanaa. m vinimayena vaa ki. m daatu. m "saknoti?
27 人子要在他父的荣耀里,同着众使者降临;那时候,他要照各人的行为报应各人。
manujasuta. h svaduutai. h saaka. m pitu. h prabhaave. naagami. syati; tadaa pratimanuja. m svasvakarmmaanusaaraat phala. m daasyati|
28 我实在告诉你们,站在这里的,有人在没尝死味以前必看见人子降临在他的国里。”
aha. m yu. smaan tathya. m vacmi, saraajya. m manujasutam aagata. m na pa"syanto m. rtyu. m na svaadi. syanti, etaad. r"saa. h katipayajanaa atraapi da. n.daayamaanaa. h santi|

< 马太福音 16 >