< 路加福音 20 >

1 有一天,耶稣在殿里教导众人,告诉他们好消息。祭司长、宗教老师和长老走上前来,
athaikadā yīśu rmanidarē susaṁvādaṁ pracārayan lōkānupadiśati, ētarhi pradhānayājakā adhyāpakāḥ prāñcaśca tannikaṭamāgatya papracchuḥ
2 他们对他说:“告诉我们,你凭着什么权力做这些事?谁给你的这权力?”
kayājñayā tvaṁ karmmāṇyētāni karōṣi? kō vā tvāmājñāpayat? tadasmān vada|
3 耶稣回答:“我也要问你们一个问题,告诉我,
sa pratyuvāca, tarhi yuṣmānapi kathāmēkāṁ pr̥cchāmi tasyōttaraṁ vadata|
4 约翰的洗礼是从天上来,还是从人间来?”
yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?
5 这些人开始议论:“如果我们说‘从天上来’,他就会说‘那你们为什么不信他?’
tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|
6 如果我们说:‘从人间来’,众人会用石头打我们,因为他们认定约翰是先知。”
yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|
7 于是他们回答耶稣:“我们不知道从哪里来。”
ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|
8 耶稣说:“那我也不告诉你们,是谁给我权力做这一切。”
tadā yīśuravadat tarhi kayājñayā karmmāṇyētāti karōmīti ca yuṣmān na vakṣyāmi|
9 随后耶稣向众人讲了一个故事:“一个人有一个葡萄园,由于住在距离这里很远的另外一个乡村,他便将葡萄园租给了农户。
atha lōkānāṁ sākṣāt sa imāṁ dr̥ṣṭāntakathāṁ vaktumārēbhē, kaścid drākṣākṣētraṁ kr̥tvā tat kṣētraṁ kr̥ṣīvalānāṁ hastēṣu samarpya bahukālārthaṁ dūradēśaṁ jagāma|
10 到了收获的季节,园主派一个仆人到农户那里,收取葡萄园应该上交的水果。但农户却打了那个仆人,让他空手回去。
atha phalakālē phalāni grahītu kr̥ṣīvalānāṁ samīpē dāsaṁ prāhiṇōt kintu kr̥ṣīvalāstaṁ prahr̥tya riktahastaṁ visasarjuḥ|
11 园主又派另一个仆人去,同样受到殴打和侮辱,空手而归。
tataḥ sōdhipatiḥ punaranyaṁ dāsaṁ prēṣayāmāsa, tē tamapi prahr̥tya kuvyavahr̥tya riktahastaṁ visasr̥juḥ|
12 园主又派了第三人去,农户依旧把他打伤,然后把他赶走。
tataḥ sa tr̥tīyavāram anyaṁ prāhiṇōt tē tamapi kṣatāṅgaṁ kr̥tvā bahi rnicikṣipuḥ|
13 园主暗自想:‘该怎么办?我知道了,派我的爱子去,也许这一次他们会尊敬他。’
tadā kṣētrapati rvicārayāmāsa, mamēdānīṁ kiṁ karttavyaṁ? mama priyē putrē prahitē tē tamavaśyaṁ dr̥ṣṭvā samādariṣyantē|
14 农户一看见园主的儿子,立刻交头接耳说:‘这人会继承产业,我们杀了他,这产业就成为我们的了。’
kintu kr̥ṣīvalāstaṁ nirīkṣya parasparaṁ vivicya prōcuḥ, ayamuttarādhikārī āgacchatainaṁ hanmastatōdhikārōsmākaṁ bhaviṣyati|
15 于是他们把园主之子推出葡萄园外杀了。那么主人会怎样对付他们呢?
tatastē taṁ kṣētrād bahi rnipātya jaghnustasmāt sa kṣētrapatistān prati kiṁ kariṣyati?
16 他会过来杀掉这些农户,把葡萄园租给别人。” 众人听了这个故事,就说:“希望这样的事情不要发生!”
sa āgatya tān kr̥ṣīvalān hatvā parēṣāṁ hastēṣu tatkṣētraṁ samarpayiṣyati; iti kathāṁ śrutvā tē 'vadan ētādr̥śī ghaṭanā na bhavatu|
17 但耶稣看着他们说:“那么经文中说:‘建筑工人弃用的石头,现在成了主要基石。’这是什么意思呢?
kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?
18 任何人在那石头上摔倒,都会粉身碎骨,那石头落在任何人身上,都会砸着他们。”
aparaṁ tatpāṣāṇōpari yaḥ patiṣyati sa bhaṁkṣyatē kintu yasyōpari sa pāṣāṇaḥ patiṣyati sa tēna dhūlivac cūrṇībhaviṣyati|
19 宗教老师和祭司长知道这比喻针对他们,当时就想把耶稣抓起来,可是又害怕民众的反应。
sōsmākaṁ viruddhaṁ dr̥ṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lōkēbhyō bibhyuḥ|
20 他们找了个机会,派几名奸细假装虔诚信徒去找耶稣,想找到耶稣说话的把柄,然后把他交给总督裁决。
ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|
21 奸细问耶稣:“老师,我们知道,你所说所教都是正道,你绝不会因其他人的意见而动摇,你真的是在将上帝之道传授众人。
tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|
22 那么,我们是否应该向凯撒纳税?”
kaisararājāya karōsmābhi rdēyō na vā?
23 耶稣看透了他们的诡计,于是说:
sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|
24 “给我一个银币,上面是谁的形象?”他们回答:“凯撒。”
iha likhitā mūrtiriyaṁ nāma ca kasya? tē'vadan kaisarasya|
25 耶稣说:“那么,是凯撒的就应属于凯撒,是上帝的就应当属于上帝。”
tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|
26 耶稣向众人所说的话,让他们无法抓住把柄,这番话也让他们很震惊,于是就沉默了。
tasmāllōkānāṁ sākṣāt tatkathāyāḥ kamapi dōṣaṁ dhartumaprāpya tē tasyōttarād āścaryyaṁ manyamānā mauninastasthuḥ|
27 几个撒都该人来到耶稣这里,他们从来都不相信人死会复活。他们问到,
aparañca śmaśānādutthānānaṅgīkāriṇāṁ sidūkināṁ kiyantō janā āgatya taṁ papracchuḥ,
28 “老师,摩西在律法中写道:‘如果一个男人娶了妻子,但未留下一儿半女就死了,他弟弟就应当娶嫂子,为哥哥留后。’
hē upadēśaka śāstrē mūsā asmān pratīti lilēkha yasya bhrātā bhāryyāyāṁ satyāṁ niḥsantānō mriyatē sa tajjāyāṁ vivahya tadvaṁśam utpādayiṣyati|
29 从前有兄弟七人,老大娶了妻子后死了,没有留下后代,
tathāca kēcit sapta bhrātara āsan tēṣāṁ jyēṣṭhō bhrātā vivahya nirapatyaḥ prāṇān jahau|
30 随后老二,
atha dvitīyastasya jāyāṁ vivahya nirapatyaḥ san mamāra| tr̥tīyaśca tāmēva vyuvāha;
31 老三一直到老七都娶了她,但都没有留下孩子就死了。
itthaṁ sapta bhrātarastāmēva vivahya nirapatyāḥ santō mamruḥ|
32 最终那女人也死了。
śēṣē sā strī ca mamāra|
33 那么,这女人复活的时候,要做哪个兄弟的妻子呢?因为七个人都娶过她。”
ataēva śmaśānādutthānakālē tēṣāṁ saptajanānāṁ kasya sā bhāryyā bhaviṣyati? yataḥ sā tēṣāṁ saptānāmēva bhāryyāsīt|
34 耶稣说:“只有在这里的人才嫁娶。 (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
35 但对于那些有资格进入新世界的人,那些死而复生之人,不娶也不嫁。 (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
36 他们和天使一样不会死亡,因为他们是复活之子,也就是上帝的之子。
tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|
37 至于死人复活的问题,摩西在关于荆棘的经文中写过,他口中的主是:亚伯拉罕的上帝、以撒的上帝、雅各的上帝。
adhikantu mūsāḥ stambōpākhyānē paramēśvara ībrāhīma īśvara ishāka īśvarō yākūbaścēśvara ityuktvā mr̥tānāṁ śmaśānād utthānasya pramāṇaṁ lilēkha|
38 他不是死人的上帝,而是活人的上帝,因为在他那里的人都活着。”
ataēva ya īśvaraḥ sa mr̥tānāṁ prabhu rna kintu jīvatāmēva prabhuḥ, tannikaṭē sarvvē jīvantaḥ santi|
39 几个宗教老师说:“老师,你说得好。”
iti śrutvā kiyantōdhyāpakā ūcuḥ, hē upadēśaka bhavān bhadraṁ pratyuktavān|
40 然后他们就不敢再提出任何问题了。
itaḥ paraṁ taṁ kimapi praṣṭaṁ tēṣāṁ pragalbhatā nābhūt|
41 耶稣问他们:“为什么说基督是大卫的子孙?
paścāt sa tān uvāca, yaḥ khrīṣṭaḥ sa dāyūdaḥ santāna ētāṁ kathāṁ lōkāḥ kathaṁ kathayanti?
42 因为大卫自己在《诗篇》中说:主对我的主说‘坐在我的右边,
yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|
43 我会让你的敌人变成你的脚凳。’
iti kathāṁ dāyūd svayaṁ gītagranthē'vadat|
44 大卫称他为‘主’,所以他怎会是大卫的子孙呢?”
ataēva yadi dāyūd taṁ prabhuṁ vadati, tarhi sa kathaṁ tasya santānō bhavati?
45 众人聚精会神地听着,耶稣对门徒说:
paścād yīśuḥ sarvvajanānāṁ karṇagōcarē śiṣyānuvāca,
46 “你们要小心宗教老师,他们喜欢穿长袍走来走去,喜欢人们在集市中向他们恭敬问安,喜欢坐会堂里的高位、宴席上的首座。
yē'dhyāpakā dīrghaparicchadaṁ paridhāya bhramanti, haṭṭāpaṇayō rnamaskārē bhajanagēhasya prōccāsanē bhōjanagr̥hasya pradhānasthānē ca prīyantē
47 他们骗光寡妇的财产,通过冗长的祈祷伪装自己。这些人在审判中必受到严重的责罚。”
vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|

< 路加福音 20 >