< 使徒行传 7 >

1 大祭司就说:“这些事果然有吗?”
tata. h para. m mahaayaajaka. h p. r.s. tavaan, e. saa kathaa. m ki. m satyaa?
2 司提反说:“诸位父兄请听!当日我们的祖宗亚伯拉罕在美索不达米亚还未住哈兰的时候,荣耀的 神向他显现,
tata. h sa pratyavadat, he pitaro he bhraatara. h sarvve laakaa manaa. msi nidhaddhva. m|asmaaka. m puurvvapuru. sa ibraahiim haara. nnagare vaasakara. naat puurvva. m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana. m datvaa
3 对他说:‘你要离开本地和亲族,往我所要指示你的地方去。’
tamavadat tva. m svade"saj naatimitraa. ni parityajya ya. m de"samaha. m dar"sayi. syaami ta. m de"sa. m vraja|
4 他就离开迦勒底人之地,住在哈兰。他父亲死了以后, 神使他从那里搬到你们现在所住之地。
ata. h sa kasdiiyade"sa. m vihaaya haara. nnagare nyavasat, tadanantara. m tasya pitari m. rte yatra de"se yuuya. m nivasatha sa ena. m de"samaagacchat|
5 在这地方, 神并没有给他产业,连立足之地也没有给他;但应许要将这地赐给他和他的后裔为业;那时他还没有儿子。
kintvii"svarastasmai kamapyadhikaaram arthaad ekapadaparimitaa. m bhuumimapi naadadaat; tadaa tasya kopi santaano naasiit tathaapi santaanai. h saarddham etasya de"sasyaadhikaarii tva. m bhavi. syasiiti tampratya"ngiik. rtavaan|
6 神说:‘他的后裔必寄居外邦,那里的人要叫他们作奴仆,苦待他们四百年。’
ii"svara ittham aparamapi kathitavaan tava santaanaa. h parade"se nivatsyanti tatastadde"siiyalokaa"scatu. h"satavatsaraan yaavat taan daasatve sthaapayitvaa taan prati kuvyavahaara. m kari. syanti|
7 神又说:‘使他们作奴仆的那国,我要惩罚。以后他们要出来,在这地方事奉我。’
aparam ii"svara enaa. m kathaamapi kathitavaan, ye lokaastaan daasatve sthaapayi. syanti taallokaan aha. m da. n.dayi. syaami, tata. h para. m te bahirgataa. h santo maam atra sthaane sevi. syante|
8 神又赐他割礼的约。于是 亚伯拉罕生了以撒,第八日给他行了割礼。以撒生雅各;雅各生十二位先祖。
pa"scaat sa tasmai tvakchedasya niyama. m dattavaan, ata ishaakanaamni ibraahiima ekaputre jaate, a. s.tamadine tasya tvakchedam akarot| tasya ishaaka. h putro yaakuub, tatastasya yaakuubo. asmaaka. m dvaada"sa puurvvapuru. saa ajaayanta|
9 “先祖嫉妒约瑟,把他卖到埃及去; 神却与他同在,
te puurvvapuru. saa iir. syayaa paripuur. naa misarade"sa. m pre. sayitu. m yuu. sapha. m vyakrii. nan|
10 救他脱离一切苦难,又使他在埃及王法老面前得恩典,有智慧。法老就派他作埃及国的宰相兼管全家。
kintvii"svarastasya sahaayo bhuutvaa sarvvasyaa durgate rak. sitvaa tasmai buddhi. m dattvaa misarade"sasya raaj na. h phirau. na. h priyapaatra. m k. rtavaan tato raajaa misarade"sasya sviiyasarvvaparivaarasya ca "saasanapada. m tasmai dattavaan|
11 后来埃及和迦南全地遭遇饥荒,大受艰难,我们的祖宗就绝了粮。
tasmin samaye misara-kinaanade"sayo rdurbhik. sahetoratikli. s.tatvaat na. h puurvvapuru. saa bhak. syadravya. m naalabhanta|
12 雅各听见在埃及有粮,就打发我们的祖宗初次往那里去。
kintu misarade"se "sasyaani santi, yaakuub imaa. m vaarttaa. m "srutvaa prathamam asmaaka. m puurvvapuru. saan misara. m pre. sitavaan|
13 第二次约瑟与弟兄们相认,他的亲族也被法老知道了。
tato dvitiiyavaaragamane yuu. saph svabhraat. rbhi. h paricito. abhavat; yuu. sapho bhraatara. h phirau. n raajena paricitaa abhavan|
14 约瑟就打发弟兄请父亲雅各和全家七十五个人都来。
anantara. m yuu. saph bhraat. rga. na. m pre. sya nijapitara. m yaakuuba. m nijaan pa ncaadhikasaptatisa. mkhyakaan j naatijanaa. m"sca samaahuutavaan|
15 于是雅各下了埃及,后来他和我们的祖宗都死在那里;
tasmaad yaakuub misarade"sa. m gatvaa svayam asmaaka. m puurvvapuru. saa"sca tasmin sthaane. amriyanta|
16 又被带到示剑,葬于亚伯拉罕在示剑用银子从哈抹子孙买来的坟墓里。
tataste "sikhima. m niitaa yat "sma"saanam ibraahiim mudraadatvaa "sikhima. h pitu rhamora. h putrebhya. h kriitavaan tat"sma"saane sthaapayaa ncakrire|
17 “及至 神应许亚伯拉罕的日期将到,以色列民在埃及兴盛众多,
tata. h param ii"svara ibraahiima. h sannidhau "sapatha. m k. rtvaa yaa. m pratij naa. m k. rtavaan tasyaa. h pratij naayaa. h phalanasamaye nika. te sati israayellokaa simarade"se varddhamaanaa bahusa. mkhyaa abhavan|
18 直到有不晓得约瑟的新王兴起。
"se. se yuu. sapha. m yo na paricinoti taad. r"sa eko narapatirupasthaaya
19 他用诡计待我们的宗族,苦害我们的祖宗,叫他们丢弃婴孩,使婴孩不能存活。
asmaaka. m j naatibhi. h saarddha. m dhuurttataa. m vidhaaya puurvvapuru. saan prati kuvyavahara. napuurvvaka. m te. saa. m va. m"sanaa"sanaaya te. saa. m navajaataan "si"suun bahi rnirak. sepayat|
20 那时,摩西生下来,俊美非凡,在他父亲家里抚养了三个月。
etasmin samaye muusaa jaj ne, sa tu paramasundaro. abhavat tathaa pit. rg. rhe maasatrayaparyyanta. m paalito. abhavat|
21 他被丢弃的时候,法老的女儿拾了去,养为自己的儿子。
kintu tasmin bahirnik. sipte sati phirau. naraajasya kanyaa tam uttolya niitvaa dattakaputra. m k. rtvaa paalitavatii|
22 摩西学了埃及人一切的学问,说话行事都有才能。
tasmaat sa muusaa misarade"siiyaayaa. h sarvvavidyaayaa. h paarad. r.svaa san vaakye kriyaayaa nca "saktimaan abhavat|
23 “他将到四十岁,心中起意去看望他的弟兄以色列人;
sa sampuur. nacatvaari. m"sadvatsaravayasko bhuutvaa israayeliiyava. m"sanijabhraat. rn saak. saat kartu. m mati. m cakre|
24 到了那里,见他们一个人受冤屈,就护庇他,为那受欺压的人报仇,打死了那埃及人。
te. saa. m janameka. m hi. msita. m d. r.s. tvaa tasya sapak. sa. h san hi. msitajanam upak. rtya misariiyajana. m jaghaana|
25 他以为弟兄必明白 神是借他的手搭救他们;他们却不明白。
tasya hastene"svarastaan uddhari. syati tasya bhraat. rga. na iti j naasyati sa ityanumaana. m cakaara, kintu te na bubudhire|
26 第二天,遇见两个以色列人争斗,就劝他们和睦,说:‘你们二位是弟兄,为什么彼此欺负呢?’
tatpare. ahani te. saam ubhayo rjanayo rvaakkalaha upasthite sati muusaa. h samiipa. m gatvaa tayo rmelana. m karttu. m mati. m k. rtvaa kathayaamaasa, he mahaa"sayau yuvaa. m bhraatarau parasparam anyaaya. m kuta. h kurutha. h?
27 那欺负邻舍的把他推开,说:‘谁立你作我们的首领和审判官呢?
tata. h samiipavaasina. m prati yo jano. anyaaya. m cakaara sa ta. m duuriik. rtya kathayaamaasa, asmaakamupari "saast. rtvavicaarayit. rtvapadayo. h kastvaa. m niyuktavaan?
28 难道你要杀我,像昨天杀那埃及人吗?’
hyo yathaa misariiya. m hatavaan tathaa ki. m maamapi hani. syasi?
29 摩西听见这话就逃走了,寄居于米甸;在那里生了两个儿子。
tadaa muusaa etaad. r"sii. m kathaa. m "srutvaa palaayana. m cakre, tato midiyanade"sa. m gatvaa pravaasii san tasthau, tatastatra dvau putrau jaj naate|
30 “过了四十年,在西奈山的旷野,有一位天使从荆棘火焰中向摩西显现。
anantara. m catvaari. m"sadvatsare. su gate. su siinayaparvvatasya praantare prajvalitastambasya vahni"sikhaayaa. m parame"svaraduutastasmai dar"sana. m dadau|
31 摩西见了那异象,便觉希奇,正进前观看的时候,有主的声音说:
muusaastasmin dar"sane vismaya. m matvaa vi"se. sa. m j naatu. m nika. ta. m gacchati,
32 ‘我是你列祖的 神,就是亚伯拉罕的 神,以撒的 神,雅各的 神。’摩西战战兢兢,不敢观看。
etasmin samaye, aha. m tava puurvvapuru. saa. naam ii"svaro. arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad. r"sii vihaayasiiyaa vaa. nii babhuuva, tata. h sa kampaanvita. h san puna rniriik. situ. m pragalbho na babhuuva|
33 主对他说:‘把你脚上的鞋脱下来,因为你所站之地是圣地。
parame"svarasta. m jagaada, tava paadayo. h paaduke mocaya yatra ti. s.thasi saa pavitrabhuumi. h|
34 我的百姓在埃及所受的困苦,我实在看见了,他们悲叹的声音,我也听见了。我下来要救他们。你来!我要差你往埃及去。’
aha. m misarade"sasthaanaa. m nijalokaanaa. m durdda"saa. m nitaantam apa"sya. m, te. saa. m kaataryyokti nca "srutavaan tasmaat taan uddharttum avaruhyaagamam; idaaniim aagaccha misarade"sa. m tvaa. m pre. sayaami|
35 这摩西就是百姓弃绝说‘谁立你作我们的首领和审判官’的; 神却借那在荆棘中显现之使者的手差派他作首领、作救赎的。
kastvaa. m "saast. rtvavicaarayit. rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara. h stambamadhye dar"sanadaatraa tena duutena "saastaara. m muktidaataara nca k. rtvaa pre. sayaamaasa|
36 这人领百姓出来,在埃及,在红海,在旷野,四十年间行了奇事神迹。
sa ca misarade"se suuphnaamni samudre ca pa"scaat catvaari. m"sadvatsaraan yaavat mahaapraantare naanaaprakaaraa. nyadbhutaani karmmaa. ni lak. sa. naani ca dar"sayitvaa taan bahi. h k. rtvaa samaaninaaya|
37 那曾对以色列人说‘神要从你们弟兄中间给你们兴起一位先知像我’的,就是这位摩西。
prabhu. h parame"svaro yu. smaaka. m bhraat. rga. nasya madhye maad. r"sam eka. m bhavi. syadvaktaaram utpaadayi. syati tasya kathaayaa. m yuuya. m mano nidhaasyatha, yo jana israayela. h santaanebhya enaa. m kathaa. m kathayaamaasa sa e. sa muusaa. h|
38 这人曾在旷野会中和西奈山上,与那对他说话的天使同在,又与我们的祖宗同在,并且领受活泼的圣言传给我们。
mahaapraantarasthama. n.daliimadhye. api sa eva siinayaparvvatopari tena saarddha. m sa. mlaapino duutasya caasmatpit. rga. nasya madhyastha. h san asmabhya. m daatavyani jiivanadaayakaani vaakyaani lebhe|
39 我们的祖宗不肯听从,反弃绝他,心里归向埃及,
asmaaka. m puurvvapuru. saastam amaanya. m katvaa svebhyo duuriik. rtya misarade"sa. m paraav. rtya gantu. m manobhirabhila. sya haaro. na. m jagadu. h,
40 对亚伦说:‘你且为我们造些神像,在我们前面引路;因为领我们出埃及地的那个摩西,我们不知道他遭了什么事。’
asmaakam agre. agre gantum asmadartha. m devaga. na. m nirmmaahi yato yo muusaa asmaan misarade"saad bahi. h k. rtvaaniitavaan tasya ki. m jaata. m tadasmaabhi rna j naayate|
41 那时,他们造了一个牛犊,又拿祭物献给那像,欢喜自己手中的工作。
tasmin samaye te govatsaak. rti. m pratimaa. m nirmmaaya taamuddi"sya naivedyamutm. rjya svahastak. rtavastunaa aananditavanta. h|
42 神就转脸不顾,任凭他们事奉天上的日月星辰,正如先知书上所写的说: 以色列家啊, 你们四十年间在旷野, 岂是将牺牲和祭物献给我吗?
tasmaad ii"svaraste. saa. m prati vimukha. h san aakaa"sastha. m jyotirga. na. m puujayitu. m tebhyo. anumati. m dadau, yaad. r"sa. m bhavi. syadvaadinaa. m granthe. su likhitamaaste, yathaa, israayeliiyava. m"saa re catvaari. m"satsamaan puraa| mahati praantare sa. msthaa yuuyantu yaani ca| balihomaadikarmmaa. ni k. rtavantastu taani ki. m| maa. m samuddi"sya yu. smaabhi. h prak. rtaaniiti naiva ca|
43 你们抬着摩洛的帐幕和理番神的星, 就是你们所造为要敬拜的像。 因此,我要把你们迁到巴比伦外去。
kintu vo molakaakhyasya devasya duu. syameva ca| yu. smaaka. m rimphanaakhyaayaa devataayaa"sca taarakaa| etayorubhayo rmuurtii yu. smaabhi. h paripuujite| ato yu. smaa. mstu baabela. h paara. m ne. syaami ni"scita. m|
44 “我们的祖宗在旷野,有法柜的帐幕,是 神吩咐摩西叫他照所看见的样式做的。
apara nca yannidar"sanam apa"syastadanusaare. na duu. sya. m nirmmaahi yasmin ii"svaro muusaam etadvaakya. m babhaa. se tat tasya niruupita. m saak. syasvaruupa. m duu. syam asmaaka. m puurvvapuru. sai. h saha praantare tasthau|
45 这帐幕,我们的祖宗相继承受。当 神在他们面前赶出外邦人去的时候,他们同约书亚把帐幕搬进承受为业之地,直存到大卫的日子。
pa"scaat yiho"suuyena sahitaiste. saa. m va. m"sajaatairasmatpuurvvapuru. sai. h sve. saa. m sammukhaad ii"svare. na duuriik. rtaanaam anyade"siiyaanaa. m de"saadhik. rtikaale samaaniita. m tad duu. sya. m daayuudodhikaara. m yaavat tatra sthaana aasiit|
46 大卫在 神面前蒙恩,祈求为雅各的 神预备居所;
sa daayuud parame"svarasyaanugraha. m praapya yaakuub ii"svaraartham eka. m duu. sya. m nirmmaatu. m vavaa ncha;
47 却是所罗门为 神造成殿宇。
kintu sulemaan tadartha. m mandiram eka. m nirmmitavaan|
48 其实,至高者并不住人手所造的,就如先知所言:
tathaapi ya. h sarvvoparistha. h sa kasmi. m"scid hastak. rte mandire nivasatiiti nahi, bhavi. syadvaadii kathaametaa. m kathayati, yathaa,
49 主说:天是我的座位, 地是我的脚凳; 你们要为我造何等的殿宇? 哪里是我安息的地方呢?
pare"so vadati svargo raajasi. mhaasana. m mama| madiiya. m paadapii. tha nca p. rthivii bhavati dhruva. m| tarhi yuuya. m k. rte me ki. m pranirmmaasyatha mandira. m| vi"sraamaaya madiiya. m vaa sthaana. m ki. m vidyate tviha|
50 这一切不都是我手所造的吗?
sarvvaa. nyetaani vastuuni ki. m me hastak. rtaani na||
51 “你们这硬着颈项、心与耳未受割礼的人,常时抗拒圣灵!你们的祖宗怎样,你们也怎样。
he anaaj naagraahakaa anta. hkara. ne "srava. ne caapavitralokaa. h yuuyam anavarata. m pavitrasyaatmana. h praatikuulyam aacaratha, yu. smaaka. m puurvvapuru. saa yaad. r"saa yuuyamapi taad. r"saa. h|
52 哪一个先知不是你们祖宗逼迫呢?他们也把预先传说那义者要来的人杀了;如今你们又把那义者卖了,杀了。
yu. smaaka. m puurvvapuru. saa. h ka. m bhavi. syadvaadina. m naataa. dayan? ye tasya dhaarmmikasya janasyaagamanakathaa. m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta. m dhaarmmika. m janam ahata|
53 你们受了天使所传的律法,竟不遵守。”
yuuya. m svargiiyaduutaga. nena vyavasthaa. m praapyaapi taa. m naacaratha|
54 众人听见这话就极其恼怒,向司提反咬牙切齿。
imaa. m kathaa. m "srutvaa te mana. hsu biddhaa. h santasta. m prati dantaghar. sa. nam akurvvan|
55 但司提反被圣灵充满,定睛望天,看见 神的荣耀,又看见耶稣站在 神的右边,
kintu stiphaana. h pavitre. naatmanaa puur. no bhuutvaa gaga. na. m prati sthirad. r.s. ti. m k. rtvaa ii"svarasya dak. si. ne da. n.daayamaana. m yii"su nca vilokya kathitavaan;
56 就说:“我看见天开了,人子站在 神的右边。”
pa"sya, meghadvaara. m muktam ii"svarasya dak. si. ne sthita. m maanavasuta nca pa"syaami|
57 众人大声喊叫,捂着耳朵,齐心拥上前去,
tadaa te proccai. h "sabda. m k. rtvaa kar. ne. sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|
58 把他推到城外,用石头打他。作见证的人把衣裳放在一个少年人名叫扫罗的脚前。
pa"scaat ta. m nagaraad bahi. h k. rtvaa prastarairaaghnan saak. si. no laakaa. h "saulanaamno yuuna"scara. nasannidhau nijavastraa. ni sthaapitavanta. h|
59 他们正用石头打的时候,司提反呼吁主说:“求主耶稣接收我的灵魂!”
anantara. m he prabho yii"se madiiyamaatmaana. m g. rhaa. na stiphaanasyeti praarthanavaakyavadanasamaye te ta. m prastarairaaghnan|
60 又跪下大声喊着说:“主啊,不要将这罪归于他们!”说了这话,就睡了。扫罗也喜悦他被害。
tasmaat sa jaanunii paatayitvaa proccai. h "sabda. m k. rtvaa, he prabhe paapametad ete. su maa sthaapaya, ityuktvaa mahaanidraa. m praapnot|

< 使徒行传 7 >