< 马太福音 11 >

1 耶稣吩咐完了十二个门徒,就离开那里,往各城去传道、教训人。
ittha. m yii"su. h svadvaada"sa"si. syaa. naamaaj naapana. m samaapya pure pura upade. s.tu. m susa. mvaada. m pracaarayitu. m tatsthaanaat pratasthe|
2 约翰在监里听见基督所做的事,就打发两个门徒去,
anantara. m yohan kaaraayaa. m ti. s.than khri. s.tasya karmma. naa. m vaartta. m praapya yasyaagamanavaarttaasiit saeva ki. m tva. m? vaa vayamanyam apek. si. syaamahe?
3 问他说:“那将要来的是你吗?还是我们等候别人呢?”
etat pra. s.tu. m nijau dvau "si. syau praahi. not|
4 耶稣回答说:“你们去,把所听见、所看见的事告诉约翰。
yii"su. h pratyavocat, andhaa netraa. ni labhante, kha ncaa gacchanti, ku. s.thina. h svasthaa bhavanti, badhiraa. h "s. r.nvanti, m. rtaa jiivanta utti. s.thanti, daridraa. naa. m samiipe susa. mvaada. h pracaaryyata,
5 就是瞎子看见,瘸子行走,长大麻风的洁净,聋子听见,死人复活,穷人有福音传给他们。
etaani yadyad yuvaa. m "s. r.nutha. h pa"syatha"sca gatvaa tadvaarttaa. m yohana. m gadata. m|
6 凡不因我跌倒的就有福了!”
yasyaaha. m na vighniibhavaami, saeva dhanya. h|
7 他们走的时候,耶稣就对众人讲论约翰说:“你们从前出到旷野是要看什么呢?要看风吹动的芦苇吗?
anantara. m tayo. h prasthitayo ryii"su ryohanam uddi"sya janaan jagaada, yuuya. m ki. m dra. s.tu. m vahirmadhyepraantaram agacchata? ki. m vaatena kampita. m nala. m?
8 你们出去到底是要看什么?要看穿细软衣服的人吗?那穿细软衣服的人是在王宫里。
vaa ki. m viik. situ. m vahirgatavanta. h? ki. m parihitasuuk. smavasana. m manujameka. m? pa"syata, ye suuk. smavasanaani paridadhati, te raajadhaanyaa. m ti. s.thanti|
9 你们出去究竟是为什么?是要看先知吗?我告诉你们,是的,他比先知大多了。
tarhi yuuya. m ki. m dra. s.tu. m bahiragamata, kimeka. m bhavi. syadvaadina. m? tadeva satya. m| yu. smaanaha. m vadaami, sa bhavi. syadvaadinopi mahaan;
10 经上记着说:‘我要差遣我的使者在你前面预备道路’,所说的就是这个人。
yata. h, pa"sya svakiiyaduutoya. m tvadagre pre. syate mayaa| sa gatvaa tava panthaana. m smayak pari. skari. syati|| etadvacana. m yamadhi likhitamaaste so. aya. m yohan|
11 我实在告诉你们,凡妇人所生的,没有一个兴起来大过施洗约翰的;然而天国里最小的比他还大。
apara. m yu. smaanaha. m tathya. m braviimi, majjayitu ryohana. h "sre. s.tha. h kopi naariito naajaayata; tathaapi svargaraajyamadhye sarvvebhyo ya. h k. sudra. h sa yohana. h "sre. s.tha. h|
12 从施洗约翰的时候到如今,天国是努力进入的,努力的人就得着了。
apara nca aa yohano. adya yaavat svargaraajya. m balaadaakraanta. m bhavati aakramina"sca janaa balena tadadhikurvvanti|
13 因为众先知和律法说预言,到约翰为止。
yato yohana. m yaavat sarvvabhavi. syadvaadibhi rvyavasthayaa ca upade"sa. h praakaa"syata|
14 你们若肯领受,这人就是那应当来的以利亚。
yadi yuuyamida. m vaakya. m grahiitu. m "saknutha, tarhi "sreya. h, yasyaagamanasya vacanamaaste so. ayam eliya. h|
15 有耳可听的,就应当听!
yasya "srotu. m kar. nau sta. h sa "s. r.notu|
16 我可用什么比这世代呢?好像孩童坐在街市上招呼同伴,说:
ete vidyamaanajanaa. h kai rmayopamiiyante? ye baalakaa ha. t.ta upavi"sya sva. m sva. m bandhumaahuuya vadanti,
17 我们向你们吹笛, 你们不跳舞; 我们向你们举哀, 你们不捶胸。
vaya. m yu. smaaka. m samiipe va. m"siiravaadayaama, kintu yuuya. m naan. rtyata; yu. smaaka. m samiipe ca vayamarodima, kintu yuuya. m na vyalapata, taad. r"sai rbaalakaista upamaayi. syante|
18 约翰来了,也不吃也不喝,人就说他是被鬼附着的;
yato yohan aagatya na bhuktavaan na piitavaa. m"sca, tena lokaa vadanti, sa bhuutagrasta iti|
19 人子来了,也吃也喝,人又说他是贪食好酒的人,是税吏和罪人的朋友。但智慧之子总以智慧为是。”
manujasuta aagatya bhuktavaan piitavaa. m"sca, tena lokaa vadanti, pa"syata e. sa bhoktaa madyapaataa ca. n.daalapaapinaa. m bandha"sca, kintu j naanino j naanavyavahaara. m nirdo. sa. m jaananti|
20 耶稣在诸城中行了许多异能,那些城的人终不悔改,就在那时候责备他们,说:
sa yatra yatra pure bahvaa"scaryya. m karmma k. rtavaan, tannivaasinaa. m mana. hparaav. rttyabhaavaat taani nagaraa. ni prati hantetyuktaa kathitavaan,
21 “哥拉汛哪,你有祸了!伯赛大啊,你有祸了!因为在你们中间所行的异能,若行在泰尔、西顿,他们早已披麻蒙灰悔改了。
haa koraasiin, haa baitsaide, yu. smanmadhye yadyadaa"scaryya. m karmma k. rta. m yadi tat sorasiidonnagara akaari. syata, tarhi puurvvameva tannivaasina. h "saa. navasane bhasmani copavi"santo manaa. msi paraavartti. syanta|
22 但我告诉你们,当审判的日子,泰尔、西顿所受的,比你们还容易受呢!
tasmaadaha. m yu. smaan vadaami, vicaaradine yu. smaaka. m da"saata. h sorasiidono rda"saa sahyataraa bhavi. syati|
23 迦百农啊,你已经升到天上,将来必坠落阴间;因为在你那里所行的异能,若行在所多玛,它还可以存到今日。 (Hadēs g86)
apara nca bata kapharnaahuum, tva. m svarga. m yaavadunnatosi, kintu narake nik. sepsyase, yasmaat tvayi yaanyaa"scaryyaa. ni karmma. nyakaari. sata, yadi taani sidomnagara akaari. syanta, tarhi tadadya yaavadasthaasyat| (Hadēs g86)
24 但我告诉你们,当审判的日子,所多玛所受的,比你还容易受呢!”
kintvaha. m yu. smaan vadaami, vicaaradine tava da. n.data. h sidomo da. n.do sahyataro bhavi. syati|
25 那时,耶稣说:“父啊,天地的主,我感谢你!因为你将这些事向聪明通达人就藏起来,向婴孩就显出来。
etasminneva samaye yii"su. h punaruvaaca, he svargap. rthivyorekaadhipate pitastva. m j naanavato vidu. sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa. m dhanya. m vadaami|
26 父啊,是的,因为你的美意本是如此。
he pita. h, ittha. m bhavet yata ida. m tvad. r.s. taavuttama. m|
27 一切所有的,都是我父交付我的;除了父,没有人知道子;除了子和子所愿意指示的,没有人知道父。
pitraa mayi sarvvaa. ni samarpitaani, pitara. m vinaa kopi putra. m na jaanaati, yaan prati putre. na pitaa prakaa"syate taan vinaa putraad anya. h kopi pitara. m na jaanaati|
28 凡劳苦担重担的人可以到我这里来,我就使你们得安息。
he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya. m matsannidhim aagacchata, aha. m yu. smaan vi"sramayi. syaami|
29 我心里柔和谦卑,你们当负我的轭,学我的样式;这样,你们心里就必得享安息。
aha. m k. sama. na"siilo namramanaa"sca, tasmaat mama yuga. m sve. saamupari dhaarayata matta. h "sik. sadhva nca, tena yuuya. m sve sve manasi vi"sraama. m lapsyadhbe|
30 因为我的轭是容易的,我的担子是轻省的。”
yato mama yugam anaayaasa. m mama bhaara"sca laghu. h|

< 马太福音 11 >