< Jawhan 18 >

1 Jisuh ni hettelah a ratoum hnukkhu hoi, a hnukkâbangnaw hoi Kidron palang a raka awh teh, haw e takha thung vah a kâen awh.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Hote hmuen koe Jisuh hoi a hnukkâbangnaw ouk a ceinae hah Bawipa kapahnawtkung Judah Isakarot ni a panue.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Hawvah Judah ni ransahu buet touh hoi Farasinaw hoi vaihma bawinaw ni a patoun e karingkungnaw a kaw teh hmaiim hmaito, sarusarai hoi a thokhai.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jisuh ni ama koe ka tho hane kawi teh be a panue dawkvah ahnimouh koe a cei teh apimaw na tawng awh telah a pacei.
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Ahnimouh ni Nazareth tami Jisuh atipouh awh. Jisuh ni, kai teh ahni doeh atipouh. Bawipa kapahnawtkung Judah Isakarot hai ahnimouh hoi cungtalah a kangdue.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Kai teh ahni doeh ati navah ahnimouh teh hnuklah talai dawk koung a rawp awh.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Apimaw na tawng awh telah bout a pacei teh, Nazareth tami Jisuh ka tawng awh telah ati awh.
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jisuh ni kai doeh toe ka ti toung nahoehmaw, hatdawkvah kai hah na tawng awh pawiteh, ahnimanaw teh cet awh lawi naseh bout atipouh.
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Hettelah a deinae teh, Bawipa nang ni na poe e taminaw buet touh hai kahmat sak mahoeh, ati e lawk a kuep nahane doeh.
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Hatnavah Simon Piter ni a sin e tahloi a rasa teh vaihma kacue e avaica e aranglae hnâ pak a tâsek pouh. Ahnie min teh Makhas doeh.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Jisuh ni tahloi hah amae tabu dawk pâseng leih. Pa ni na poe e manang ka net mahoeh maw. telah, Piter hanlah atipouh.
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Hahoi ransa bawi, ransanaw hoi Judahnaw e karingkungnaw ni Jisuh teh a man awh teh a katek awh.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Annas koe hmaloe a ceikhai awh. Annas teh hatnae kum dawk vaihma kacue Kaiaphas e a masei lah ao.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Kaiaphas teh Judahnaw koe, tami moikapap yueng tami buet touh a due e hoe ahawi, telah pouknae kapoekung doeh.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Simon Piter hoi alouke a hnukkâbang buet touh teh Jisuh hnuk a kâbang roi. Hote a hnukkâbang e teh vaihma kacue hoi a kâpanue dawk Jisuh hoi cungtalah vaihma kacue e toeim thung totouh a kâen thai.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Hatnavah Piter teh takhang e alawilah a kangdue. Hatdawkvah vaihma kacue hoi kâpanuek e tami ni takhang ka ring e napui koe a dei pouh teh Piter hah a thung lah a kâen sak.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Takhang ka ring e napui ni Piter han, nang hai hote tami e a hnukkâbang e nahoehmaw atipouh nah, Piter ni, na hoeh bo atipouh teh a kâpapha.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Hatnae tueng nah hroung a pâding dawkvah sannaw hoi karingkungnaw ni hmai a patawi awh teh hmai a kamben awh. Piter hai ahnimouh hoi cungtalah hmai a kamben van.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Hatnavah vaihma kacue ni Jisuh hnukkâbangnaw kong hoi a cangkhainae a konglamnaw a kung a khei.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jisuh ni, kai ni talaivan taminaw koe kamcengcalah ka dei toe, Judahnaw a kamkhuengnae sinakoknaw hoi bawkim dawkvah pou ka cangkhai. A ru lahoi banghai ka sak hoeh.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Bangkongmaw kai na pacei awh vaw. Kai ni bangtelamaw ka cangkhai tie hah, ka thai e naw koe pacei a khe. Kai ni ka cangkhai e hai ahnimouh ni a panue atipouh.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Hottelah a dei navah, ateng ka kangdout e karingkung buet touh ni Jisuh a tambei teh, nang ni vaihma kacue hah telah na dei kawi maw, atipouh.
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jisuh ni hai kaie ka lawk ka payonnae awm pawiteh na payon tie kampangkhai haw, ka payon hoehpawiteh bangdawkmaw na tambei, atipouh.
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Annas ni Bawipa teh kateknae ratham pouh laipalah vaihma kacue Kaiaphas koe a thak awh.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Simon Piter teh kangdue laihoi hmai a kamben na koevah tami bangpatetnaw ni vah, nang hai ahnie a hnukkâbang van e nahoehmaw telah atipouh navah, kai na hoeh bo atipouh teh a kâpapha.
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Piter ni a hnâ pak a tâsek pouh e a hui vaihma kacue e avaica ni, nang heh takha thung Jisuh hoi rei na o e na hmu atipouh.
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Piter ni bout a kâpapha, hat nah tahma vah ahlui teh a khawng.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Amom vah Jisuh teh Kaiaphas im hoi a ceikhai awh teh lawkcengnae im lah a hrawi awh. Ahnimouh ni ceitakhai pawi e bu a ca thai nahan amamae a bawknae phunglam patetlah thoungnae a ngai dawkvah ukkung bawi e imthung lah kâen awh hoeh.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Hatdawkvah, Pailat bawi ni ahnimouh aonae koe a tâco teh, hat e tami ni bangmaw a yonnae a tawn teh na thokhai awh atipouh.
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Ahnimouh ni, hete tami heh yon hoehpawiteh nang koe ka thokhai awh mahoeh mue telah bout atipouh awh.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Pailat ni vah, Bawipa teh, namamae phung lawk patetlah lawkceng awh atipouh. Ahnimouh ni, kaimanaw ni apihai thei thainae kâ ka tawn awh hoeh atipouh awh.
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Jisuh ni amahoima bangtelamaw a due han tie a dei e kuep nahanelah doeh hettelah ao.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Pailat teh imthungkhu bout a kâen teh Jisuh, nang heh Judah siangpahrang katang maw atipouh.
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jisuh ni, hete lawk heh na mahmawk maw na pacei. hoehpawiteh ayâ ni maw nang koe a dei, ati teh a pacei.
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pailat bawi ni, kai hah Judah tami lah maw na pouk. Kai kut dawk nang na kapoekung teh nama e miphun Judahnaw hoi vaihma bawinaw nahoehmaw, na sakpayon e hno ao maw. atipouh.
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jisuh ni, kaie uknaeram teh het talaivan hoi kâkuen hoeh. Kaie uknaeram teh talaivan hoi kâkuen pawiteh kai teh Judahnaw e kut dawk ka pha hoeh na han, ka taminaw ni a tuk awh han toe. Hatei, kaie ram teh het talai hoi kâkuen hoeh, atipouh
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Pailat bawi nihai, pawiteh, nang heh siangpahrang maw telah a pacei. Jisuh ni, nang ni na pacei e patetlah kai teh siangpahrang doeh. Kai teh lawkkatang kampangkhai hanlah ka khe e doeh. Hot hanelah doeh het talaivan ka tho toe. Lawkkatang hoi kâkuen e pueng ni ka lawk a ngâi awh atipouh.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pailat nihai, lawkkatang teh bangmaw titeh a pacei hnukkhu Judahnaw aonae koe a tâco teh, hete tami dawk a yonnae khoeroe kahmawt hoeh.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Ceitakhai pawi nah namamae phung patetlah tami buetbuet touh ouk hlout sak. Nangmouh ni Judah siangpahrang hlout sak hanelah na ngai a maw telah a pacei.
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Ahnimouh ni bout a hram awh teh, ahni heh thei han, Barabas heh tha awh telah hram laihoi ati awh. Barabas teh dingca doeh.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Jawhan 18 >