< Luk 10 >

1 Hathnukkhu hoi, Bawipa ni alouke tami 72 touh a rawi teh, a cei nahane kho tangkuem koe tami kahni kahni touh hoi hmaloe a patoun.
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 Bawipa ni ahnimouh koe, canga hanelah moi ao. Ka a e tami a younca. Hatdawkvah ka tawk hane tami a patoun thai nahanelah, law katawnkung koe ratoum awh.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Cet awh, asuihu koe tucanaw tha e patetlah kai ni na patoun awh.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Tangkabom, yawngya, khokkhawm sin awh hanh. Lam dawk na cei awh navah, apihai pato awh hanh.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 Api im hai thoseh, na kâen navah, hete im dawk yawhawinae awmseh telah hmaloe dei pouh awh.
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 Hote im dawk roumnae capa awm pawiteh, nangmouh ni na dei e yawhawinae teh ao han.
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 Cat net awh. Bangkongtetpawiteh ka tawk e tami teh kutphu hmu hanelah a kamcu. Im buet touh hnukkhu buet touh kampuen awh hanh.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 Bangpatet e kho dawk hai na kâen awh navah nangmouh na ka dawn e taminaw ni na hmalah a lawng awh e hah cat awh.
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 Kapatawnaw dam sak awh. Cathut uknaeram teh nangmouh dawk a kangdue nahan tueng a hnai toe telah dei awh.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 Bangpatet e kho dawk hai na kâen navah, kho thung e taminaw ni pasoung hoehpawiteh lam dawk tâcawt awh nateh na khok dawk e vaiphu takhawng sin awh.
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 Hatei, Cathut uknaeram teh nangmae teng a pha toe tie panuek awh, telah ahnimouh koe dei pouh.
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 Kai ni na dei pouh e teh ahnoungpoung e hnin nah hote kho teh Sodom kho hlak a khang han.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Oe, Khorazin kho nang teh na yawthoe. Bethsaida nang hai na yawthoe. Bangkongtetpawiteh, nangmouh koe thaonae hno ka kamnue sak e hah Taire kho hoi Sidon kho dawk kamnue sak pawiteh hote khonaw teh napon kâkhu awh vaiteh vaiphu a kâphuen laihoi a tahung awh vaiteh, pankângai awh han doeh toe.
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 Lawkcengnae hnin dawk teh Taire kho hoi Sidon kho hlak nangmanaw na khang awh han.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 Oe, Kapernuam khopui, nang teh kalvan totouh na tawmdawm eiteh phuen totouh pabonae na khang han. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Nangmae lawk ka tarawi e tami teh kaie lawk a tarawi. Nangmouh ka pahnawt e tami teh kai ka pahnawt e doeh. Kai ka pahnawt e tami teh kai na kapatounkung ka pahnawt e doeh telah atipouh.
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Hote a hnukkâbang 72 touh teh lunghawi laihoi a ban awh teh, Bawipa nange min lahoi kahraituilinaw patenghai ka pâlei thai awh, telah atipouh awh.
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Jisuh ni hai Setan teh sumpapalik patetlah kalvan hoi a tho e hah ka hmu toe.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Nangmouh ni tahrun, aikamnaw lathueng kâtawnnae hoi tarannaw tâ thainae bahu kai ni na poe awh. Bangpatet e ni hai a rucatnae na poe mahoeh.
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 Hatei, kahrainaw na pâlei thai awh dawk na konawm awh hanh. Nangmae na minnaw hah kalvan thut lah ao e dawk na konawm awh, telah atipouh.
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 Hatnavah Jisuh ni Kathoung Muitha dawk a konawm teh, kalvan hoi talai ka uk e apa, nang ni a lungkaang kathoumthainaw hanelah na hro pouh e hno, hete camonaw koe na pâpho pouh dawkvah ka lunghawi. Hottelah na ngainae ao dawk katang doeh apa!
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 Kaie na pa ni hnocawngca pueng kai koe koung na poe toe. Capa hah apimaw telah a Pa hoeh laipalah apinihai panuek hoeh. Pa teh apimaw telah Capa hoi Capa ni a ang sak e tami hoeh laipalah apinihai panuek hoeh telah atipouh.
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 Hathnukkhu hoi a hnukkâbangnaw koe lah a kangvawi teh, atu na hmu e naw heh nangmouh ni na hmu awh dawkvah nangmae na mit teh a yawhawi.
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 Kai ni na dei pouh e teh, nangmouh ni na hmu e naw heh profetnaw hoi siangpahrangnaw ni hmu hane a ngai awh eiteh hmawt awh hoeh. Nangmouh ni na thai e naw hah thai han a ngai awh eiteh thai awh hoeh telah a hnukkâbangnaw koe dueng doeh, atipouh.
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 Hnin touh hnin vah, kâlawk kacangkhaikung buet touh a kangdue teh, saya yungyoe hringnae hmu hanelah bangmaw ka sak han telah a tanouk. (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Bawipa ni kâlawk cauk dawk bangtelamaw a thut. Bangtelamaw na touk telah a pacei navah,
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 Hote tami ni na Cathut teh na lungthin abuemlahoi, na thaonae abuemlahoi, na panuenae abuemlahoi na lungpataw han, na imri hah namahoima patetlah lungpataw telah atipouh.
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Bawipa ni na dei e teh a tang doeh. Telah na sak pawiteh na hring han.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Hote tami ni hai apipatet maw kaie ka imri telah amahoima yonnae ka tawn hoeh e patetlah Jisuh bout a pacei.
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Jisuh ni tami buet touh teh Jerusalem kho dawk hoi Jeriko kho lah a cei navah dingcanaw hoi a kâhmo. Dingcanaw ni hote tami e angki a phawi pouh teh meimei kadout lah a hem awh teh a ceitakhai awh.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 Hote lamthung dawk vaihma buet touh khou a cei teh hote tami a hmu navah oun a roun.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Hot patetvanlah Levih tami buet touh ni hai hote hmuen koe a pha navah, ahni hah a hmu teh alouke lam lahoi a roun.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Hatei, Samaria tami buet touh kahlong a cei. Hote tami ka pataw koe a pha teh, a hmu navah, a pahren.
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 Ahni koe a hnai teh a hmânaw dawk satui hoi misurtui a hluk pouh, lukkarei hoi a kawm pouh hnukkhu amae saring van a thueng teh rim koe a ceikhai teh a khetyawt.
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 A tangtho toteh denari kahni touh a rasa teh rim kaukkung koe a poe. Hete tami la khenyawn nateh ka baw e naw pueng bout ka tho torei na patho han telah atipouh. Bangtelamaw na pouk, telah a pacei.
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Hote tami kathum touh dawk apimaw dingca kut dawk ka phat e tami hoi ka kâhnai telah a pacei navah,
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 Kâlawk ka cangkhaikung nihai, ka pataw e tami ka pahren e telah atipouh navah, Jisuh ni nang hai cet nateh hottelah sak loe atipouh.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Jisuh teh a hnukkâbangnaw hoi kahlong lah a cei navah, kho buet touh dawk a kâen awh teh, Martha tie napui buet touh ni ama im vah Bawipa teh a luen sak.
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 Hote napui ni Meri tie a nawngha buet touh a tawn. Hote Meri teh Jisuh e a khok koe a tahung teh a dei e lawk a thai.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Martha teh pacapanei hane kong dawkvah a lungpuen teh, Jisuh koe Bawipa, ka nawngha ni, ka madueng tawk sak hanelah pak na nat e hah banglahai na pouk hoeh bo aw. Kai thaw na kabawp hanelah patoun haw telah atipouh.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Jisuh ni Martha, Martha, nang teh hno moikapap dawk na kâhruetcuet teh thouk na patang toe. Hatei na panki e hno buet touh ao.
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 Meri ni hnokahawi yo a rawi toe. Apini hai bout lawm thai mahoeh toe.
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< Luk 10 >