< 路加福音 23 >

1 众人都起来,把耶稣解到彼拉多面前,
tata. h sabhaasthaa. h sarvvalokaa utthaaya ta. m piilaatasammukha. m niitvaaprodya vaktumaarebhire,
2 就告他说:“我们见这人诱惑国民,禁止纳税给凯撒,并说自己是基督,是王。”
svamabhi. sikta. m raajaana. m vadanta. m kaimararaajaaya karadaana. m ni. sedhanta. m raajyaviparyyaya. m kurttu. m pravarttamaanam ena praaptaa vaya. m|
3 彼拉多问耶稣说:“你是犹太人的王吗?”耶稣回答说:“你说的是。”
tadaa piilaatasta. m p. r.s. tavaan tva. m ki. m yihuudiiyaanaa. m raajaa? sa pratyuvaaca tva. m satyamuktavaan|
4 彼拉多对祭司长和众人说:“我查不出这人有什么罪来。”
tadaa piilaata. h pradhaanayaajakaadilokaan jagaad, ahametasya kamapyaparaadha. m naaptavaan|
5 但他们越发极力地说:“他煽惑百姓,在犹太遍地传道,从加利利起,直到这里了。”
tataste puna. h saahamino bhuutvaavadan, e. sa gaaliila etatsthaanaparyyante sarvvasmin yihuudaade"se sarvvaallokaanupadi"sya kuprav. rtti. m graahiitavaan|
6 彼拉多一听见,就问:“这人是加利利人吗?”
tadaa piilaato gaaliilaprade"sasya naama "srutvaa papraccha, kimaya. m gaaliiliiyo loka. h?
7 既晓得耶稣属希律所管,就把他送到希律那里去。那时希律正在耶路撒冷。
tata. h sa gaaliilprade"siiyaherodraajasya tadaa sthitestasya samiipe yii"su. m pre. sayaamaasa|
8 希律看见耶稣,就很欢喜;因为听见过他的事,久已想要见他,并且指望看他行一件神迹,
tadaa herod yii"su. m vilokya santuto. sa, yata. h sa tasya bahuv. rttaanta"srava. naat tasya ki nicadaa"scaryyakarmma pa"syati ityaa"saa. m k. rtvaa bahukaalamaarabhya ta. m dra. s.tu. m prayaasa. m k. rtavaan|
9 于是问他许多的话,耶稣却一言不答。
tasmaat ta. m bahukathaa. h papraccha kintu sa tasya kasyaapi vaakyasya pratyuttara. m novaaca|
10 祭司长和文士都站着,极力地告他。
atha pradhaanayaajakaa adhyaapakaa"sca protti. s.thanta. h saahasena tamapavaditu. m praarebhire|
11 希律和他的兵丁就藐视耶稣,戏弄他,给他穿上华丽衣服,把他送回彼拉多那里去。
herod tasya senaaga. na"sca tamavaj naaya upahaasatvena raajavastra. m paridhaapya puna. h piilaata. m prati ta. m praahi. not|
12 从前希律和彼拉多彼此有仇,在那一天就成了朋友。
puurvva. m herodpiilaatayo. h paraspara. m vairabhaava aasiit kintu taddine dvayo rmelana. m jaatam|
13 彼拉多传齐了祭司长和官府并百姓,
pa"scaat piilaata. h pradhaanayaajakaan "saasakaan lokaa. m"sca yugapadaahuuya babhaa. se,
14 就对他们说:“你们解这人到我这里,说他是诱惑百姓的。看哪,我也曾将你们告他的事,在你们面前审问他,并没有查出他什么罪来;
raajyaviparyyayakaarakoyam ityuktvaa manu. syamena. m mama nika. tamaanai. s.ta kintu pa"syata yu. smaaka. m samak. sam asya vicaara. m k. rtvaapi proktaapavaadaanuruupe. naasya kopyaparaadha. h sapramaa. no na jaata. h,
15 就是希律也是如此,所以把他送回来。可见他没有做什么该死的事。
yuuya nca heroda. h sannidhau pre. sitaa mayaa tatraasya kopyaparaadhastenaapi na praapta. h|pa"syataanena vadhahetuka. m kimapi naaparaaddha. m|
16 故此,我要责打他,把他释放了。”
tasmaadena. m taa. dayitvaa vihaasyaami|
tatrotsave te. saameko mocayitavya. h|
18 众人却一齐喊着说:“除掉这个人!释放巴拉巴给我们!”
iti hetoste proccairekadaa procu. h, ena. m duuriik. rtya barabbaanaamaana. m mocaya|
19 这巴拉巴是因在城里作乱杀人,下在监里的。
sa barabbaa nagara upaplavavadhaaparaadhaabhyaa. m kaaraayaa. m baddha aasiit|
20 彼拉多愿意释放耶稣,就又劝解他们。
kintu piilaato yii"su. m mocayitu. m vaa nchan punastaanuvaaca|
21 无奈他们喊着说:“钉他十字架!钉他十字架!”
tathaapyena. m kru"se vyadha kru"se vyadheti vadantaste ruruvu. h|
22 彼拉多第三次对他们说:“为什么呢?这人做了什么恶事呢?我并没有查出他什么该死的罪来。所以,我要责打他,把他释放了。”
tata. h sa t. rtiiyavaara. m jagaada kuta. h? sa ki. m karmma k. rtavaan? naahamasya kamapi vadhaaparaadha. m praapta. h kevala. m taa. dayitvaamu. m tyajaami|
23 他们大声催逼彼拉多,求他把耶稣钉在十字架上。他们的声音就得了胜。
tathaapi te punarena. m kru"se vyadha ityuktvaa proccaird. r.dha. m praarthayaa ncakrire;
24 彼拉多这才照他们所求的定案,
tata. h pradhaanayaajakaadiinaa. m kalarave prabale sati te. saa. m praarthanaaruupa. m karttu. m piilaata aadide"sa|
25 把他们所求的那作乱杀人、下在监里的释放了,把耶稣交给他们,任凭他们的意思行。
raajadrohavadhayoraparaadhena kaaraastha. m ya. m jana. m te yayaacire ta. m mocayitvaa yii"su. m te. saamicchaayaa. m samaarpayat|
26 带耶稣去的时候,有一个古利奈人西门,从乡下来;他们就抓住他,把十字架搁在他身上,叫他背着跟随耶稣。
atha te yii"su. m g. rhiitvaa yaanti, etarhi graamaadaagata. m "simonanaamaana. m kurii. niiya. m jana. m dh. rtvaa yii"so. h pa"scaannetu. m tasya skandhe kru"samarpayaamaasu. h|
27 有许多百姓跟随耶稣,内中有好些妇女;妇女们为他号咷痛哭。
tato lokaara. nyamadhye bahustriyo rudatyo vilapantya"sca yii"so. h pa"scaad yayu. h|
28 耶稣转身对她们说:“耶路撒冷的女子,不要为我哭,当为自己和自己的儿女哭。
kintu sa vyaaghu. tya taa uvaaca, he yiruu"saalamo naaryyo yuya. m madartha. m na ruditvaa svaartha. m svaapatyaartha nca ruditi;
29 因为日子要到,人必说:‘不生育的,和未曾怀胎的,未曾乳养婴孩的,有福了!’
pa"syata ya. h kadaapi garbhavatyo naabhavan stanya nca naapaayayan taad. r"sii rvandhyaa yadaa dhanyaa vak. syanti sa kaala aayaati|
30 那时,人要向大山说: 倒在我们身上! 向小山说: 遮盖我们!
tadaa he "sailaa asmaakamupari patata, he upa"sailaa asmaanaacchaadayata kathaamiid. r"sii. m lokaa vak. syanti|
31 “这些事既行在有汁水的树上,那枯干的树将来怎么样呢?”
yata. h satejasi "saakhini cedetad gha. tate tarhi "su. ska"saakhini ki. m na gha. ti. syate?
32 又有两个犯人,和耶稣一同带来处死。
tadaa te hantu. m dvaavaparaadhinau tena saarddha. m ninyu. h|
33 到了一个地方,名叫“髑髅地”,就在那里把耶稣钉在十字架上,又钉了两个犯人:一个在左边,一个在右边。
apara. m "sira. hkapaalanaamakasthaana. m praapya ta. m kru"se vividhu. h; taddvayoraparaadhinoreka. m tasya dak. si. no tadanya. m vaame kru"se vividhu. h|
34 当下耶稣说:“父啊!赦免他们;因为他们所做的,他们不晓得。”兵丁就拈阄分他的衣服。
tadaa yii"surakathayat, he pitaretaan k. samasva yata ete yat karmma kurvvanti tan na vidu. h; pa"scaatte gu. tikaapaata. m k. rtvaa tasya vastraa. ni vibhajya jag. rhu. h|
35 百姓站在那里观看。官府也嗤笑他,说:“他救了别人;他若是基督, 神所拣选的,可以救自己吧!”
tatra lokasa. mghasti. s.than dadar"sa; te te. saa. m "saasakaa"sca tamupahasya jagadu. h, e. sa itaraan rak. sitavaan yadii"svare. naabhirucito. abhi. siktastraataa bhavati tarhi svamadhunaa rak. satu|
36 兵丁也戏弄他,上前拿醋送给他喝,
tadanya. h senaaga. naa etya tasmai amlarasa. m datvaa parihasya provaaca,
37 说:“你若是犹太人的王,可以救自己吧!”
cettva. m yihuudiiyaanaa. m raajaasi tarhi sva. m rak. sa|
38 在耶稣以上有一个牌子写着:“这是犹太人的王。”
yihuudiiyaanaa. m raajeti vaakya. m yuunaaniiyaromiiyebriiyaak. sarai rlikhita. m tacchirasa uurddhve. asthaapyata|
39 那同钉的两个犯人有一个讥笑他,说:“你不是基督吗?可以救自己和我们吧!”
tadobhayapaar"svayo rviddhau yaavaparaadhinau tayorekasta. m vinindya babhaa. se, cettvam abhi. siktosi tarhi svamaavaa nca rak. sa|
40 那一个就应声责备他,说:“你既是一样受刑的,还不怕 神吗?
kintvanyasta. m tarjayitvaavadat, ii"svaraattava ki ncidapi bhaya. m naasti ki. m? tvamapi samaanada. n.dosi,
41 我们是应该的,因我们所受的与我们所做的相称,但这个人没有做过一件不好的事。”
yogyapaatre aavaa. m svasvakarmma. naa. m samucitaphala. m praapnuva. h kintvanena kimapi naaparaaddha. m|
42 就说:“耶稣啊,你得国降临的时候,求你记念我!”
atha sa yii"su. m jagaada he prabhe bhavaan svaraajyaprave"sakaale maa. m smaratu|
43 耶稣对他说:“我实在告诉你,今日你要同我在乐园里了。”
tadaa yii"su. h kathitavaan tvaa. m yathaartha. m vadaami tvamadyaiva mayaa saarddha. m paralokasya sukhasthaana. m praapsyasi|
44 那时约有午正,遍地都黑暗了,直到申初,
apara nca dvitiiyayaamaat t. rtiiyayaamaparyyanta. m ravestejasontarhitatvaat sarvvade"so. andhakaare. naav. rto
45 日头变黑了;殿里的幔子从当中裂为两半。
mandirasya yavanikaa ca chidyamaanaa dvidhaa babhuuva|
46 耶稣大声喊着说:“父啊!我将我的灵魂交在你手里。”说了这话,气就断了。
tato yii"suruccairuvaaca, he pita rmamaatmaana. m tava kare samarpaye, ityuktvaa sa praa. naan jahau|
47 百夫长看见所成的事,就归荣耀与 神,说:“这真是个义人!”
tadaitaa gha. tanaa d. r.s. tvaa "satasenaapatirii"svara. m dhanyamuktvaa kathitavaan aya. m nitaanta. m saadhumanu. sya aasiit|
48 聚集观看的众人见了这所成的事都捶着胸回去了。
atha yaavanto lokaa dra. s.tum aagataaste taa gha. tanaa d. r.s. tvaa vak. sa. hsu karaaghaata. m k. rtvaa vyaacu. tya gataa. h|
49 还有一切与耶稣熟识的人,和从加利利跟着他来的妇女们,都远远地站着看这些事。
yii"so rj naatayo yaa yaa yo. sita"sca gaaliilastena saarddhamaayaataastaa api duure sthitvaa tat sarvva. m dad. r"su. h|
50 有一个人名叫约瑟,是个议士,为人善良公义;
tadaa yihuudiiyaanaa. m mantra. naa. m kriyaa ncaasammanyamaana ii"svarasya raajatvam apek. samaa. no
51 众人所谋所为,他并没有附从。他本是犹太、亚利马太城里素常盼望 神国的人。
yihuudide"siiyo. arimathiiyanagariiyo yuu. saphnaamaa mantrii bhadro dhaarmmika"sca pumaan
52 这人去见彼拉多,求耶稣的身体,
piilaataantika. m gatvaa yii"so rdeha. m yayaace|
53 就取下来,用细麻布裹好,安放在石头凿成的坟墓里;那里头从来没有葬过人。
pa"scaad vapuravarohya vaasasaa sa. mve. s.tya yatra kopi maanu. so naasthaapyata tasmin "saile svaate "sma"saane tadasthaapayat|
54 那日是预备日,安息日也快到了。
taddinamaayojaniiya. m dina. m vi"sraamavaara"sca samiipa. h|
55 那些从加利利和耶稣同来的妇女跟在后面,看见了坟墓和他的身体怎样安放。
apara. m yii"sunaa saarddha. m gaaliila aagataa yo. sita. h pa"scaaditvaa "sma"saane tatra yathaa vapu. h sthaapita. m tacca d. r.s. tvaa
56 她们就回去,预备了香料香膏。她们在安息日,便遵着诫命安息了。
vyaaghu. tya sugandhidravyatailaani k. rtvaa vidhivad vi"sraamavaare vi"sraama. m cakru. h|

< 路加福音 23 >