< 加拉太书 2 >

1 过了十四年,我同巴拿巴又上耶路撒冷去,并带着提多同去。
anantara. m caturda"sasu vatsare. su gate. svaha. m bar. nabbaa saha yiruu"saalamanagara. m punaragaccha. m, tadaano. m tiitamapi svasa"nginam akarava. m|
2 我是奉启示上去的,把我在外邦人中所传的福音对弟兄们陈说;却是背地里对那有名望之人说的,惟恐我现在,或是从前,徒然奔跑。
tatkaale. aham ii"svaradar"sanaad yaatraam akarava. m mayaa ya. h pari"sramo. akaari kaari. syate vaa sa yanni. sphalo na bhavet tadartha. m bhinnajaatiiyaanaa. m madhye mayaa gho. syamaa. na. h susa. mvaadastatratyebhyo lokebhyo vi"se. sato maanyebhyo narebhyo mayaa nyavedyata|
3 但与我同去的提多,虽是希腊人,也没有勉强他受割礼;
tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo. apyaava"syako na babhuuva|
4 因为有偷着引进来的假弟兄,私下窥探我们在基督耶稣里的自由,要叫我们作奴仆。
yata"schalenaagataa asmaan daasaan karttum icchava. h katipayaa bhaaktabhraatara. h khrii. s.tena yii"sunaasmabhya. m datta. m svaatantryam anusandhaatu. m caaraa iva samaaja. m praavi"san|
5 我们就是一刻的工夫也没有容让顺服他们,为要叫福音的真理仍存在你们中间。
ata. h prak. rte susa. mvaade yu. smaakam adhikaaro yat ti. s.thet tadartha. m vaya. m da. n.daikamapi yaavad aaj naagraha. nena te. saa. m va"syaa naabhavaama|
6 至于那些有名望的,不论他是何等人,都与我无干。 神不以外貌取人。那些有名望的,并没有加增我什么,
parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha. m na ga. nayaami yata ii"svara. h kasyaapi maanavasya pak. sapaata. m na karoti, ye ca maanyaaste maa. m kimapi naviina. m naaj naapayan|
7 反倒看见了主托我传福音给那未受割礼的人,正如托彼得传福音给那受割礼的人。(
kintu chinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaara. h pitari yathaa samarpitastathaivaacchinnatvacaa. m madhye susa. mvaadapracaara. nasya bhaaro mayi samarpita iti tai rbubudhe|
8 那感动彼得、叫他为受割礼之人作使徒的,也感动我,叫我为外邦人作使徒;)
yata"schinnatvacaa. m madhye preritatvakarmma. ne yasya yaa "sakti. h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa. m madhye tasmai karmma. ne maamapyaa"sritavatii|
9 又知道所赐给我的恩典,那称为教会柱石的雅各、矶法、约翰,就向我和巴拿巴用右手行相交之礼,叫我们往外邦人那里去,他们往受割礼的人那里去。
ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,
10 只是愿意我们记念穷人;这也是我本来热心去行的。
kevala. m daridraa yuvaabhyaa. m smara. niiyaa iti| atastadeva karttum aha. m yate sma|
11 后来,矶法到了安提阿;因他有可责之处,我就当面抵挡他。
aparam aantiyakhiyaanagara. m pitara aagate. aha. m tasya do. sitvaat samak. sa. m tam abhartsaya. m|
12 从雅各那里来的人未到以先,他和外邦人一同吃饭,及至他们来到,他因怕奉割礼的人,就退去与外邦人隔开了。
yata. h sa puurvvam anyajaatiiyai. h saarddham aahaaramakarot tata. h para. m yaakuuba. h samiipaat katipayajane. svaagate. su sa chinnatva"nmanu. syebhyo bhayena niv. rtya p. rthag abhavat|
13 其余的犹太人也都随着他装假,甚至连巴拿巴也随伙装假。
tato. apare sarvve yihuudino. api tena saarddha. m kapa. taacaaram akurvvan bar. nabbaa api te. saa. m kaapa. tyena vipathagaamyabhavat|
14 但我一看见他们行的不正,与福音的真理不合,就在众人面前对矶法说:“你既是犹太人,若随外邦人行事,不随犹太人行事,怎么还勉强外邦人随犹太人呢?”
tataste prak. rtasusa. mvaadaruupe saralapathe na carantiiti d. r.s. tvaaha. m sarvve. saa. m saak. saat pitaram uktavaan tva. m yihuudii san yadi yihuudimata. m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara. naaya bhinnajaatiiyaan kuta. h pravarttayasi?
15 我们这生来的犹太人,不是外邦的罪人;
aavaa. m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava. h
16 既知道人称义不是因行律法,乃是因信耶稣基督,连我们也信了基督耶稣,使我们因信基督称义,不因行律法称义;因为凡有血气的,没有一人因行律法称义。
kintu vyavasthaapaalanena manu. sya. h sapu. nyo na bhavati kevala. m yii"sau khrii. s.te yo vi"svaasastenaiva sapu. nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana. m vinaa kevala. m khrii. s.te vi"svaasena pu. nyapraaptaye khrii. s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko. api maanava. h pu. nya. m praaptu. m na "saknoti|
17 我们若求在基督里称义,却仍旧是罪人,难道基督是叫人犯罪的吗?断乎不是!
parantu yii"sunaa pu. nyapraaptaye yatamaanaavapyaavaa. m yadi paapinau bhavaavastarhi ki. m vaktavya. m? khrii. s.ta. h paapasya paricaaraka iti? tanna bhavatu|
18 我素来所拆毁的,若重新建造,这就证明自己是犯罪的人。
mayaa yad bhagna. m tad yadi mayaa punarnirmmiiyate tarhi mayaivaatmado. sa. h prakaa"syate|
19 我因律法,就向律法死了,叫我可以向 神活着。
aha. m yad ii"svaraaya jiivaami tadartha. m vyavasthayaa vyavasthaayai amriye|
20 我已经与基督同钉十字架,现在活着的不再是我,乃是基督在我里面活着;并且我如今在肉身活着,是因信 神的儿子而活;他是爱我,为我舍己。
khrii. s.tena saarddha. m kru"se hato. asmi tathaapi jiivaami kintvaha. m jiivaamiiti nahi khrii. s.ta eva madanta rjiivati| saamprata. m sa"sariire. na mayaa yajjiivita. m dhaaryyate tat mama dayaakaari. ni madartha. m sviiyapraa. natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|
21 我不废掉 神的恩;义若是借着律法得的,基督就是徒然死了。
ahamii"svarasyaanugraha. m naavajaanaami yasmaad vyavasthayaa yadi pu. nya. m bhavati tarhi khrii. s.to nirarthakamamriyata|

< 加拉太书 2 >