< 路加福音 12 >

1 这时,有几万人聚集,甚至彼此践踏。耶稣开讲,先对门徒说:“你们要防备法利赛人的酵,就是假冒为善。
tadaanii. m lokaa. h sahasra. m sahasram aagatya samupasthitaastata ekaiko. anye. saamupari patitum upacakrame; tadaa yii"su. h "si. syaan babhaa. se, yuuya. m phiruu"sinaa. m ki. nvaruupakaapa. tye vi"se. se. na saavadhaanaasti. s.thata|
2 掩盖的事没有不露出来的;隐藏的事没有不被人知道的。
yato yanna prakaa"sayi. syate tadaacchanna. m vastu kimapi naasti; tathaa yanna j naasyate tad gupta. m vastu kimapi naasti|
3 因此,你们在暗中所说的,将要在明处被人听见;在内室附耳所说的,将要在房上被人宣扬。”
andhakaare ti. s.thanato yaa. h kathaa akathayata taa. h sarvvaa. h kathaa diiptau "sro. syante nirjane kar. ne ca yadakathayata g. rhap. r.s. thaat tat pracaarayi. syate|
4 “我的朋友,我对你们说,那杀身体以后不能再做什么的,不要怕他们。
he bandhavo yu. smaanaha. m vadaami, ye "sariirasya naa"sa. m vinaa kimapyapara. m karttu. m na "sakruvanti tebhyo maa bhai. s.ta|
5 我要指示你们当怕的是谁:当怕那杀了以后又有权柄丢在地狱里的。我实在告诉你们,正要怕他。 (Geenna g1067)
tarhi kasmaad bhetavyam ityaha. m vadaami, ya. h "sariira. m naa"sayitvaa naraka. m nik. septu. m "saknoti tasmaadeva bhaya. m kuruta, punarapi vadaami tasmaadeva bhaya. m kuruta| (Geenna g1067)
6 五个麻雀不是卖二分银子吗?但在 神面前,一个也不忘记;
pa nca ca. takapak. si. na. h ki. m dvaabhyaa. m taamrakha. n.daabhyaa. m na vikriiyante? tathaapii"svaraste. saam ekamapi na vismarati|
7 就是你们的头发,也都被数过了。不要惧怕,你们比许多麻雀还贵重!”
yu. smaaka. m "sira. hke"saa api ga. nitaa. h santi tasmaat maa vibhiita bahuca. takapak. sibhyopi yuuya. m bahumuulyaa. h|
8 “我又告诉你们,凡在人面前认我的,人子在 神的使者面前也必认他;
apara. m yu. smabhya. m kathayaami ya. h ka"scin maanu. saa. naa. m saak. saan maa. m sviikaroti manu. syaputra ii"svaraduutaanaa. m saak. saat ta. m sviikari. syati|
9 在人面前不认我的,人子在 神的使者面前也必不认他。
kintu ya. h ka"scinmaanu. saa. naa. m saak. saanmaam asviikaroti tam ii"svarasya duutaanaa. m saak. saad aham asviikari. syaami|
10 凡说话干犯人子的,还可得赦免;惟独亵渎圣灵的,总不得赦免。
anyacca ya. h ka"scin manujasutasya nindaabhaavena kaa ncit kathaa. m kathayati tasya tatpaapasya mocana. m bhavi. syati kintu yadi ka"scit pavitram aatmaana. m nindati tarhi tasya tatpaapasya mocana. m na bhavi. syati|
11 人带你们到会堂,并官府和有权柄的人面前,不要思虑怎么分诉,说什么话;
yadaa lokaa yu. smaan bhajanageha. m vicaarakart. rraajyakart. r.naa. m sammukha nca ne. syanti tadaa kena prakaare. na kimuttara. m vadi. syatha ki. m kathayi. syatha cetyatra maa cintayata;
12 因为正在那时候,圣灵要指教你们当说的话。”
yato yu. smaabhiryad yad vaktavya. m tat tasmin samayaeva pavitra aatmaa yu. smaan "sik. sayi. syati|
13 众人中有一个人对耶稣说:“夫子!请你吩咐我的兄长和我分开家业。”
tata. h para. m janataamadhyastha. h ka"scijjanasta. m jagaada he guro mayaa saha pait. rka. m dhana. m vibhaktu. m mama bhraataramaaj naapayatu bhavaan|
14 耶稣说:“你这个人!谁立我作你们断事的官,给你们分家业呢?”
kintu sa tamavadat he manu. sya yuvayo rvicaara. m vibhaaga nca karttu. m maa. m ko niyuktavaan?
15 于是对众人说:“你们要谨慎自守,免去一切的贪心,因为人的生命不在乎家道丰富。”
anantara. m sa lokaanavadat lobhe saavadhaanaa. h satarkaa"sca ti. s.thata, yato bahusampattipraaptyaa manu. syasyaayu rna bhavati|
16 就用比喻对他们说:“有一个财主田产丰盛;
pa"scaad d. r.s. taantakathaamutthaapya kathayaamaasa, ekasya dhanino bhuumau bahuuni "sasyaani jaataani|
17 自己心里思想说:‘我的出产没有地方收藏,怎么办呢?’
tata. h sa manasaa cintayitvaa kathayaambabhuuva mamaitaani samutpannaani dravyaa. ni sthaapayitu. m sthaana. m naasti ki. m kari. syaami?
18 又说:‘我要这么办:要把我的仓房拆了,另盖更大的,在那里好收藏我一切的粮食和财物,
tatovadad ittha. m kari. syaami, mama sarvvabhaa. n.daagaaraa. ni bha"nktvaa b. rhadbhaa. n.daagaaraa. ni nirmmaaya tanmadhye sarvvaphalaani dravyaa. ni ca sthaapayi. syaami|
19 然后要对我的灵魂说:灵魂哪,你有许多财物积存,可作多年的费用,只管安安逸逸地吃喝快乐吧!’
apara. m nijamano vadi. syaami, he mano bahuvatsaraartha. m naanaadravyaa. ni sa ncitaani santi vi"sraama. m kuru bhuktvaa piitvaa kautuka nca kuru| kintvii"svarastam avadat,
20 神却对他说:‘无知的人哪,今夜必要你的灵魂;你所预备的要归谁呢?’
re nirbodha adya raatrau tava praa. naastvatto ne. syante tata etaani yaani dravyaa. ni tvayaasaaditaani taani kasya bhavi. syanti?
21 凡为自己积财,在 神面前却不富足的,也是这样。”
ataeva ya. h ka"scid ii"svarasya samiipe dhanasa ncayamak. rtvaa kevala. m svanika. te sa ncaya. m karoti sopi taad. r"sa. h|
22 耶稣又对门徒说:“所以我告诉你们,不要为生命忧虑吃什么,为身体忧虑穿什么;
atha sa "si. syebhya. h kathayaamaasa, yu. smaanaha. m vadaami, ki. m khaadi. syaama. h? ki. m paridhaasyaama. h? ityuktvaa jiivanasya "sariirasya caartha. m cintaa. m maa kaar. s.ta|
23 因为生命胜于饮食,身体胜于衣裳。
bhak. syaajjiivana. m bhuu. sa. naacchariira nca "sre. s.tha. m bhavati|
24 你想乌鸦,也不种也不收,又没有仓又没有库, 神尚且养活它。你们比飞鸟是何等地贵重呢!
kaakapak. si. naa. m kaaryya. m vicaarayata, te na vapanti "sasyaani ca na chindanti, te. saa. m bhaa. n.daagaaraa. ni na santi ko. saa"sca na santi, tathaapii"svarastebhyo bhak. syaa. ni dadaati, yuuya. m pak. sibhya. h "sre. s.thataraa na ki. m?
25 你们哪一个能用思虑使寿数多加一刻呢?
apara nca bhaavayitvaa nijaayu. sa. h k. sa. namaatra. m varddhayitu. m "saknoti, etaad. r"so laako yu. smaaka. m madhye kosti?
26 这最小的事,你们尚且不能做,为什么还忧虑其余的事呢?
ataeva k. sudra. m kaaryya. m saadhayitum asamarthaa yuuyam anyasmin kaaryye kuto bhaavayatha?
27 你想百合花怎么长起来;它也不劳苦,也不纺线。然而我告诉你们,就是所罗门极荣华的时候,他所穿戴的,还不如这花一朵呢!
anyacca kaampilapu. spa. m katha. m varddhate tadaapi vicaarayata, tat ka ncana "srama. m na karoti tantuu. m"sca na janayati kintu yu. smabhya. m yathaartha. m kathayaami sulemaan bahvai"svaryyaanvitopi pu. spasyaasya sad. r"so vibhuu. sito naasiit|
28 你们这小信的人哪,野地里的草今天还在,明天就丢在炉里, 神还给它这样的妆饰,何况你们呢!
adya k. setre varttamaana. m "sva"scuullyaa. m k. sepsyamaana. m yat t. r.na. m, tasmai yadii"svara ittha. m bhuu. sayati tarhi he alpapratyayino yu. smaana ki. m na paridhaapayi. syati?
29 你们不要求吃什么,喝什么,也不要挂心;
ataeva ki. m khaadi. syaama. h? ki. m paridhaasyaama. h? etadartha. m maa ce. s.tadhva. m maa sa. mdigdhva nca|
30 这都是外邦人所求的。你们必须用这些东西,你们的父是知道的。
jagato devaarccakaa etaani sarvvaa. ni ce. s.tanate; e. su vastu. su yu. smaaka. m prayojanamaaste iti yu. smaaka. m pitaa jaanaati|
31 你们只要求他的国,这些东西就必加给你们了。
ataeve"svarasya raajyaartha. m sace. s.taa bhavata tathaa k. rte sarvvaa. nyetaani dravyaa. ni yu. smabhya. m pradaayi. syante|
32 你们这小群,不要惧怕,因为你们的父乐意把国赐给你们。
he k. sudrame. savraja yuuya. m maa bhai. s.ta yu. smabhya. m raajya. m daatu. m yu. smaaka. m pitu. h sammatirasti|
33 你们要变卖所有的周济人,为自己预备永不坏的钱囊,用不尽的财宝在天上,就是贼不能近、虫不能蛀的地方。
ataeva yu. smaaka. m yaa yaa sampattirasti taa. m taa. m vikriiya vitarata, yat sthaana. m cauraa naagacchanti, kii. taa"sca na k. saayayanti taad. r"se svarge nijaartham ajare sampu. take. ak. saya. m dhana. m sa ncinuta ca;
34 因为,你们的财宝在哪里,你们的心也在那里。”
yato yatra yu. smaaka. m dhana. m varttate tatreva yu. smaaka. m mana. h|
35 “你们腰里要束上带,灯也要点着,
apara nca yuuya. m pradiipa. m jvaalayitvaa baddhaka. tayasti. s.thata;
36 自己好像仆人等候主人从婚姻的筵席上回来。他来到,叩门,就立刻给他开门。
prabhu rvivaahaadaagatya yadaiva dvaaramaahanti tadaiva dvaara. m mocayitu. m yathaa bh. rtyaa apek. sya ti. s.thanti tathaa yuuyamapi ti. s.thata|
37 主人来了,看见仆人警醒,那仆人就有福了。我实在告诉你们,主人必叫他们坐席,自己束上带,进前伺候他们。
yata. h prabhuraagatya yaan daasaan sacetanaan ti. s.thato drak. syati taeva dhanyaa. h; aha. m yu. smaan yathaartha. m vadaami prabhustaan bhojanaartham upave"sya svaya. m baddhaka. ti. h samiipametya parive. sayi. syati|
38 或是二更天来,或是三更天来,看见仆人这样,那仆人就有福了。
yadi dvitiiye t. rtiiye vaa prahare samaagatya tathaiva pa"syati, tarhi taeva daasaa dhanyaa. h|
39 家主若知道贼什么时候来,就必警醒,不容贼挖透房屋,这是你们所知道的。
apara nca kasmin k. sa. ne cauraa aagami. syanti iti yadi g. rhapati rj naatu. m "saknoti tadaava"sya. m jaagran nijag. rhe sandhi. m karttayitu. m vaarayati yuuyametad vitta|
40 你们也要预备;因为你们想不到的时候,人子就来了。”
ataeva yuuyamapi sajjamaanaasti. s.thata yato yasmin k. sa. ne ta. m naaprek. sadhve tasminneva k. sa. ne manu. syaputra aagami. syati|
41 彼得说:“主啊,这比喻是为我们说的呢?还是为众人呢?”
tadaa pitara. h papraccha, he prabho bhavaan kimasmaan uddi"sya ki. m sarvvaan uddi"sya d. r.s. taantakathaamimaa. m vadati?
42 主说:“谁是那忠心有见识的管家,主人派他管理家里的人,按时分粮给他们呢?
tata. h prabhu. h provaaca, prabhu. h samucitakaale nijaparivaaraartha. m bhojyaparive. sa. naaya ya. m tatpade niyok. syati taad. r"so vi"svaasyo boddhaa karmmaadhii"sa. h kosti?
43 主人来到,看见仆人这样行,那仆人就有福了。
prabhuraagatya yam etaad. r"se karmma. ni prav. rtta. m drak. syati saeva daaso dhanya. h|
44 我实在告诉你们,主人要派他管理一切所有的。
aha. m yu. smaan yathaartha. m vadaami sa ta. m nijasarvvasvasyaadhipati. m kari. syati|
45 那仆人若心里说:‘我的主人必来得迟’,就动手打仆人和使女,并且吃喝醉酒;
kintu prabhurvilambenaagami. syati, iti vicintya sa daaso yadi tadanyadaasiidaasaan praharttum bhoktu. m paatu. m maditu nca praarabhate,
46 在他想不到的日子,不知道的时辰,那仆人的主人要来,重重地处治他,定他和不忠心的人同罪。
tarhi yadaa prabhu. m naapek. si. syate yasmin k. sa. ne so. acetana"sca sthaasyati tasminneva k. sa. ne tasya prabhuraagatya ta. m padabhra. s.ta. m k. rtvaa vi"svaasahiinai. h saha tasya a. m"sa. m niruupayi. syati|
47 仆人知道主人的意思,却不预备,又不顺他的意思行,那仆人必多受责打;
yo daasa. h prabheraaj naa. m j naatvaapi sajjito na ti. s.thati tadaaj naanusaare. na ca kaaryya. m na karoti sonekaan prahaaraan praapsyati;
48 惟有那不知道的,做了当受责打的事,必少受责打;因为多给谁,就向谁多取;多托谁,就向谁多要。”
kintu yo jano. aj naatvaa prahaaraarha. m karmma karoti solpaprahaaraan praapsyati| yato yasmai baahulyena datta. m tasmaadeva baahulyena grahii. syate, maanu. saa yasya nika. te bahu samarpayanti tasmaad bahu yaacante|
49 “我来要把火丢在地上,倘若已经着起来,不也是我所愿意的吗?
aha. m p. rthivyaam anaikyaruupa. m vahni nik. septum aagatosmi, sa ced idaaniimeva prajvalati tatra mama kaa cintaa?
50 我有当受的洗还没有成就,我是何等地迫切呢?
kintu yena majjanenaaha. m magno bhavi. syaami yaavatkaala. m tasya siddhi rna bhavi. syati taavadaha. m katika. s.ta. m praapsyaami|
51 你们以为我来,是叫地上太平吗?我告诉你们,不是,乃是叫人纷争。
melana. m karttu. m jagad aagatosmi yuuya. m kimittha. m bodhadhve? yu. smaan vadaami na tathaa, kintvaha. m melanaabhaava. m karttu. mm aagatosmi|
52 从今以后,一家五个人将要纷争:三个人和两个人相争,两个人和三个人相争;
yasmaadetatkaalamaarabhya ekatrasthaparijanaanaa. m madhye pa ncajanaa. h p. rthag bhuutvaa trayo janaa dvayorjanayo. h pratikuulaa dvau janau ca trayaa. naa. m janaanaa. m pratikuulau bhavi. syanti|
53 父亲和儿子相争, 儿子和父亲相争; 母亲和女儿相争, 女儿和母亲相争; 婆婆和媳妇相争, 媳妇和婆婆相争。”
pitaa putrasya vipak. sa. h putra"sca pitu rvipak. so bhavi. syati maataa kanyaayaa vipak. saa kanyaa ca maatu rvipak. saa bhavi. syati, tathaa "sva"sruurbadhvaa vipak. saa badhuu"sca "sva"srvaa vipak. saa bhavi. syati|
54 耶稣又对众人说:“你们看见西边起了云彩,就说:‘要下一阵雨’;果然就有。
sa lokebhyoparamapi kathayaamaasa, pa"scimadi"si meghodgama. m d. r.s. tvaa yuuya. m ha. thaad vadatha v. r.s. ti rbhavi. syati tatastathaiva jaayate|
55 起了南风,就说:‘将要燥热’;也就有了。
apara. m dak. si. nato vaayau vaati sati vadatha nidaagho bhavi. syati tata. h sopi jaayate|
56 假冒为善的人哪,你们知道分辨天地的气色,怎么不知道分辨这时候呢?”
re re kapa. tina aakaa"sasya bhuumyaa"sca lak. sa. na. m boddhu. m "saknutha,
57 “你们又为何不自己审量什么是合理的呢?
kintu kaalasyaasya lak. sa. na. m kuto boddhu. m na "saknutha? yuuya nca svaya. m kuto na nyaa. sya. m vicaarayatha?
58 你同告你的对头去见官,还在路上,务要尽力地和他了结;恐怕他拉你到官面前,官交付差役,差役把你下在监里。
apara nca vivaadinaa saarddha. m vicaarayitu. h samiipa. m gacchan pathi tasmaaduddhaara. m praaptu. m yatasva nocet sa tvaa. m dh. rtvaa vicaarayitu. h samiipa. m nayati| vicaarayitaa yadi tvaa. m praharttu. h samiipa. m samarpayati praharttaa tvaa. m kaaraayaa. m badhnaati
59 我告诉你,若有半文钱没有还清,你断不能从那里出来。”
tarhi tvaamaha. m vadaami tvayaa ni. h"se. sa. m kapardake. su na pari"sodhite. su tva. m tato mukti. m praaptu. m na "sak. syasi|

< 路加福音 12 >