< Luk 13 >

1 Hatnavah, tami tangawn a tho teh Pailat bawi ni Galilee tami tangawn e a thi teh amamouh hoi amamae thuengnae hoi kâkalawt toe ti teh a dei pouh awh.
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 Jisuh ni hote Galilee taminaw teh hottelah a khang awh dawkvah alouke Galilee taminaw pueng hlak hoe a yon awh, telah na pouk a maw.
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 Hoe yon awh hoeh, nangmouh hai pan na kângai awh hoehpawiteh rawknae dawk na pha awh han telah a dei pouh.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 Hothloilah, Siloam imrasang ni a rawp sin nah kadout e tami hlaitaroe touh teh Jerusalem kho thung e naw pueng hlak hoe a yonnae ao telah na pouk awh maw.
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 Hoe yon awh hoeh, nangmouh hai yon pan na kângai awh hoehpawiteh rawknae dawk na pha awh han telah bout a dei pouh.
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 Bangnuenae bout a dei e teh tami buet touh ni takha dawkvah a ung e thaibunglung buet touh ao. Hote a kung koe a tho teh a paw a tawng ei hmawt hoeh.
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 Hatnavah takha ka ring e koe kum thum touh thung hete thaibunglung koe ka tho teh a paw ka tawng ei kahmawt bawi hoeh. Lawt tâ tueng leih, bangkongmaw talai runae na poe telah kâ a poe teh takhakaringkung ni Bawipa takum teh awm ei naseh atipouh.
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 Kai ni a kung tengpam ka tai vaiteh talai kahawi ka poe han rah,
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 Palawng vah a paw bout paw hoehpawiteh tâtueng yawkaw lawih atipouh.
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 Jisuh ni sabbath hnin vah sinakok dawk cangkhainae a sak navah,
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 a kum hlaitaroe touh thung kahrai ni a man teh patawnae ka tawn e napui buet touh ao. Hote napui teh a hnamthun teh kangdout thai hoeh.
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 Jisuh ni hote napui a hmu navah ama koe a kaw teh nange napui, nang teh na patawnae dawk hoi na hlout toe telah kâ a poe navah,
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 ahni dawkvah a kut a toung teh ahni teh tang a kangdue thai teh Cathut a pholen.
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 Hottelah sabbath hnin Jisuh ni patawnae a dam sak dawkvah sinakok kaukkung a lungkhuek teh thaw tawknae hnin hnin taruk touh ao, hote hnin dawkvah patawnae dam hanelah tho awh. Sabbath hnin tho a hanh telah tamihu koe a dei pouh.
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 Jisuh ni tami kadumyennaw nangmanaw ni sabbath hnin vah marang, maitonaw hah a im dawk na ta awh teh tui nei hanelah ouk na hrawi awh nahoehmaw.
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 Abraham e canu kum hlaitaroe touh thung Setan ni a katek e napui heh sabbath hnin vah hlout sak thai mahoeh maw telah atipouh.
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 Hottelah a dei hnukkhu Bawipa ka taran e naw pueng teh yeirai a po awh. Bawipa ni kângairu hnonaw a sak e hah taminaw pueng ni a konawm awh.
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 Cathut uknaeram teh bang hoi maw a kâvan, bang hoi maw bout ka bangnue han telah atipouh.
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 Tami buet touh ni hote antam mu hah a la teh, a takha dawk a patue navah, a roung, a kung a len teh kahlun e tavanaw ni a kang dawk a kâhat telah a dei pouh.
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 Cathut uknaeram teh bang hoi maw bangnue han telah bout atipouh.
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 Napui ni ton a la teh tahawnbu tangthung kathum touh dawk a phuen teh, hote tahawnbu ka po sak e ton hoi a kâvan telah a ti.
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 Hatnavah Jisuh teh kho tangkuem a cei teh cangkhainae a sak teh Jerusalem kho lah a cei.
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 Tami buet touh niyah Bawipa rungngang lah kaawm e tami a younca maw kaawm telah a pacei.
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 Hatnavah kabueng e takhang dawk kâen hanelah panki awh. Bangkongtetpawiteh tami kapap ni kâen han a ngai ei teh kâen thai hoeh telah kai ni ka dei.
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 Imkung ni takhang a khan hnukkhu teh nangmouh ni alawilah kangdue laihoi, tho na takhawng awh teh Bawipa, Bawipa kaimouh hane tho paawng ei na ka tet awh nakunghai Bawipa ni nangmanaw nâ hoi ka tho e maw, kai ni na panuek awh hoeh telah bout ati pouh awh han.
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 Hatnavah nangmouh ni kaimanaw teh nama hoi cungtalah ka canei awh toe. Kaimouh kho vah nama ni cangkhainae na sak toe telah na dei ei nakunghai,
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 Bawipa ni nangmanaw teh nâ hoi ka tho e maw kai ni na panuek awh hoeh. Hawihoehnae hno na ka sak e taminaw kai koehoi tâcawt awh telah nangmouh koe ati han.
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 Hatnavah Abraham, Isak, Jakop hoi kamtawng vaiteh profetnaw pueng ni Cathut uknaeram dawk a kâen han, nangmanaw teh alawilah pâlei lah na o awh vaiteh khuikanae, hâ katanae hmuen koe na o han.
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 Hatnavah kanîtho, kanîloum, atung, aka lahoi tho awh vaiteh Cathut uknaeram thung a tahung awh han.
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 Hnuk ka teng e tami hma a hman han. Hma ka hman e tami hnuk a teng han, telah atipouh.
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 Hatnavah Farasi tami tangawn Bawipa koe a tho teh, Herod bawi ni Bawipa nang thei hanlah a ngai dawkvah hie hmuen koehoi tâcawt leih atipouh.
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 Bawipa ni cet awh nateh hote asui koe dei pouh awh. Kai teh sahnin tangtho kahraituilinaw ka pâlei vaiteh, patawnae karoumsak han, apâthum hnin thaw ka cum han.
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 Hateiteh, sahnin, tangtho, tawkkahnin e a hninnaw dawkvah kahlawng ka cei han rah. Bangkongtetpawiteh, Jerusalem lawi lah alouke hmuen koe bangpatet e profet nakunghai a due tie awm thai hoeh.
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 Oe, Jerusalem, Jerusalem, nang teh profetnaw pou na thei. Nang na onae koe patoun e taminaw hai talung hoi pou na dêi. Âpui ni a canaw a rathei rahim vah, koung a ramuk e patetlah nange na canaw pâkhueng hanelah avai moikapap lah na ngaikhai ei, nang ni na ngai hoeh.
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 Nangmouh na onae im teh tami kingkadi lah ao han. Kai ni ka dei e teh Cathut e ngainae lahoi ka tho e tami teh yawhawinae awm lawiseh telah nangmouh ni na dei hoeh roukrak atu hoi teh nangmouh ni kaie minhmai na hmawt mahoeh telah atipouh.
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< Luk 13 >