< 2 Johan 1 >

1 Upa pa in thutak sung ah ka it mama; keima bek hi ngawl in, thutak a he theampo in zong a it, tealtuam nupi nu le a tate tung ah;
hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
2 I sung ah om in, a tawntung in a om tu thutak hang in hong it khi hi. (aiōn g165)
satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
3 Pa Pathian kung pan a hi zong, Pathian Tapa Jesus Christ kung pan a hi zong, thutak le itna sung ah hesuakna, thuthiamna le thinnopna te note tung ah om tahen.
piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
4 Pa kung pan in i san thupiak te bang in na tate thutak sung ah nungta hi, ci ka mu ciang in ka lungdam mama hi.
vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
5 Tu in na kung ah thupiak a thak bang in hong at ngawl khi hi, ahihang, upat tak nupi nu, a ki patcil pan i nei sa bang in eite khat le khat ki it tu in kong thum hi.
sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
6 A thupiak te zui in i nuntak na sia itna hi. Piansakna pan na zaksa uh bang in ta sung ma ah na nuntak tu uh thupiak a hihi.
aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
7 Jesus Christ sia cilesa taw hongpai hi, ci a hil ngawl leilot ngual theam te hileitung ah tum zo hi. Hi te sia ngualtheam le Christ langpan te a hihi.
yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
8 I sepna te bothong ngawl in, thaman a cing in i nga thei natu, noma le noma kikeam vun.
asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
9 A kuamapo Christ i hilna sung ah kip ngawl in, a paikhial te in Pathian nei ngawl hi. Christ hilna sung ah a kho te in Pa le Tapa a ni ma in nei hi.
yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
10 Tua ki hil na a nei ngawl khatpo no kung ah hongpai a hile, na inn uh ah tungsak heak vun, Pathian min taw nukset in paupui heak vun:
yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
11 Banghangziam cile ama sia Pathian min taw nukset in na paupui uh le thupha ngawl a vawt na ah a pawlpui suak tu nu hi.
yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
12 No kung ah kong at nop tam mama om lai napi, laina le laitui taw at ngawl tu khi hi: ahihang keima noma kung ah hongpai in, maitang kisi in ki paupui tu lamen khi hi, tabang in i lungdam na dim tu hi.
yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
13 Tealtuam na suapui nu i tate in zong nangma nukset in hong paupui hi. Amen.
tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|

< 2 Johan 1 >