< 路加福音 3 >

1 凱撒提庇留執政第十五年,般雀比拉多作猶太總督,黑落德作分封侯,他的兄弟斐理伯作依突勒雅和特辣曷地方的分封侯,呂撒尼雅作阿彼肋乃分封侯,
अनन्तरं तिबिरियकैसरस्य राजत्वस्य प न्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्
2 亞納斯和蓋作大司祭時,在荒野中有天主的話,傳給匝加利亞的兒子若翰。
हानन् कियफाश्चेमौ प्रधानयाजाकावास्तां तदानीं सिखरियस्य पुत्राय योहने मध्येप्रान्तरम् ईश्वरस्य वाक्ये प्रकाशिते सति
3 他遂來走遍約旦河一帶地方,宣講悔改的洗禮,為得罪之赦。
स यर्द्दन उभयतटप्रदेशान् समेत्य पापमोचनार्थं मनःपरावर्त्तनस्य चिह्नरूपं यन्मज्जनं तदीयाः कथाः सर्व्वत्र प्रचारयितुमारेभे।
4 正如依撒意亞先知預言書上記載的:『在荒野中有呼號者的聲音:你們當預備上主的道路,修直祂的途徑! 』
यिशयियभविष्यद्वक्तृग्रन्थे यादृशी लिपिरास्ते यथा, परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथ न्चैव समानं कुरुताधुना।
5 一切深谷要填滿,一切山丘岳邱陵要剷平,彎曲的要修直,崎嶇的要開成炟途!
कारिष्यन्ते समुच्छ्रायाः सकला निम्नभूमयः। कारिष्यन्ते नताः सर्व्वे पर्व्वताश्चोपपर्व्वताः। कारिष्यन्ते च या वक्रास्ताः सर्व्वाः सरला भुवः। कारिष्यन्ते समानास्ता या उच्चनीचभूमयः।
6 凡有血肉的,都要看見天主的救援。』
ईश्वरेण कृतं त्राणं द्रक्ष्यन्ति सर्व्वमानवाः। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
7 於是,他對那些前來要受他洗禮的群眾說:「毒蛇的種類! 誰指教你們逃避那就要來的忿怒?
ये ये लोका मज्जनार्थं बहिराययुस्तान् सोवदत् रे रे सर्पवंशा आगामिनः कोपात् पलायितुं युष्मान् कश्चेतयामास?
8 那麼,結與悔改相稱的果實吧! 你們心裡不要以為:我們有亞巴郎為父。我給你們說:天主能從這些石頭中給亞巴郎興起子孫來。
तस्माद् इब्राहीम् अस्माकं पिता कथामीदृशीं मनोभि र्न कथयित्वा यूयं मनःपरिवर्त्तनयोग्यं फलं फलत; युष्मानहं यथार्थं वदामि पाषाणेभ्य एतेभ्य ईश्वर इब्राहीमः सन्तानोत्पादने समर्थः।
9 斧子已放到樹根上了;凡不結好果子的樹,必被砍倒,投入火中。」
अपर न्च तरुमूले. अधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यते. अग्नौ निक्षिप्यते च।
10 群眾向他說:「那麼,失們該作什麼呢?
तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?
11 他答覆他們說:「有兩件內衣的,要分給那沒有的;有食物的,也應照樣做。」
ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किं न्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
12 稅吏也來受洗,並問說:「師傅,我們該作什麼呢? 」
ततः परं करस न्चायिनो मज्जनार्थम् आगत्य पप्रच्छुः हे गुरो किं कर्त्तव्यमस्माभिः?
13 他向他門說:「除給你們規定的外,不要多徵收! 」
ततः सोकथयत् निरूपितादधिकं न गृह्लित।
14 軍人也問說:「我們該作什麼呢? 」他向他門說:「不要勒索人,不要敲詐;對你的糧餉應該知足! 」
अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
15 那時,百姓都在期待(默西亞),為此人人心中推想:也許若翰就是默西亞。
अपर न्च लोका अपेक्षया स्थित्वा सर्व्वेपीति मनोभि र्वितर्कया न्चक्रुः, योहनयम् अभिषिक्तस्त्राता न वेति?
16 若翰便向眾人說道:「我固然以水洗你們,但是比我強的一位要來,就是解祂的鞋帶,我也不配。祂要以聖神和火洗你們。
तदा योहन् सर्व्वान् व्याजहार, जले. अहं युष्मान् मज्जयामि सत्यं किन्तु यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि तादृश एको मत्तो गुरुतरः पुमान् एति, स युष्मान् वह्निरूपे पवित्र आत्मनि मज्जयिष्यति।
17 木欣已放在祂手中,祂要揚淨自己的禾場,把麥粒收在倉內;至於糠秕,卻要用不滅的火焚燒。」
अपर न्च तस्य हस्ते शूर्प आस्ते स स्वशस्यानि शुद्धरूपं प्रस्फोट्य गोधूमान् सर्व्वान् भाण्डागारे संग्रहीष्यति किन्तु बूषाणि सर्व्वाण्यनिर्व्वाणवह्निना दाहयिष्यति।
18 他還講了許多別的勸言,給百姓傳報喜訊。
योहन् उपदेशेनेत्थं नानाकथा लोकानां समक्षं प्रचारयामास।
19 分封侯黑落德卻為了自已兄弟的妻子黑落狄雅,並為了本人所作的一切惡事,受了若翰的指謫,
apara ncha herod राजा फिलिप्नाम्नः सहोदरस्य भार्य्यां हेरोदियामधि तथान्यानि यानि यानि कुकर्म्माणि कृतवान् तदधि च
20 又在一切的惡事上加了這一件:即把若翰囚在監中。
योहना तिरस्कृतो भूत्वा कारागारे तस्य बन्धनाद् अपरमपि कुकर्म्म चकार।
21 眾百姓受洗後,耶穌也受了洗;當祂祈禱時,天開了;
इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।
22 聖神藉著一個形像,如同鴿子,降祂上面;並有聲音從天上說:「你是我的愛子,我因你喜悅。」
तदनन्तरं तेन प्रार्थिते मेघद्वारं मुक्तं तस्माच्च पवित्र आत्मा मूर्त्तिमान् भूत्वा कपोतवत् तदुपर्य्यवरुरोह; तदा त्वं मम प्रियः पुत्रस्त्वयि मम परमः सन्तोष इत्याकाशवाणी बभूव।
23 耶穌開始傳教हपि 時候,大約三十歲,人都以祂為若瑟的兒子:若瑟是赫里的兒子,赫是瑪塔特的兒子,
तदानीं यीशुः प्रायेण त्रिंशद्वर्षवयस्क आसीत्। लौकिकज् नाने तु स यूषफः पुत्रः,
24 瑪塔特是肋未的兒子,肋未是默爾希的兒子,默爾希是雅乃的兒子,雅乃是約色夫的兒子,
यूषफ् एलेः पुत्रः, एलिर्मत्ततः पुत्रः, मत्तत् लेवेः पुत्रः, लेवि र्मल्केः पुत्रः, मल्किर्यान्नस्य पुत्रः; यान्नो यूषफः पुत्रः।
25 約色夫是瑪塔提雅的兒子,瑪塔提雅是阿摩斯的兒子,阿摩斯是納洪的兒子,納洪是厄斯里的兒子,厄斯里是納革的兒子,
यूषफ् मत्तथियस्य पुत्रः, मत्तथिय आमोसः पुत्रः, आमोस् नहूमः पुत्रः, नहूम् इष्लेः पुत्रः इष्लिर्नगेः पुत्रः।
26 納革是瑪哈特的兒子,瑪哈特是瑪提雅的兒子,瑪特提雅是史米的兒子,史米是約色黑的兒子,約色黑是約達的兒子,
नगिर्माटः पुत्रः, माट् मत्तथियस्य पुत्रः, मत्तथियः शिमियेः पुत्रः, शिमियिर्यूषफः पुत्रः, यूषफ् यिहूदाः पुत्रः।
27 約達是約哈南的兒子,約哈南是肋撒的兒子,肋撒是則魯巴貝耳的兒子,則魯巴貝耳是沙耳提耳的兒子,沙耳提耳是乃黎的兒子,
यिहूदा योहानाः पुत्रः, योहाना रीषाः पुत्रः, रीषाः सिरुब्बाबिलः पुत्रः, सिरुब्बाबिल् शल्तीयेलः पुत्रः, शल्तीयेल् नेरेः पुत्रः।
28 乃黎是默耳希的兒子,默耳希阿狄的兒子,阿狄是科散的兒子,科散是厄耳瑪丹的兒子,厄耳瑪丹是厄爾的兒子,
नेरिर्मल्केः पुत्रः, मल्किः अद्यः पुत्रः, अद्दी कोषमः पुत्रः, कोषम् इल्मोददः पुत्रः, इल्मोदद् एरः पुत्रः।
29 厄爾是耶蘇的兒子,耶蘇是厄里厄則爾的兒子,厄里厄則爾是約楞的兒子,約楞是瑪塔特的兒子,瑪塔特是肋未的兒子,
एर् योशेः पुत्रः, योशिः इलीयेषरः पुत्रः, इलीयेषर् योरीमः पुत्रः, योरीम् मत्ततः पुत्रः, मत्तत लेवेः पुत्रः।
30 肋未是西默盎的兒子,西默盎是猶達的兒子,猶達是約色夫的兒子,約色夫是約南的兒子,約南是厄耳雅金的兒子,
लेविः शिमियोनः पुत्रः, शिमियोन् यिहूदाः पुत्रः, यिहूदा यूषुफः पुत्रः, यूषुफ् योननः पुत्रः, यानन् इलीयाकीमः पुत्रः।
31 厄耳雅金是默肋阿的兒子,默肋阿是門納的兒子,門納是瑪塔塔的兒子,瑪塔塔是納堂的兒子,納堂是達味的兒子,
इलियाकीम्ः मिलेयाः पुत्रः, मिलेया मैननः पुत्रः, मैनन् मत्तत्तस्य पुत्रः, मत्तत्तो नाथनः पुत्रः, नाथन् दायूदः पुत्रः।
32 達味是葉瑟的兒子,葉瑟是敖貝得的兒子,敖貝得是波阿次的兒子,波阿次是撒拉的兒子,撒拉是納赫雄的兒子,
दायूद् यिशयः पुत्रः, यिशय ओबेदः पुत्र, ओबेद् बोयसः पुत्रः, बोयस् सल्मोनः पुत्रः, salmon nahashonaH putraH|
33 納赫雄是阿米納達的兒子,阿米納達是阿得明的兒子,阿得明是阿爾的兒子,是阿爾是赫茲龍的兒子,赫茲龍是培勒茲的兒子,培勒茲是猶大的兒子,
नहशोन् अम्मीनादबः पुत्रः, अम्मीनादब् अरामः पुत्रः, अराम् हिष्रोणः पुत्रः, hiShroN perasaH putraH, peras yihUdAH putraH|
34 猶大是雅各伯的兒子,雅各伯是依撒格的兒子,依撒格是亞巴郎的兒子,亞巴郎是特辣黑的兒子,特辣黑是納曷爾的兒子,
यिहूदा याकूबः पुत्रः, याकूब् इशाकः पुत्रः, इशाक् इब्राहीमः पुत्रः, इब्राहीम् तेरहः पुत्रः, तेरः नाहोरः पुत्रः।
35 納曷爾是色魯格的兒子,色魯格是勒伍的兒子,勒伍是培勒格的兒子,培勒格是厄貝爾的兒子,厄貝爾是舍拉的兒子,
नाहोर् सिरुगः पुत्रः, सिरुग् रिय्वः पुत्रः, रियूः पेलगः पुत्रः, पेलग् एवरः पुत्रः, एवर् शेलहः पुत्रः।
36 舍拉是刻南的兒子,刻南是阿帕革沙的兒子,阿帕革沙是閃的兒子,閃是諾厄的兒子,諾厄是拉默客的兒子,
शेलः कैननः पुत्रः, कैनन् अर्फक्षदः पुत्रः, अर्फक्षद् शामः पुत्रः, शाम् नोहः पुत्रः, नोहो लेमकः पुत्रः।
37 拉默客是默突舍拉的兒子,默突舍拉是哈諾客的兒子,哈諾客是耶勒得的兒子,耶勒得是瑪拉勒耳的兒子,瑪拉勒耳是刻南的兒子,
लेमक् मिथूशेलहः पुत्रः, मिथूशेलः हनोकः पुत्रः, हनोक् येरदः पुत्रः, येरद् महललेलः पुत्रः, महललेल् कैननः पुत्रः।
38 刻南是厄諾士的兒子,厄諾士是舍特的兒子,舍特是亞當的兒子,亞當是天主的兒子。
कैनन् इनोशः पुत्रः, इनोश् शेतः पुत्रः, शेत् आदमः पुत्र, आदम् ईश्वरस्य पुत्रः।

< 路加福音 3 >