< Luk 11 >

1 Hahoi, hnin touh hnin vah, Bawipa teh hmuen buet touh koevah a ratoum teh a baw hnukkhu, a hnukkâbang buet touh ni Bawipa, Jawhan ni a hnukkâbangnaw ratoumnae a pâtu e patetlah kaimouh hai na pâtu awh haw telah atipouh.
anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
2 Bawipa ni nangmanaw ni na ratoum awh navah na dei awh hane teh, kalvan kho kaawm e kaimae na Pa, na min barinae awm lawiseh, na uknaeram tho lawiseh.
tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
3 Na ngainae teh kalvan kho akuep e patetlah talai van hai kuep lawiseh, hnintangkuem von kawk khuem rawca pou na poe haw.
pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
4 Kaimae tak dawk yonnae kasaknaw, kaimouh ni ka ngaithoum e patetlah kaimae ka yonnae hai na ngaithoum haw, yon tacueknae thung kaimanaw na hrawi hanh. Tamikahawihoehe koehoi na hlout sak haw telah tet awh, atipouh.
yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
5 Hathnukkhu hoi bout a dei e teh, nangmouh thung dawk tami buet touh ni a hui buet touh a tawn teh, karumsaning vah hote a hui im a cei teh, ka hui,
paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
6 kahlong lahoi ka hui buet touh a tho. Ka paca hane banghai ka tawn hoeh dawkvah vaiyei kathum touh na cawi sak ei telah atipouh.
hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
7 Imkung ni kai koe hrawang hanh, takhang hai ka khan toe, ka canaw hai koung a i awh toung dawkvah ka thaw vaiteh na poe thai mahoeh telah imthungkhu hoi atipouh han.
tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
8 Ka deingainae teh, hote tami teh a hui lah ao dawkvah, a lungpout laipalah a hei dawkvah a ngai e pueng a thaw vaiteh a poe han.
tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
9 Bout ka dei ngainae teh het awh, na poe han. Tawng awh na pâphawng han. Tho takhawng awh, na takhawng pawiteh paawng pouh lah ao han.
ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
10 Ka het e tami teh a poe. Ka tawng e tami teh a pâphawng. Ka takhawng e tami teh a paawng pouh.
yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
11 Apipatet e na pa ni maw a ca ni tanga moi a hei navah tahrun moi ouk a poe boi.
putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
12 Âdui a hei navah aikam moi ouk poe boi yaw.
vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
13 Nangmanaw ni tami kahawihoeh lah na o awh nakunghai, na canaw poehno kahawi ouk na poe pawiteh hot hlakvah nangmae kalvanlae na Pa ni ka hete taminaw hah, Kathoung Muitha hoe poe mahoeh maw telah atipouh.
tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
14 Hahoi hnin touh navah, a lawk ka a e kahrai a pâlei teh, kahrai a tâco hnukkhu lawka teh lawk a dei. Kamkhueng e taminaw teh a kângairu awh.
anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
15 Tami tangawn ni hete tami ni kahraituilinaw e bawi Beelzebub e min lahoi doeh kahraituilinaw a pâlei ati awh.
kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
16 A tangawn ni, tanouk hane a ngai awh teh, kalvan lahoi e mitnoutnae a hei awh.
taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
17 Bawipa ni ahnimae lungthin a panue dawkvah, uknaeram hai buet touh hoi buet touh kâtaran pawiteh a kâkapek han. Hot patetlah imthungkhu hai kâpo hoehpawiteh a rawk han.
tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
18 Kai ni Beelzebub e min lahoi kahraituilinaw ka pâlei pawiteh, Setan e uknaeram bangtelamaw a kangcoung thai han.
tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
19 Kai ni Beelzebub e min lahoi kahraituilinaw ka pâlei toung pawiteh nangmae na canaw ni teh apie min lahoi maw a pâlei awh han. Hatdawkvah ahnimanaw ni nangmanaw lawkcengkung lah ao han.
yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
20 Kai ni Cathut e kutdawn hoi kahraituilinaw ka pâlei pawiteh, nangmouh koe Cathut uknaeram a kangduenae tueng teh a pha katang toe.
kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
21 A thakasai e ni senehmaica a puengcang kakuep lahoi amae toeim dawk ao navah, hnopainaw dawk lungtâsuenae awm hoeh.
balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
22 Hatei ahni hlak thakasai e tami a tho teh pet a tâ torei doeh ahni ni kâuepkhai e senehmaica a puengcangnaw a la vaiteh, a tawn e hnopainaw hai ayânaw a rei han.
kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
23 Kai hoi kaawm hoeh e tami teh kai na taran e doeh. Kai hoi cungtalah kamkhueng hoeh e tami teh kampek e doeh.
ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
24 Kakhine muitha teh a tâco hnukkhu, a kâhat nahane hmuen a tawng. A pâphawng hoeh dawkvah yampa ka onae im dawk ka ban han a titeh,
aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
25 A tangtho navah, hote im teh a houng teh apicai e a hmu.
tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
26 Hat torei teh ama hlak ka mathout e muitha a hui sari touh a hrawi teh hote tami thung a kâen awh. Hote tami teh hmaloe e hlak a hnukkhu e hoe a mathoe telah atipouh.
tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
27 Hottelah a dei navah napui buet touh ni taminaw e a rahak hoi a dei e teh, Bawipa nang na ka vawn e napui hoi sanu na ka pânei e napui teh a yawhawi telah atipouh.
asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
28 Jisuh ni Cathut e lawk ka thai ni teh ka tarawi e tami doeh a yawkahawi e tami telah atipouh.
kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
29 Hahoi tami muen a kamkhueng awh dawkvah, Bawipa ni hete miphun teh miphun kathout doeh. Mitnoutnae a hei navah, profet Jawnah e mitnoutnae hloilah, bangpatet e mitnoutnae hai kamnuek sak mahoeh.
tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
30 Jawnah ni Nineveh kho dawk e taminaw hanelah mitnoutnae lah ao e patetlah tami Capa hai hete miphunnaw hanelah ao han.
yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
31 Lawkceng navah aka lae ram ka uk e siangpahrangnu ni hete miphun koe lah a kangdue vaiteh a sung sak han. Bangkongtetpawiteh hote siangpahrangnu teh Solomon e lungangnae lawk tarawi hanelah, talai pout koe lahoi a tho. Hete hmuen koe Solomon hlak ka talue e tami ao.
vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
32 Lawkceng navah, Nineveh kho e taminaw teh hete miphunnaw hoi cungtalah a thaw vaiteh, hete miphunnaw a yonnae a kamnue sak han. Bangkongtetpawiteh ahnimanaw teh Jawnah ni a dei e lawk dawk hoi pankângai awh. Hete hmuen koe Jawnah hlak kalen e tami ao.
aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
33 Apinihai hmaiim paang navah ouk ramuk bawi hoeh, tangthung hoi hai ouk ramuk bawi hoeh. Ka kâennaw ni angnae a hmu thai nahanelah, hmaiimkhok dawk doeh ouk ta awh.
pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
34 Na mit teh na takthai hanelah hmaiim lah ao dawkvah na mit ang pawiteh na tak abuemlah a ang han. Na mitmawm pawiteh na tak abuemlah a hmo han.
dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
35 Na tak dawk e angnae hah, hmonae lah na coung sak hoeh nahan kâhruetcuet awh.
asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
36 Puengcang buet touh boehai hmonae cakang lah awm laipalah, na tak abuemlah ang pawiteh, hmaiim teh nangmouh a ang e patetlah na tak abuemlah koung a ang han telah atipouh.
yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
37 Hahoi hettelah a dei navah, Farasi tami buet touh ni bu ca hanelah a kaw teh caboi dawk a tahung.
ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
38 Bu a ca hoehnahlan kut kamsin hoeh e Farasi tami ni a hmu navah a kângairu.
kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
39 Jisuh ni Farasi nangmanaw, avanlah doeh manang, ailo na pâle awh. Athunglah teh hounlounnae, hawihoehnae hoi doeh na kawi awh.
tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
40 Tamipathunaw, avan lae ka sak e Cathut ni athung lae hai sak hoeh maw.
hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
41 Hot hlak hoe kahawi e teh, na sak thai toteh mathoenaw hah poe awh, telah na sak pawiteh hno puengpa ni na thoungsak awh han.
tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
42 Farasinaw, nangmouh teh na yawthoe awh. Bangkongtetpawiteh, songpam, songkeng hoi anhlanaw totouh, pung hra pung touh na poe awh navah, lannae hoi Cathut lungpatawnae teh banglahai na noutna awh hoeh. Apasuek dei e naw hai cettakhai laipalah, a hnukkhu dei e naw hai tarawi awh.
kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
43 Farasinaw, nangmanaw teh na yawthoe awh. Bangkongtetpawiteh, sinakok dawk ka talue e hmuen koehoi hno yonae koevah ayâ ni bari e hah lung na pataw awh.
hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
44 Cakathutkungnaw hoi Farasinaw, kakâsaknaw teh na yawthoe awh. Bangkongtetpawiteh ka kamnuek hoeh e phuen hoi na kâvan awh. Hote tangkom van kacetnaw ni phuen ao e panuek awh hoeh telah atipouh.
vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
45 Hahoi kâlawk kacangkhaikung buet touh ni Bawipa telah pawiteh kaimouh hai yon na pen awh maw, telah atipouh navah,
tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
46 Kâlawk kacangkhainaw, nangmouh teh na yawthoe awh. Bangkongtetpawiteh, phu thai hoeh e hno ayânaw van na patue awh. Namamouh teh kutdawn hoi boehai na tek awh hoeh.
tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
47 Nangmouh teh na yawthoe awh. Na mintoenaw ni a thei e profetnaw e phuen na sak awh.
hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
48 Hatdawkvah nangmouh teh, na mintoenaw e nuencang na tarawi awh. Na mintoenaw ni profetnaw teh a thei awh toe. Nangmouh ni phuen na sak awh.
tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
49 Hatdawkvah Cathut lungangnae ni profetnaw hoi gunceinaw hah ahnimanaw aonae koe patoun han. Ahnimanaw thung dawk tami tangawn teh a pacekpahlek han, tangawn teh a thei awh han.
ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
50 Hatdawkvah, Abel e a thi koehoi a kamtawng vaiteh, thuengnae hoi bawkim rahak vah a thei awh e Zekhariah e a thi totouh, talaivan kamtawngnae koehoi palawng tangcoung lah kaawm e profetnaw pueng e a thipaling phu teh hete miphunnaw koe ka suk han.
ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
51 Kai ni atangcalah ka dei e teh hete miphunnaw koe hote thipaling phu ka suk han telah kai ni ka dei.
jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
52 Kâlawk kacangkhainaw, nangmouh teh na yawthoe awh. Bangkongtetpawiteh panuenae cabi teh na kuem awh. Namamouh hai na kâen awh hoeh, kâen han kangainaw hai na ngang awh, telah atipouh.
hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
53 Hottelah taminaw koe a dei pouh navah, cakathutkungnaw hoi Farasinaw ni Bawipa dawk yon a pen thai nahanelah,
itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
54 a pawp awh teh lawk a dei e man thai nahane a tawng awh teh a konglam a cawngca a pacei awh.
santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|

< Luk 11 >