< 路加福音 19 >

1 耶稣走进耶利哥城,穿城而过。
yadA yIzu ryirIhOpuraM pravizya tanmadhyEna gacchaMstadA
2 有一个名叫撒该的税吏长,非常富有。
sakkEyanAmA karasanjcAyinAM pradhAnO dhanavAnEkO
3 他想看看耶稣到底是谁,但在人群中,身材矮小的他无法看见。
yIzuH kIdRgiti draSTuM cESTitavAn kintu kharvvatvAllOkasaMghamadhyE taddarzanamaprApya
4 于是他跑到前面,爬上一棵无花果树,想在耶稣经过的时候看看他的样子。
yEna pathA sa yAsyati tatpathE'grE dhAvitvA taM draSTum uPumbaratarumArurOha|
5 耶稣走到这里后往上一看,对他说:“撒该,快下来,今天我要住在你家中。”
pazcAd yIzustatsthAnam itvA UrddhvaM vilOkya taM dRSTvAvAdIt, hE sakkEya tvaM zIghramavarOha mayAdya tvadgEhE vastavyaM|
6 撒该马上爬下来,高兴地迎接耶稣到他家去。
tataH sa zIghramavaruhya sAhlAdaM taM jagrAha|
7 众人见状议论纷纷:“他竟要住在这样的罪人家中!”
tad dRSTvA sarvvE vivadamAnA vaktumArEbhirE, sOtithitvEna duSTalOkagRhaM gacchati|
8 撒该站着对主说:“主啊,你看,我正在把一半的家财分给穷人,如果我曾欺骗谁,就会四倍奉还!”
kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|
9 耶稣说:“今天这栋房子迎来了救赎,他也是亚伯拉罕的子孙。
tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|
10 因为人子来寻找和拯救的就是迷失之人。”
yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|
11 众人专心听着耶稣的话。由于这里接近耶路撒冷,加上民众都认为上帝之国即将出现,于是耶稣就讲了一个故事。
atha sa yirUzAlamaH samIpa upAtiSThad IzvararAjatvasyAnuSThAnaM tadaiva bhaviSyatIti lOkairanvabhUyata, tasmAt sa zrOtRbhyaH punardRSTAntakathAm utthApya kathayAmAsa|
12 他说:“从前有一个贵族,他离开家去远方接受王位加冕,然后再回到家。
kOpi mahAllOkO nijArthaM rAjatvapadaM gRhItvA punarAgantuM dUradEzaM jagAma|
13 他叫了自己的十个仆人来,将钱平分给他们,然后说:‘你们用这钱去做投资,一直到我回来。’
yAtrAkAlE nijAn dazadAsAn AhUya dazasvarNamudrA dattvA mamAgamanaparyyantaM vANijyaM kurutEtyAdidEza|
14 但这国家的人都憎恨他,于是派一个代表跟过去,说:‘我们不想这个人做王统治我们。’
kintu tasya prajAstamavajnjAya manuSyamEnam asmAkamupari rAjatvaM na kArayivyAma imAM vArttAM tannikaTE prErayAmAsuH|
15 贵族获得王位后返回,然后将那些拿钱投资的仆人召来,询问他们做投资的收益情况。
atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|
16 第一个仆人上前说:‘主人,你的钱已经赚了十倍。’
tadA prathama Agatya kathitavAn, hE prabhO tava tayaikayA mudrayA dazamudrA labdhAH|
17 国王说:‘做得好,你是个好仆人,因为你证明了在小事上很忠心,我现在派你去管理十座城。’
tataH sa uvAca tvamuttamO dAsaH svalpEna vizvAsyO jAta itaH kAraNAt tvaM dazanagarANAm adhipO bhava|
18 第二个过来说:‘主人,你的钱已经赚了五倍。’
dvitIya Agatya kathitavAn, hE prabhO tavaikayA mudrayA panjcamudrA labdhAH|
19 国王说:‘我派你去管理五座城。’
tataH sa uvAca, tvaM panjcAnAM nagarANAmadhipati rbhava|
20 另一个仆人走进来说:‘主啊,你看,这是你的钱,现在还给你。我用布包着它,确保安全。
tatOnya Agatya kathayAmAsa, hE prabhO pazya tava yA mudrA ahaM vastrE baddhvAsthApayaM sEyaM|
21 你是个严厉的人,我很害怕你。我怕你会拿走不属于你的东西,会收走你没有种下的作物。’
tvaM kRpaNO yannAsthApayastadapi gRhlAsi, yannAvapastadEva ca chinatsi tatOhaM tvattO bhItaH|
22 国王回答:‘我要根据你这番话来审判你。你知道我很严厉,会拿走不属于我的东西,会收走我没有种下的作物。
tadA sa jagAda, rE duSTadAsa tava vAkyEna tvAM dOSiNaM kariSyAmi, yadahaM nAsthApayaM tadEva gRhlAmi, yadahaM nAvapanjca tadEva chinadmi, EtAdRzaH kRpaNOhamiti yadi tvaM jAnAsi,
23 那你为什么不把我的钱存入银行,等我回来的时候,就可以连本带息取回来?’
tarhi mama mudrA baNijAM nikaTE kutO nAsthApayaH? tayA kRtE'ham Agatya kusIdEna sArddhaM nijamudrA aprApsyam|
24 国王对身边站着的仆人说:‘把他的钱拿走,交给那赚了十倍的人。’
pazcAt sa samIpasthAn janAn AjnjApayat asmAt mudrA AnIya yasya dazamudrAH santi tasmai datta|
25 侍卫说:‘但主人,他已经有了十倍的钱了。’
tE prOcuH prabhO'sya dazamudrAH santi|
26 国王说:‘告诉你们吧,那些已经有的,还会有更多。没有的,现在有的也会被拿走。
yuSmAnahaM vadAmi yasyAzrayE vaddhatE 'dhikaM tasmai dAyiSyatE, kintu yasyAzrayE na varddhatE tasya yadyadasti tadapi tasmAn nAyiSyatE|
27 至于那些不愿意我做国王统治他们的敌人,现在把他们拉到这里来,当着我的面杀掉!’”
kintu mamAdhipatitvasya vazatvE sthAtum asammanyamAnA yE mama ripavastAnAnIya mama samakSaM saMharata|
28 耶稣讲完这个故事,就继续向前朝着耶路撒冷走去。
ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraM yayau|
29 快到伯法其和伯大尼时,他来到了橄榄山,在那里叫来两名门徒,对他们说:
tatO baitphagIbaithanIyAgrAmayOH samIpE jaitunAdrErantikam itvA ziSyadvayam ityuktvA prESayAmAsa,
30 “你们到前面的村子去,进去后会看见有一个地方拴着一头从未有人骑过的小驴,解开它的绳子,把它牵来。
yuvAmamuM sammukhasthagrAmaM pravizyaiva yaM kOpi mAnuSaH kadApi nArOhat taM garddabhazAvakaM baddhaM drakSyathastaM mOcayitvAnayataM|
31 如果有人问为什么解开它,你们就说:‘主需要它。’”
tatra kutO mOcayathaH? iti cEt kOpi vakSyati tarhi vakSyathaH prabhEratra prayOjanam AstE|
32 两名门徒出发了,后来发生的一切与耶稣所说如出一辙。
tadA tau praritau gatvA tatkathAnusArENa sarvvaM prAptau|
33 他们解开小驴的时候,驴主人问:“你们为什么解开它?”
gardabhazAvakamOcanakAlE tatvAmina UcuH, gardabhazAvakaM kutO mOcayathaH?
34 他们说:“主需要它。”
tAvUcatuH prabhOratra prayOjanam AstE|
35 门徒把小驴牵到耶稣那里,把自己的衣服搭在驴背上,耶稣坐在上面。
pazcAt tau taM gardabhazAvakaM yIzOrantikamAnIya tatpRSThE nijavasanAni pAtayitvA tadupari yIzumArOhayAmAsatuH|
36 耶稣骑驴前行,众人把自己的衣服铺在路上。
atha yAtrAkAlE lOkAH pathi svavastrANi pAtayitum ArEbhirE|
37 当他走近耶路撒冷,这里也是橄榄山的下山路,门徒们因为看见了所有神迹,开始充满喜悦地大声赞美上帝。
aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,
38 他们大声喊:“奉主之名前来的王,赞颂你!愿和平降临天堂,愿荣耀降临至高天堂!”
yO rAjA prabhO rnAmnAyAti sa dhanyaH svargE kuzalaM sarvvOccE jayadhvani rbhavatu, kathAmEtAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArEbhE|
39 民众中有几个法利赛人对他说:“老师,不要让你的门徒说这些!”
tadA lOkAraNyamadhyasthAH kiyantaH phirUzinastat zrutvA yIzuM prOcuH, hE upadEzaka svaziSyAn tarjaya|
40 耶稣说:“我告诉你们,他们若保持沉默,石头就要呼喊了!”
sa uvAca, yuSmAnahaM vadAmi yadyamI nIravAstiSThanti tarhi pASANA ucaiH kathAH kathayiSyanti|
41 耶路撒冷越来越近了,耶稣看见这座城,开始为之哭泣,
pazcAt tatpurAntikamEtya tadavalOkya sAzrupAtaM jagAda,
42 他说:“我真希望你们——就是你们啊,在今天能知道通往平安的路,但都隐藏起来了,你们看不到。
hA hA cEt tvamagrE'jnjAsyathAH, tavAsminnEva dinE vA yadi svamaggalam upAlapsyathAH, tarhyuttamam abhaviSyat, kintu kSaNEsmin tattava dRSTEragOcaram bhavati|
43 时间一到,你们的仇敌就会包围过来,搭建斜坡攻击你们,把你们团团围住,困住你们,
tvaM svatrANakAlE na manO nyadhatthA iti hEtO ryatkAlE tava ripavastvAM caturdikSu prAcIrENa vESTayitvA rOtsyanti
44 他们会彻底摧毁你们,还有你们的孩子。所有的石头建筑都会轰然倒塌,因为你们在救赎到来之刻拒绝接受。”
bAlakaiH sArddhaM bhUmisAt kariSyanti ca tvanmadhyE pASANaikOpi pASANOpari na sthAsyati ca, kAla IdRza upasthAsyati|
45 耶稣走进神庙,赶走做买卖之人,
atha madhyEmandiraM pravizya tatratyAn krayivikrayiNO bahiSkurvvan
46 他对他们说:“经文上记着:‘我的殿将用于祷告’。你们却把它变成贼窝了。”
avadat madgRhaM prArthanAgRhamiti lipirAstE kintu yUyaM tadEva cairANAM gahvaraM kurutha|
47 然后他每天都在神庙里教导众人。祭司长、宗教老师和首领都想杀害他,
pazcAt sa pratyahaM madhyEmandiram upadidEza; tataH pradhAnayAjakA adhyApakAH prAcInAzca taM nAzayituM cicESTirE;
48 但又不知道如何下手,因为众人都围着他并聆听。
kintu tadupadEzE sarvvE lOkA niviSTacittAH sthitAstasmAt tE tatkarttuM nAvakAzaM prApuH|

< 路加福音 19 >